समाचारं

उपग्रह-अन्तरिक्षयान-हत्यारा! अधुना पृथिव्यां भूचुम्बकीयतूफानानि अभवन् ये २७ घण्टापर्यन्तं यावत् चलन्ति स्म ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् सूर्यस्य कोरोनल मास इजेक्शन् क्रियाकलापेन प्रभावितस्य "स्पेस वेदर" वीचैट् सार्वजनिकलेखस्य अनुसारं१२ सेप्टेम्बर् दिनाङ्के १४:०० वादनतः १४ सेप्टेम्बर् दिनाङ्के बीजिंगसमये ०८:०० वादनपर्यन्तं पृथिव्यां कुलम् २७ घण्टापर्यन्तं भूचुम्बकीयतूफानः अभवत् ।

तेषु ६ घण्टाः kp index 7 इत्यनेन सह भूचुम्बकीयतूफानः आसीत् भूचुम्बकीयतूफानः समाप्तः अस्ति तथा च पृथिव्याः चुम्बकीयक्षेत्रं क्रमेण पुनः स्वस्थं भवति।

राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनी-केन्द्रस्य निर्णयानुसारं आगामिषु दिनेषु ११ दिनाङ्के कोरोनल-द्रव्यमान-उत्सर्जनस्य, कोरोनल-छिद्रस्य च संयुक्त-प्रभावस्य कारणात् १४ दिनाङ्के लघु-भूचुम्बकीय-तूफानः भवितुं शक्नोति इति अपेक्षा अस्ति , भूचुम्बकीयक्रियाकलापः १५ दिनाङ्के भवितुम् अर्हति, शेषसमये भूचुम्बकीयक्रियाकलापः शान्ततः किञ्चित् विकारपर्यन्तं भविष्यति ।

भूचुम्बकीयतूफानानां विषये विशेषज्ञाः व्याख्यायन्ते यत् भूचुम्बकीयतूफानानि पृथिव्याः चुम्बकीयक्षेत्रे वैश्विकहिंसकविकाराः सन्ति भूचुम्बकीयतूफानानां आकारः भूचुम्बकीयसूचकाङ्केन दर्शितः भवति

भूचुम्बकीयतूफानानि पृथिव्याः अन्तरिक्षं प्राप्य उच्चगतियुक्तानां प्लाज्मामेघानां तीव्रता सौरतूफानेषु उच्चगतियुक्तानां प्लाज्मामेघानां प्रभावस्य लक्षणं भवितुम् अर्हन्ति

भूचुम्बकीयतूफानानां मानवशरीरे कोऽपि प्रभावः न भवति, परन्तु उपग्रहाणां, अन्तरिक्षयानानां इत्यादीनां कृते खतरान् जनयितुं शक्नोति इति विशेषज्ञाः दर्शयन्ति ।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे भूचुम्बकीयतूफाने मस्कस्य स्पेसएक्स् स्टारलिङ्क् प्रणाल्याः ४० उपग्रहाः क्षतिग्रस्ताः भूत्वा पतिताः ।

कारणं यत् यथा यथा चुम्बकीय-तूफान-क्रियाकलापः क्रमेण तीव्रः भवति तथा तथा पृथिव्याः ऊर्ध्ववायुमण्डलं निरन्तरं तापितं भवति, विस्तारं प्राप्नोति, उच्चतर-अन्तरिक्षं प्रति प्रसरति च

एतेन कक्षायां स्थितस्य अन्तरिक्षयानस्य कृते अतिरिक्तप्रतिरोधः सृज्यते, येन कर्षणसदृशः मन्दताप्रभावः भवति, अन्ते उपग्रहस्य अथवा अन्तरिक्षयानस्य दुर्घटना भवति