समाचारं

वुहानविश्वविद्यालयस्य द्वारे स्कैलपर्-जनाः सन्ति वा सैन्यप्रशिक्षणकाले पर्यटकान् विद्यालये आनेतुं धनं ददति? परिसरपुलिसकेन्द्रं प्रतिक्रियां ददाति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता वांग युए

१० सेप्टेम्बर् दिनाङ्के एकः नेटिजनः पोस्ट् कृतवान् यत् सः स्वपरिवारेण सह वुहानविश्वविद्यालयं गतः, परन्तु तत् विद्यालयस्य सैन्यप्रशिक्षणेन सह सङ्गच्छते, सामाजिकागन्तुकानां कृते तावत्पर्यन्तं विद्यालयं गन्तुं अनुमतिः नास्ति इति परन्तु नेटिजनः विद्यालयद्वारे एकं स्केलपरं मिलित्वा शुल्कं स्वीकृत्य पर्यटकान् विद्यालये आनेतुं शक्नोति इति वदन् वार्तालापस्य आरम्भं कृतवान् १४ सितम्बर् दिनाङ्के ज़ोवाङ्ग न्यूज इत्यस्य एकः संवाददाता वुहान विश्वविद्यालयस्य परिसरस्य पुलिस प्रतिक्रियाकेन्द्रेण सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् एषा घटना अभिलेखिता अस्ति, तस्य सूचना प्रसंस्करणार्थं स्केलपर् इत्यस्य विरुद्धं युद्धे विशेषज्ञतां प्राप्तस्य विभागस्य कृते भविष्यति।

वुहान विश्वविद्यालयद्वारम् (स्रोत/अन्तर्जालम्)

नेटिजनेन प्रकाशितसामग्रीनुसारं सः ९ सितम्बर् दिनाङ्के स्वपरिवारं वुहानविश्वविद्यालयस्य भ्रमणार्थं नीतवान् ।आगमनानन्तरं सः ज्ञातवान् यत् सैन्यप्रशिक्षणकारणात् विद्यालयः अस्थायीरूपेण सार्वजनिकदर्शकान् न स्वीकुर्वति। परन्तु विद्यालयद्वारे कश्चन मम समीपं गत्वा अवदत् यत् अहं शुल्कं दत्त्वा जनान् आनेतुं शक्नोमि, प्रतिव्यक्तिं १० युआन्, बालकानां कृते शुल्कं नास्ति इति। नेटिजनस्य अस्वीकारस्य अनन्तरं सः निरन्तरं विक्रयणं कर्तुं अनुसृतः । नेटिजनस्य मतं यत् एषा घटना वुहानस्य नगरस्य प्रतिबिम्बं प्रभावितवती अस्ति तथा च आशास्ति यत् प्रासंगिकविभागाः तस्य नियन्त्रणं कर्तुं शक्नुवन्ति।

तदतिरिक्तं ज़ोङ्ग्यान् न्यूज-पत्रकाराः अवलोकितवन्तः यत् एकस्मिन् कस्मिंश्चित् सेकेण्ड-हैण्ड्-व्यापार-मञ्चे "स्केलपर्" अपि सन्ति ये सैन्यप्रशिक्षणकाले आरक्षणं विना पर्यटकान् वुहान-विश्वविद्यालयं गन्तुं नेतुं शक्नुवन्ति इति दावान् कुर्वन्ति संवाददाता "वुहान विश्वविद्यालयः" इति कीवर्डस्य उपयोगेन मञ्चे अन्वेषणं कृत्वा परिसरस्य सशुल्कं भ्रमणं प्रदातुं बहवः लिङ्काः प्राप्तवन्तः, येषां मूल्यं २० युआन् तः ४० युआन् पर्यन्तं भवति संवाददाता ४० युआन् मूल्येन एकस्मिन् लिङ्के यादृच्छिकरूपेण क्लिक् कृत्वा विक्रेतारं पृष्टवान् यत् सैन्यप्रशिक्षणकाले सः विद्यालये प्रवेशं कर्तुं शक्नोति वा इति विक्रेता अवदत् यत् "भवन्तः पूर्वविद्यार्थीचैनलद्वारा गन्तुं शक्नुवन्ति" इति। संवाददाता पृष्टवान् यत् प्रवेशार्थं तस्य मुखस्य स्कैनिङ्गस्य आवश्यकता अस्ति वा इति विक्रेता अवदत् यत् "चिन्ता मा कुरुत, पूर्वविद्यार्थीचैनलः विद्यालये प्रवेशार्थं प्रत्यक्षतया द्वारं उद्घाटयितुं शक्नोति।"

पर्यटकाः शुल्कं स्वीकृत्य विद्यालये आनेतुं सेकेण्ड हैण्ड् व्यापारमञ्चे एकेन स्कैलपरेन स्थापितं विज्ञापनम्

१४ सितम्बर् दिनाङ्के ज़ोङ्गवाङ्ग न्यूज इत्यस्य एकः संवाददाता वुहान विश्वविद्यालयस्य सुरक्षाविभागेन सम्पर्कं कृतवान् एकः कर्मचारी अवदत् यत् विद्यालये वर्तमानकाले नवीनशिक्षकाणां कृते सैन्यप्रशिक्षणस्य कारणात् २३ सितम्बरपर्यन्तं परिसरात् बहिः आगन्तुकानां नियुक्तिः न स्वीकृता भविष्यति। संवाददाता विद्यालयद्वारे दृश्यमानानां स्कैलपर्-जनानाम् विषये पृष्टवान् यत् यदि भवान् स्कैलपर्-सदस्यानां सम्मुखीभवति तर्हि भवान् परिसर-पुलिस-केन्द्रेण सह सम्पर्कं कृत्वा शिकायतुं शक्नोति।

तदनन्तरं संवाददाता वुहानविश्वविद्यालयपरिसरस्य ११० पुलिसहॉटलाइनं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् एषः विषयः अभिलेखितः अस्ति, तस्य सूचना सम्बन्धितविभागेभ्यः भविष्यति, ये विशेषतया स्कैलपर्-इत्यस्य उपरि दमनं करिष्यन्ति।