समाचारं

हुनन शिमेन् "लेट लव" वृद्धानां कृते विद्यालयः : स्वर्णशरदस्य "द सनसेट इज रेड" इति गायनम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन एजुकेशन न्यूज (संवाददाता झाओ वुक्सिया, किन येयान, संवाददाता यांग ज़ीये)११ सितम्बर् दिनाङ्के हुनान् प्रान्तस्य शिमेन् काउण्टी इत्यस्मिन् "ऐ वान" वृद्धानां कृते व्याख्यानभवनं जनानां भीडं जातम् आसीत् तथा च पञ्जीकृतानां जनानां संख्या उच्चैः आसीत् केवलं अर्धघण्टे एव स्वरवर्गस्य मूलपञ्जीकरणयोजना ५० जनानां मध्ये १२० जनानां अतिक्रान्तम् । तस्मिन् एव दिने विद्यालये स्वरवर्गस्य भव्य उद्घाटनसमारोहः अभवत् ।
विद्यालयस्य प्रथमवर्गे तुजिया-सङ्गीतकारः झेङ्ग युजियाओ वचनैः कर्मणा च पाठयति स्म, वृद्धानां शिक्षणलक्षणैः आवश्यकताभिः च सह मिलित्वा स्वरसङ्गीतस्य आकर्षणं सजीवरूपेण प्रदर्शयति स्म, छात्रान् तेषां योग्यतायाः अनुरूपं पाठयति स्म, छात्रान् च विभजति स्म उच्चनीचयोः पुरुषस्त्रीस्वरयोः चत्वारः समूहाः, येन न केवलं वर्गस्य कार्यक्षमतायाः गुणवत्तायां प्रभावीरूपेण सुधारः कृतः, अपि च कक्षायाः मज्जायाः महती वृद्धिः अभवत्
स्वरसङ्गीतवर्गाः वृद्धानां प्रबलानाम् आवश्यकतानां प्रतिक्रियारूपेण स्थापिताः पाठ्यक्रमाः सन्ति । काउण्टी इत्यस्य "लव लेट" इति वृद्धविद्यालयस्य विशिष्टविद्यालयसञ्चालनविशेषतायाः कारणात् वृद्धछात्रैः हार्दिकं स्वागतं कृतम् अस्ति। छात्राणां बहुपक्षीयशिक्षणस्य आवश्यकतानां पूर्तये गतसत्रस्य अन्ते छात्रमतं याचनासमागमः आयोजितः, पतने च स्वरवर्गाः योजिताः स्वरवर्गस्य शिक्षणगुणवत्ता सुनिश्चित्य विद्यालयेन धनस्य अभावेऽपि पियानो इत्यादीनां शिक्षणसुविधानां क्रयणार्थं दशसहस्राणि युआन् व्ययितम्, तथा च काउण्टी-नगरस्य वरिष्ठं सङ्गीतव्याख्यातं झेङ्ग युजियाओ इत्यस्य चयनं कृत्वा ए अध्यापकः।
काउण्टी-नगरस्य "ऐवान"-वृद्धानां कृते विद्यालयः छात्राणां शिक्षण-आवश्यकतासु केन्द्रितः अस्ति वृद्धानां । शिमेन् "ऐवान" वृद्धानां कृते विद्यालयस्य मुख्यपरिसरः भाषाकला, वैज्ञानिकस्वास्थ्यसेवा, ताईची इत्यादीनि वर्गाणि प्रदाति । १५ निमेषस्य जीवनवृत्तस्य निर्माणस्य सिद्धान्तानुसारं गुआनशान् सामुदायिक वरिष्ठविद्यालये गायनम्, पेकिङ्ग् ओपेरा, वाद्यसङ्गीतम् इत्यादीनां शिक्षणवर्गाणां उद्घाटनं कृतम् अस्ति, येन एकस्य पश्चात् अन्यस्य विशिष्टवर्गस्य निर्माणं कृतम् अस्ति
कथ्यते यत् यदा शिमेन् काउण्टी अस्मिन् वर्षे मार्चमासे "लव लेट्" इति वृद्धविद्यालयस्य गुणवत्तासुधारपरियोजनां प्रारब्धवान्, तस्मात् शिक्षणसुविधानां उपकरणानां च अधिग्रहणं पूर्णं कर्तुं 500,000 युआन् अधिकं निवेशं कृतवान् तथा च वृद्धावस्थायाः अनुकूलं नवीनीकरणं कृतवान् the hardware tasks have शतप्रतिशतं सम्पन्नम् अस्ति, तथा च शिक्षणपरिणामाः फलदायीः अभवन्, १८०० जनाः प्रशिक्षिताः भविष्यन्ति, शिक्षणयोजनायाः लक्ष्यदत्तांशस्य शतप्रतिशतम् अक्टोबर्मासे सम्पन्नं भविष्यति इति अपेक्षा अस्ति।
प्रतिवेदन/प्रतिक्रिया