समाचारं

कठिनः युद्धः अभवत्, मस्कः, २४ मिलियन युआन् जप्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राजीलस्य सर्वोच्चन्यायालयात् संवाददाता ज्ञातवान् यत् न्यायालयेन मस्कस्य स्वामित्वेन स्थापितानां द्वयोः कम्पनीयोः ब्राजीलस्य शाखाभ्यः १८.३५ मिलियन रियल (प्रायः २४ मिलियन युआन्) जप्तस्य आदेशः दत्तः। कस्तूरी तु कठोरः एव तिष्ठति ।

ब्राजील उच्चन्यायालयः दण्डः + अनब्लॉकिंग्

अवगम्यते यत् न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन मस्कस्य स्वामित्वं वा नियन्त्रितं वा सामाजिकमाध्यममञ्चं "x" तथा उपग्रहब्रॉडबैण्डजालसेवाप्रदातृस्य "स्टारलिङ्क्" एर् इत्यस्य ब्राजीलशाखातः (लगभग २४ मिलियन युआन्) १८.३५ मिलियन रियल् जब्धस्य आदेशः दत्तः , दण्डं पूर्णतया दातुं प्रयुक्तम् । तेषु "x" ब्राजीलस्य कम्पनीयाः ७.२८२१ मिलियन रियल दण्डः, "स्टारलिङ्क्" ब्राजीलस्य कम्पनी ११.०६७९ मिलियन रियल दण्डः च अभवत् ।

उपर्युक्तानि धनराशिं जप्त्वा द्वयोः कम्पनीयोः बैंकखातानां अवरोधः कृतः इति कथ्यते । परन्तु ब्राजील्देशे सामाजिकमाध्यमाः "x" अवरुद्धाः एव सन्ति ।

अगस्तमासस्य ३० दिनाङ्के ब्राजीलस्य सर्वोच्चन्यायालयेन देशे “x” सेवाः स्थगयितुं निर्णयः कृतः यतः मञ्चः ब्राजील्देशे कानूनीप्रतिनिधिं नियुक्तुं असफलः अभवत् । ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः डी मोरैस् अपि “x” मञ्चं अदत्तदण्डं दातुं आदेशं दत्तवान् । दण्डस्य कारणं यत् "x" मञ्चः न्यायालयस्य आदेशस्य अनुपालने असफलः अभवत् तथा च कानूनस्य उल्लङ्घनम् इति मन्यमानानां खातानां विलोपनं, मिथ्यासूचना इत्यादीनां प्रसारणं कर्तुं असफलः अभवत् "x" इत्यनेन दण्डं दातुं कानूनीप्रतिनिधिं च नियुक्तं कर्तुं न अस्वीकृत्य न्यायाधीशः डी मोरैस् ब्राजील्देशे "x" तथा "starlink" इत्येतयोः बैंकखातयोः स्थगितीकरणस्य आदेशं दत्तवान्

१२ सितम्बर् दिनाङ्के सिटीबैङ्क् एसए, इटाउ यूनिबैङ्को एसए इति वित्तीयसंस्थाद्वयं ब्राजीलस्य सर्वोच्चन्यायालयं सूचितवान् यत् ते निर्णयानां पूर्णतया अनुपालनं कृतवन्तः, ब्राजीलस्य एकस्मिन् बैंके संघीयसर्वकारस्य खाते स्थानान्तरणं च कृतवन्तः देयराशिं पूर्णतया दत्त्वा न्यायाधीशेन ज्ञातं यत् अधुना बैंकखातानां स्थगितीकरणस्य आवश्यकता नास्ति तथा च उपर्युक्तकम्पनीनां बैंकखातानां/वित्तीयसम्पत्त्याः, मोटरवाहनानां, अचलसम्पत्त्याः च तत्कालं विमोचनं कर्तुं आदेशं दत्तवान्।

कस्तूरी कठिनं वृत्तिम् गृह्णाति

मस्कः तस्य कम्पनीभिः सह डेमोरेस् इत्यस्य कार्याणि "अवैधम्" इति अवदन्, तस्य न्यायालयस्य आदेशः यथाविधिं विना निर्गतः इति । शुक्रवासरे "x" तथा "spacex" इत्येतयोः टिप्पणीयाः अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।

ब्राजीलस्य समाचारसंस्थायाः यूओएल इत्यनेन अस्मिन् मासे प्रारम्भे एव ज्ञापितं यत् डी मोरेस् इत्यनेन मस्क इत्यस्य आदेशः दत्तः यत् सः "एक्स" इत्यत्र अनेके खातानि निलम्बयन्तु ये ब्राजीलस्य पूर्वदक्षिणपक्षीयराष्ट्रपतिः जैर् बोल्सोनारो इत्यस्य अन्वेषणं कुर्वतां संघीयपुलिसस्य धमकीरूपेण सम्बद्धाः आसन्।

बोलसोनारो इत्यस्य विरुद्धं ८ जनवरी दिनाङ्के ब्राजील्देशे दङ्गान् प्रेरयितुं तत्र तख्तापलटं कर्तुं प्रयत्नः कृतः इति आरोपः अस्ति ।

मस्कः बोलसोनारो इत्यस्य समर्थकः अस्ति, अस्य कारणं यत् ब्राजीलस्य पूर्वराष्ट्रपतिः स्वकम्पनीनां देशे कार्यं कर्तुं अधिकृतवान् ।