समाचारं

सञ्चितसेवासमयः प्रतिवर्षं १०,००० घण्टाभ्यः अधिकः भवति, चाओयाङ्ग-नगरस्य एकः समुदायः मध्यशरदमहोत्सवात् पूर्वं स्वयंसेवकानां प्रशंसाम् अकरोत् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वु टिंग्टिङ्ग्) १४ सितम्बर् दिनाङ्के प्रातःकाले पारम्परिकमहोत्सवस्य पूर्वं मध्यशरदमहोत्सवः, फेङ्गलिन् ओएसिससमुदायस्य, ओलम्पिकग्रामस्य स्ट्रीट्, चाओयाङ्गमण्डलस्य २०२४ तमस्य वर्षस्य "फेङ्गलिन् होम" स्वयंसेवकानां कृते सारांशः प्रशंसा च कार्यक्रमः आयोजितः।
१४ सितम्बर् दिनाङ्के ओलम्पिकग्राम उपमण्डले फेङ्गलिन् ओएसिस समुदायेन २०२४ तमस्य वर्षस्य "फेङ्गलिन् होम" स्वयंसेवकानां कृते सारांशः प्रशंसा च कार्यक्रमः आयोजितः साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
नवम्बर २०२१ तः वर्तमानपर्यन्तं ओलम्पिकग्राम उपजिले फेङ्गलिन् ओएसिस समुदायः दलनिर्माणस्य अग्रणीभूमिकायाः ​​पूर्णं भूमिकां दत्तवान्, सामुदायिकशासनस्य नवीनतां प्रवर्धयितुं वाहकरूपेण स्वयंसेवीसेवायाः उपयोगं कृतवान्, निवासिनः कठिनतानां परितः स्वयंसेवीसेवाक्रियाकलापं च कृतवान् तथा च चिन्ता करोति। स्वयंसेवीदलः १०० तः अधिकेभ्यः जनाभ्यः ७०० तः अधिकेभ्यः जनाभ्यः वर्धितः अस्ति, प्रतिवर्षं प्रायः १५ परियोजनाः प्रारब्धाः सन्ति, कुलम् १०,००० घण्टाभ्यः अधिकाः सेवा च भवति विगतवर्षे फेङ्गलिन् ओएसिस समुदायस्य "फेङ्गलिन् होम" इत्यस्य स्वयंसेवकाः सामुदायिकपर्यावरणसुधारः, सुरक्षागस्त्यः, वृद्धानां विकलाङ्गानाञ्च सहायता, युवानां प्रशिक्षणं, सामुदायिकसभ्यतायाः प्रवर्धनं च इत्यादिषु विविधस्वयंसेवीसेवासु सक्रियरूपेण भागं गृहीतवन्तः, सर्व- आयुः अनुकूलः स्वयंसेवी सेवा समुदायस्य सेवां कुर्वन्तु।
फेङ्गलिन् ओएसिस समुदायस्य पार्टीसमितेः सचिवः काङ्ग जिओमिन् इत्यनेन उक्तं यत् स्वयंसेवा सामुदायिकशासनस्य महत्त्वपूर्णः भागः अस्ति तथा च सामाजिकसभ्यतायाः प्रगतेः च प्रवर्धने महत्त्वपूर्णा शक्तिः अस्ति। अग्रिमे चरणे स्वयंसेवकाः स्वयंसेवकसेवायाः भावनां अग्रे सारयिष्यन्ति, सामुदायिकस्वयंसेवाक्रियाकलापयोः सक्रियरूपेण भागं गृह्णन्ति, समुदायनिवासिनः अधिकाधिकं उत्तमसेवाः च प्रदास्यन्ति।
सम्पादक झांग कियान
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया