समाचारं

byd nuvoton dm-i घोषणापत्रम्! पञ्चम-पीढीयाः डीएम-प्रौद्योगिक्याः रियर-पञ्च-लिङ्क्-इत्येतत् ताङ्ग-एल-इत्यस्य समानस्य छतस्य अधः विक्रीयते

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य आधिकारिकजालस्थलात् वयं ज्ञातवन्तः यत् byd इत्यस्य मध्यम-आकारस्य प्लग-इन्-संकर-suv nuvoton dm-i इत्यनेन आधिकारिकतया उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयाय आवेदनपत्रं प्रदत्तम्, तथा च नूतनम् कारघोषणापत्रम् अपि प्रकाशितम् अस्ति। नूतनकारस्य नूतनः सीमेण्ट्-धूसरवर्णयोजना अस्ति, अग्रे पृष्ठे च किञ्चित् अनुकूलितं कृतम्, पञ्चम-पीढीयाः डीएम-प्रौद्योगिकी च प्रवर्तिता, पृष्ठतः पञ्च-लिङ्क्-स्वतन्त्र-निलम्बनं च प्रतिस्थापितम् इति कथ्यते

रूपस्य दृष्ट्या nuvoton dm-i byd इत्यस्य "new national trend dragon face aesthetics" इति स्वीकुर्वति । अग्रे वायुसेवनजालस्य बिन्दुमात्रिकविन्यासः कृष्णवर्णः कृतः अस्ति, तथा च ग्रिलस्य मध्ये कारस्य लोगो अपि पुनः परिकल्पितः अस्ति, तथा च सीललिप्यां चीनीयवर्णः "ताङ्ग" प्रत्यक्षतया दृश्यते through-type decoration इति पट्टिकायाः ​​मध्ये।

nuvoton dm-i इत्यस्य समग्रपार्श्वरूपरेखायां बहु परिवर्तनं न जातम्, समग्ररूपं च अद्यापि अतीव परिचितम् अस्ति, चक्रस्य रिम्शैली च परिवर्तनं न जातम् । नूतनकारस्य टेललाइट्स् अद्यापि किन् एल तथा सोङ्ग एल इत्येतयोः सदृशं "चीनी गांठ" डिजाइनं प्रयुञ्जते आन्तरिकरेखाः क्रमबद्धरूपेण परस्परं सम्बद्धाः सन्ति तथा च प्रकाशप्रभावः अतीव विशिष्टः अस्ति पृष्ठभागे byd इत्यस्य "build your dreams" इति चिह्नं धारयितुं अपेक्षितम् अस्ति तथा च "byd" इति अक्षरेषु अद्यतनं न भविष्यति ।

शक्तिस्य दृष्ट्या nuvoton dm-i पञ्चमपीढीयाः dm प्लग-इन् संकरप्रौद्योगिकीम् परिचययति, यत् 1.5t इञ्जिनेण सुसज्जितम् अस्ति, यस्य अधिकतमं इञ्जिनशक्तिः 115kw, अधिकतमं मोटरशक्तिः 200kw, अधिकतमं गतिः 200km/h भवति , तथा च ईंधनस्य अर्थव्यवस्थायां सुधारः अभवत् । २०२५ तमस्य वर्षस्य ताङ्गस्य विषये नवीनतमवार्तासु वयं निरन्तरं ध्यानं दास्यामः।