समाचारं

गुआङ्गडोङ्ग-प्रान्तीयपुरुषबास्केटबॉललीगस्य १० वर्षस्य उत्सवः अभवत्, याङ्गचेङ्ग इवनिङ्ग् न्यूज् इत्यस्य १० वर्षस्य पुरस्कारः प्राप्तः ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के झुजियाङ्ग बियर·२०२४ ग्वाङ्गडोङ्ग प्रान्तीयपुरुषबास्केटबॉललीगस्य (अतः परं “प्रान्तीयलीगः” इति उच्यते) दशमवर्षस्य उत्सवः डोङ्गगुआन्-नगरस्य चाङ्ग’आन्-क्रीडा-उद्यान-व्यायामशालायाः बास्केटबॉल-हॉल-मध्ये आयोजितः of the guangdong provincial basketball association, was awarded the ten-to-ingenuity award award, yangcheng evening news, यतः एकः उत्कृष्टः समाचारमाध्यमप्रतिनिधिः यः दशवर्षेभ्यः क्रमशः प्रान्तीयलीगस्य प्रचारं कृतवान्, रिपोर्ट् च कृतवान्, दश-तः-शेङ्गहुई-पुरस्कारेण पुरस्कृतः अभवत् सम्मान पुरस्कार।
२०१५ तमे वर्षे प्रथमसत्रात् आरभ्य प्रान्तीयलीगः दशवर्षेभ्यः व्याप्तः अस्ति । प्रान्तीयलीगस्य विकासे एकः प्रमुखः नोड्रूपेण अस्मिन् वर्षे प्रान्तीयलीगः क्रीडायाः पूर्वं "प्रेमस्य दशवर्षम्" इति विषयेण सह दशमवार्षिकोत्सवम् आयोजितवान् यत् लीगस्य दशवर्षीयविकासस्य समीक्षां कृतवान् तथा च येषां यूनिट्-जनानाम् धन्यवादं कृतवान् येषां कृते अस्ति लीगे उत्कृष्टं योगदानं दत्तवान् । तेषु प्रान्तीयलीगस्य स्थापनायां विकासे च बहु परिश्रमं कृतवान् गुआङ्गडोङ्गबास्केटबॉलसङ्घस्य अध्यक्षः लियू केजुन् प्रान्तीयलीगस्य दशवर्षीययात्रायाः कालखण्डे अध्यक्षः लियू केजुन् इत्यनेन लीगस्य भविष्यस्य खाचित्रं सावधानीपूर्वकं निर्मितम्, यत् असंख्यजनानाम् अपि स्वप्नः आशा च अभवत् । तस्मिन् एव काले दश झी·इन्जेन्युटी पुरस्कारः तेभ्यः कर्मचारिभ्यः अपि प्रदत्तः भवति ये विगतदशवर्षेभ्यः प्रान्तीयलीगस्य प्रत्येकस्मिन् स्थाने परिश्रमं कृतवन्तः, तथा च लीगस्य अनिवार्य "शिल्पिभ्यः" समर्पितः अस्ति "ग्वाङ्गडोङ्ग-नगरे बास्केटबॉल-क्रीडायाः अग्निः अधिकं प्रज्वलितः अस्ति गतदशवर्षेभ्यः।
दशवर्षेषु विकासस्य क्रमेण प्रान्तीयलीगस्य तीव्रवृद्धिः व्यापकप्रसारश्च मीडियाशक्तेः गहनसंलग्नतायाः कुशलप्रयोगात् च अविभाज्यः अस्ति दस झी·शेङ्गहुई सम्मानपुरस्कारः विशेषतया दशमवार्षिकोत्सवे स्थापितः यत् उत्कृष्टानां मीडिया-इकायानां प्रशंसाम् अकरोत् ये दशवर्षेभ्यः क्रमशः लीगस्य प्रचारं कृतवन्तः, रिपोर्ट् च कृतवन्तः चाइना स्पोर्ट्स् न्यूज, याङ्गचेङ्ग इवनिङ्ग् न्यूज, नानफाङ्ग डेली, ग्वाङ्गडोङ्ग रेडियो इत्यादीनां पञ्चकम्पनीनां तथा दूरदर्शनक्रीडाचैनलः, न्यू एक्स्प्रेस् न्यूज न्यूजमाध्यमाः च एतत् सम्मानं प्राप्नुवन्ति । विगतदशवर्षेषु, भवेत् तत् उच्चगुणवत्तायुक्तानि इवेण्ट्-दृश्यानि वा सावधानीपूर्वकं योजनाकृतानि विशेष-रिपोर्ट्-समाचार-साक्षात्काराणि वा, याङ्गचेङ्ग-इवनिंग्-न्यूजस्य प्रतिवेदनानि प्रेक्षकाणां कृते अनुमतिं दत्तवन्तः ये व्यक्तिगतरूपेण उपस्थिताः न भवितुम् अर्हन्ति, ते न्यायालये अनुरागं रक्तं च अनुभवितुं शक्नुवन्ति, येन... गुआंगडोंग लोक बास्केटबॉलस्य जोरदार विकासः। प्रतियोगितायाः अतिरिक्तं याङ्गचेङ्ग इवनिङ्ग् न्यूज इत्यनेन प्रान्तीयलीगस्य पृष्ठतः कथाः, भावना च गभीररूपेण अन्वेषणं कृतम्, प्रान्तीयलीगेन वहितस्य क्रीडासंस्कृतेः, दलभावनायाः, सामाजिकमूल्यानां च संप्रेषणं कृतम्
तदतिरिक्तं ज़ुजियाङ्ग बियर इत्यनेन दश टो·टोङ्गक्सिन् मानदपुरस्कारः प्राप्तः, तथा च सेन् जिआगुआन्, किउ शाओहुआ, याङ्ग गुओझू इत्यादयः दश जनाः हुआङ्ग वेन्वेई, चेन् गुओहाओ, जिओ हैलियाङ्ग, ज़ेङ्ग बिङ्गकियाङ्ग इत्यादयः सप्त जनाः प्राप्तवन्तः , ली यियाङ्ग, झुआंग झान, तथा ओउ जुन्क्सुआन् खिलाडयः ये सीबीए तथा राष्ट्रियदलस्य प्रवेशं कृतवन्तः ते दशतः फेइयुए मानदपुरस्कारं प्राप्तवन्तः; अस्माकं ओलम्पिक बास्केटबॉल, झुनझे स्पोर्ट्स्, चाङ्ग'आन् नगरसर्वकारः दश तः पीयर ऑनर पुरस्कारं प्राप्तवान्; वर्षेषु दशतः फेङ्गझेङ्गपर्यन्तं सम्मानपुरस्कारं प्राप्तवान्;
पाठ |.रिपोर्टर लु हांग
चित्र |
प्रतिवेदन/प्रतिक्रिया