समाचारं

भारतं प्रायः १०० टनभारयुक्तं विशालं सशस्त्रं मानवरहितं पनडुब्बी निर्मास्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्यस्य अनुभवेन ज्ञायते यत् बृहत् पनडुब्बयः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

इण्डिया टुडे साप्ताहिकजालस्थले १२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रक्षाधिकारिणः अवदन् यत् मानवरहितयुद्धे वर्धमानेन ध्यानेन भारतीयनौसेनायाः बृहत् मानवरहिताः पनडुब्बीनिर्माणस्य अनुमोदनं प्राप्तम् अस्ति। सद्यः एव रक्षामन्त्रालयेन अनुमोदितः एषः निर्णयः भारतस्य पूर्वपश्चिमतटयोः समुद्रीयक्षमतां वर्धयितुं उद्दिश्यते।

प्रत्येकं प्रायः १०० टनभारयुक्ताः नूतनाः पनडुब्बयः उन्नतयुद्धक्षमताभिः सुसज्जिताः भविष्यन्ति, यत्र शस्त्राणि, खानिनिष्कासनव्यवस्थाः, निगरानीयसाधनाः च सन्ति रक्षास्रोताः इण्डिया टुडे इत्यस्मात् पत्रकारेभ्यः अवदन् यत् एतानि मानवरहिताः जलान्तरवाहनानि बहुषु मोर्चेषु शत्रुबलानाम् क्रियाकलापानाम् निरीक्षणं प्रतिकारं च करिष्यन्ति इति अपेक्षा अस्ति।

भारतीयनौसेना तटरेखातः दूरं गहनसमुद्रक्षेत्रेषु एताः पनडुब्बयः नियोक्तुं योजनां करोति, येन प्रमुखसमुद्रक्षेत्रेषु सामरिकनिगरानीयाः क्षमता वर्धते। एतेषां बृहत् मानवरहितानाम् जलान्तरवाहनानां प्रवर्तनेन भारतस्य जलान्तरयुद्धक्षमतायाः महत्त्वपूर्णविस्तारः भवति ।

समाचारानुसारं एषः विकासः भारतीयनौसेनायाः मानवरहितमञ्चानां माध्यमेन स्वक्षमतावर्धनार्थं व्यापकरणनीत्याः भागः अस्ति । पनडुब्बीनां अतिरिक्तं नौसेना ड्रोन्, मानवरहितपृष्ठवाहनानां च अन्वेषणं कुर्वती अस्ति, येषां उपयोगः शत्रुयुद्धपोतानां अन्येषां सम्पत्तिनां च विरुद्धं टोही-आक्रमण-कार्यक्रमेषु कर्तुं शक्यते