समाचारं

सीओपीडी राष्ट्रियमूलभूतजनस्वास्थ्यव्यवस्थायां समाविष्टा अस्ति यत् प्रायः १० कोटिरोगिणां औषधकम्पनीनां च कृते तस्य किं अर्थः?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एषः जीवने एकवारं भवितुं शक्नोति, अपि च एषः प्रमुखः सुसमाचारः अस्ति। एषः ऐतिहासिकः क्षणः अस्ति।" राष्ट्रीयश्वसनचिकित्साकेन्द्रस्य चीन-जापानमैत्रीचिकित्सालये उपनिदेशकः याङ्ग टिङ्गः उपर्युक्तं भावं प्रकटितवान्।

याङ्ग टिंग् इत्यनेन यत् वार्ताम् उक्तं तत् अस्ति यत् १३ दिनाङ्के राष्ट्रियसास्थ्यआयोगः, वित्तमन्त्रालयः इत्यादयः विभागाः घोषितवन्तः यत् दीर्घकालीनबाधकफुफ्फुसरोगस्य (copd) रोगिणां स्वास्थ्यसेवाः राष्ट्रियमूलभूतजनस्वास्थ्यसेवासु समाविष्टाः सन्ति। विभिन्नक्षेत्रेषु प्राथमिकचिकित्सास्वास्थ्यसंस्थाः क्रमेण स्वक्षेत्रेषु सीओपीडी-रोगेण निदानं प्राप्तानां रोगिणां कृते "स्वास्थ्यसञ्चिकाः" स्थापयिष्यन्ति, तथा च निःशुल्कं अनुवर्तन-भ्रमणं, नियमितपरीक्षाः, अन्यस्वास्थ्यसेवाः च प्रदास्यन्ति

चीनदेशे उच्चरक्तचापस्य मधुमेहस्य च अनन्तरं सीओपीडी तृतीयः सर्वाधिकः दीर्घकालीनः रोगः अस्ति । "चीन-वयस्क-फुफ्फुस-स्वास्थ्य-अध्ययनस्य" सर्वेक्षण-परिणामेषु ज्ञायते यत् चीन-देशे सीओपीडी-रोगिणां संख्या प्रायः १० कोटिः अस्ति । चीनदेशे अद्यापि सीओपीडी-रोगेण तृतीयं प्रमुखं मृत्युकारणं वर्तते ।

वर्षेषु श्वसनक्षेत्रे प्रसिद्धाः विशेषज्ञाः यथा झोङ्ग नानशान्, वाङ्ग चेन् च बहुवारं सीओपीडी इत्यस्य मूलभूतजनस्वास्थ्यपरियोजनासु समावेशस्य आह्वानं कृतवन्तः। अधुना, एषा अपेक्षा अन्ततः साकारिता अभवत् । १३ सितम्बर् दिनाङ्के शिक्षाविदः झोङ्ग नान्शान् अपि सार्वजनिकरूपेण अवदत् यत् श्वसनचिकित्साक्षेत्रे एकः चिकित्साकर्मचारिणः इति नाम्ना अहं अतीव उत्साहितः अस्मि। सीओपीडी राष्ट्रियमूलभूतजनस्वास्थ्ये समाविष्टा अस्ति, तृणमूलचिकित्सासेवाक्षमता वर्धिता, उच्चगुणवत्तायुक्तचिकित्सासंसाधनं च तृणमूलस्तरं प्रति अधिकं स्थानान्तरितम् अस्ति जनाः स्वद्वारे अधिकसुलभं, कुशलं, मानकीकृतं च चिकित्सासेवाः आनन्दयितुं शक्नुवन्ति। अहं सर्वेभ्यः वर्गेभ्यः अपि आह्वानं करोमि यत् ते सीओपीडी-विषये ध्यानं दद्युः, रोगजागरूकतां सुधारयन्तु, निदानं चिकित्सां च मानकीकृत्य स्थापयन्तु |

“एकदा मूलभूतजनस्वास्थ्यपरियोजनासु समाविष्टं जातं चेत् तृणमूलचिकित्साकर्मचारिणः उच्चरक्तचापः मधुमेहः च इति सीओपीडी-विषये अधिकं ध्यानं दास्यन्ति, येन उच्चरक्तचापः मधुमेहः च इव गम्भीराः सामान्याः नित्यं च भवन्ति रोगाः वाङ्ग्-इत्यस्य प्रतिक्रियां प्राप्नुयुः | चीनी अभियांत्रिकी अकादमीयाः उपाध्यक्षः चीनीयचिकित्साविज्ञानस्य अकादमीयाः अध्यक्षः च चेन् इत्यनेन अपि सार्वजनिकरूपेण उक्तं यत् मूलभूतजनस्वास्थ्यपरियोजनासु सीओपीडी-रोगस्य समावेशः श्वसनसंक्रामकरोगाणां निवारणाय चिकित्सायाश्च अतीव महत्त्वपूर्णः अस्ति तृणमूलचिकित्साव्यवस्थायाः सदैव श्वसनरोगाणां चिकित्सायाः क्षमतायाः स्थितिः निर्वाहयितुम्, यत्र सीओपीडी तथा तीव्रश्वसनसंक्रामकरोगाः सन्ति, अतः "महामारीनिवारणस्य नियन्त्रणस्य च संयोजनस्य" प्रभावी साधनम् अस्ति

औषधकम्पनयः ये सीओपीडी-विषये अपि चिन्तिताः सन्ति, ते अपि नवीनतमनीत्याः विषये उत्साहिताः सन्ति । बहुराष्ट्रीय औषधकम्पनीनां विषये एस्ट्राजेनेका, ग्लैक्सोस्मिथक्लाइन्, सैनोफी, केसी इत्यादीनां औषधकम्पनीनां सर्वेषां प्रासंगिकानि औषधानि अथवा पाइपलाइनविन्यासाः सन्ति कैथी इटालियन औषधकम्पनी अस्ति, श्वसनक्षेत्रं च तस्य विशेषज्ञताक्षेत्रेषु अन्यतमम् अस्ति । केसी चाइना इत्यस्य अध्यक्षः महाप्रबन्धकः च डेङ्ग हाओकिङ्ग् इत्यनेन द पेपर इत्यस्मै उक्तं यत् चीनदेशे सीओपीडी-रोगस्य जनजागरूकतायाः दरः १०% तः न्यूनः अस्ति, केवलं १२% सीओपीडी-रोगिणां फुफ्फुसस्य कार्यपरीक्षा कृता अस्ति नवीनतमनीतिः जनजागरूकतां फुफ्फुसकार्यपरीक्षणस्य दरं च वर्धयितुं बहु साहाय्यं करिष्यति, तथा च सीओपीडी-रोगस्य शीघ्रनिदानं चिकित्सां च तथैव तृणमूलस्तरस्य मानकीकृतचिकित्सां च प्रवर्धयिष्यति।

सम्प्रति सीओपीडी-रोगस्य मुख्यचिकित्सालक्ष्याणि लक्षणानाम् उपशमनं भविष्ये तीव्र-उत्कर्षस्य जोखिमं न्यूनीकर्तुं च सन्ति, यत्र रोगस्य प्रगतेः निवारणं, तीव्र-उत्कर्षस्य निवारणं, चिकित्सा च, मृत्युदरं न्यूनीकर्तुं च सन्ति चीनी चिकित्सासङ्घस्य श्वसनरोगशाखायाः पूर्वाध्यक्षः, श्वसनचिकित्सासमूहस्य नेता, शेन्झेन् श्वसनरोगसंस्थायाः निदेशकः च चेन् रोङ्गचाङ्गः अवदत् यत् वैश्विकरूपेण सीओपीडी-रोगस्य चिकित्साविषये अनुसन्धानं नूतना प्रगतिः निरन्तरं भवति, सह केचन नवीनाः सफलताः उदाहरणार्थं जैविकरूपेण लक्षितचिकित्साऔषधानां उद्भवेन रोगिणां कृते नूतना आशा आगतवती, येन तेषां रोगस्य लक्षणं नियन्त्रयितुं, तीव्रवृद्धेः जोखिमं न्यूनीकर्तुं, तेषां जीवनस्य गुणवत्तायां सुधारः च अभवत् विश्वासः अस्ति यत् यथा यथा मम देशस्य औषधसमीक्षासुधारः गहनः भवति तथा तथा चीनीयरोगिणः भविष्ये नवीनतमानाम् अन्तर्राष्ट्रीयचिकित्साऔषधानां शीघ्रं प्रवेशं प्राप्नुयुः, विश्वेन सह समन्वयं कृत्वा सीओपीडी-चिकित्सां प्राप्नुयुः इति अपेक्षा अस्ति।

वैश्विकदृष्ट्या बहवः सीओपीडी-औषधानि प्रगतिम् अकरोत्, चीनीयरोगिणां लाभाय च अपेक्षा अस्ति । अस्मिन् वर्षे जुलैमासे सनोफी इत्यनेन घोषितं यत् यूरोपीयचिकित्सासंस्थायाः (ema) रक्तस्य इओसिनोफिल्स्-उन्नतैः, दुर्बलनियन्त्रणेन च दीर्घकालीन-अवरोधक-फुफ्फुस-रोगयुक्तानां वयस्क-रोगिणां कृते अतिरिक्त-रक्षण-उपचाररूपेण डुपिक्सेण्ट्-इत्यस्य अनुमोदनं कृतम् अस्ति तस्मिन् समये सैनोफी चीनेन परिचयः कृतः यत् चीनदेशे युगपत् विपणनप्राधिकरणस्य आवेदनम् अपि प्रदत्तम् अस्ति तथा च राष्ट्रियचिकित्साउत्पादप्रशासनस्य औषधमूल्यांकनकेन्द्रेण (cde) स्वीकृतम्

डेङ्ग हाओकिंग इत्यनेन परिचयः कृतः यत् केसी इत्यनेन अस्मिन् वर्षे निरन्तरं अभिनव-उत्पादानाम् परिचयः कृतः अस्ति तथा च आधिकारिकतया "ड्रैगन-योजना" प्रारब्धः अस्ति यत् एतत् चीनदेशे निवेशं वर्धयिष्यति, श्वसन-रेखा-उत्पाद-विभागं समृद्धं करिष्यति, श्वसन-बाजार-कवरेजं विस्तारयिष्यति, चीनीय-देशस्य कृते अधिकानि नवीनतानि च निरन्तरं प्रदास्यति | copd-रोगिणां वास्तविक-चिकित्सा-आवश्यकतानां पूर्तये रोगिणां जीवनस्य गुणवत्तां च सुधारयितुम्।

घरेलु औषधकम्पनीनां दृष्ट्या, joincare (600380) इत्यनेन अद्यैव निवेशकसम्बन्धक्रियाकलापस्य अभिलेखे उल्लेखः कृतः यत् विपण्यां कम्पनीयाः उत्पादाः वर्तमानकाले copd-रोगस्य चिकित्सायाः मुख्यधारायां औषधानि सन्ति, तथा च कम्पनीयाः सक्रियरूपेण il- 4r तथा tslp श्वसनरोगक्षेत्रे सज्जताः निरन्तरं विकसिताः भविष्यन्ति। अस्मिन् वर्षे मेमासे हेङ्गरुई फार्मास्युटिकल् (६००२७६) इत्यनेन अपि घोषितं यत् तस्याः सहायककम्पनी गुआङ्गडोङ्ग हेन्ग्रुई फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यनेन राष्ट्रियचिकित्साउत्पादप्रशासनात् एसएचआर-१९०५ इन्जेक्शनस्य "औषधचिकित्सापरीक्षास्वीकृतिसूचना" इत्यस्य अनुमोदनं निर्गमनं च प्राप्तम्, सहमतिः to carry out the product पुरानी अवरोधक फुफ्फुसरोगस्य नैदानिकपरीक्षणम्।