समाचारं

अभिभावकविधिविद्यालयस्य प्रथमश्रेणी स्नातकपदवीं प्राप्तवती मातापितरः किं ज्ञातवन्तः?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहवः युवानः ये भ्रष्टाः भवन्ति तेषां मूलकुटुम्बस्य छाया भवति, तेषां अयोग्यमातापितरौ च तेषां नाबालिगसन्ततिषु सद्प्रभावस्य अभावः भवति एतत् दृष्ट्वा पिङ्गु न्यायालयेन "एक मीटर् सूर्यप्रकाशः" अभिभावकविधिविद्यालयस्य आरम्भः कृतः । अधुना एव प्रथमः पारिवारिकशिक्षाक्षमतासुधारवर्गः समाप्तः अभवत् मातापितरः किं ज्ञातवन्तः।
समाचारानुसारं अभिभावकविधिविद्यालयस्य स्थापना अस्मिन् वर्षे मेमासे अभवत् अस्मिन् त्रिविधकर्मचारिभिः निर्मितः व्यावसायिकशिक्षणदलः अस्ति : विधिराज्यस्य उपाध्यक्षः, शिक्षाविशेषज्ञाः, मनोवैज्ञानिकपरामर्शदातारः च अत्र "नियमस्य" उपयोगः भवति विधि + मनोविज्ञान" एकीकरण विधि अध्यापन। "मम यथार्थतया बहु लाभः अभवत्!" प्रशिक्षणे भागं गृहीतवन्तः अभिभावकाः बालकाः च विधिविद्यालयस्य उच्चप्रशंसाम् अकरोत् तेषां विश्वासः आसीत् यत् पारिवारिकशिक्षासंकल्पनासु, अभिभावकबालसञ्चारकौशलेषु, भावनाप्रबन्धनेषु, मानसिकस्वास्थ्यपरामर्शेषु च सर्वतोमुखी सुधारः अभवत् ज्ञानस्य अन्ये च पक्षाः।
ज्ञातं यत् परिवारशिक्षाक्षमतासुधारवर्गस्य प्रथमचरणस्य कुलम् ६ पाठ्यक्रमाः प्रदत्ताः, येन न्यायक्षेत्रे २२० तः अधिकाः अभिभावकाः छात्राः च लाभान्विताः आसन्, लक्षितपरिवारशिक्षापरामर्शः विशेषतया १५ परिवाराणां कृते कृतः, तथा च मातापितृबालसहकारिणी मूल्याङ्कनं उत्तीर्णानां अभिभावकानां कृते आर्थिकसहायतां प्रदातुं मूल्याङ्कनतन्त्रस्य स्थापना कृता आसीत् ये मूल्याङ्कनं असफलं कुर्वन्ति तेषां अग्रिमे शिक्षणचक्रे पुनः प्रशिक्षणार्थं वर्गस्य अनुसरणं करणीयम्।
सभायां प्रतिभागिनः प्रथमं "एकमीटर् सूर्यप्रकाशः पारिवारिकशिक्षां प्रकाशयति" इति भिडियो दृष्ट्वा अध्यापनस्य अद्भुतक्षणानाम् समीक्षां कृतवन्तः। तत्रैव त्रयः विशिष्टाः प्रकरणाः प्रवर्तन्ते स्म: "नष्टाः" किशोराः कक्षायां प्रत्यागन्तुं मनोवैज्ञानिकपरामर्शः;
पिंगगु न्यायालयः प्रमाणपत्रनिर्गमनस्य त्रयः मासाः, षड्मासाः, एकवर्षं च अनन्तरं स्नातकछात्राणां परिवारेभ्यः अनुवर्तनभ्रमणं प्रभावमूल्यांकनं च करिष्यति, मतं सुझावं च संग्रहयिष्यति, पारिवारिकशिक्षामार्गदर्शनस्य प्रभावशीलतां च सुदृढं करिष्यति।
प्रतिवेदन/प्रतिक्रिया