समाचारं

शेन्झेन्नगरे मातापितरौ शस्त्रेण आक्रमणं कृतवान् एकः सुरक्षारक्षकः निरुद्धः अभवत् वकीलः - यदि अन्यः पक्षः किञ्चित् घातितः अस्ति तर्हि सुरक्षारक्षकः आपराधिकरूपेण उत्तरदायी भविष्यति।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शु लोंगहुआन

१३ सितम्बर् दिनाङ्के गुआङ्गडोङ्ग-नगरस्य शेन्झेन्-नगरस्य किआनहाई-गङ्गवान-विद्यालयस्य नानशान-प्रयोगात्मक-शिक्षासमूहस्य द्वारे विद्यालयस्य सुरक्षा-सहितं मौखिक-सङ्घर्षस्य अनन्तरं एकः अभिभावकः रक्तस्य कुण्डे पतितः सुरक्षा-रक्षकः अद्यापि तस्य शिरसि शस्त्रेण प्रहारं कृतवान् १४ दिनाङ्के शेन्झेन् नान्शान् जिलाशिक्षाब्यूरो इत्यनेन ज्ञापितं यत् मातापितरौ वाङ्ग मौमौ इत्यस्य स्थितिः स्थिरः अस्ति तथा च आक्रमणकारी हौ मौमौ इत्यस्य कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धः अस्ति। एकः प्रत्यक्षदर्शी जिमु न्यूजस्य संवाददातारं अवदत् यत् वाङ्गः भावुकः जातः ततः परं हौ इत्यनेन अनुसृत्य ताडितः। वकीलः अवदत् यत् यदि मातापितुः वाङ्ग मौमू इत्यस्य चोटः लघु चोटं वा ततः अधिकं वा प्राप्नोति तर्हि हौ मौमू इत्यस्य इच्छया चोटस्य शङ्का भविष्यति।

सुरक्षारक्षकः भूमौ पतितं मातापितरं ताडयति (वीडियो स्क्रीनशॉट्)

किनहाई गङ्ग्वान् विद्यालयस्य आधिकारिकजालस्थले दर्शयति यत् विद्यालयः नववर्षीयः सुसंगतव्यवस्थायुक्तः सार्वजनिकविद्यालयः अस्ति । विद्यालयद्वारात् अदूरे एकः पुरुषः रक्तस्रावं कुर्वन् भूमौ पतितः एकः सुरक्षारक्षकः तस्य पुरुषस्य शिरसि शस्त्रेण प्रहारं कृतवान् ।

१४ दिनाङ्के नानशान् जिलाशिक्षाब्यूरो इत्यनेन ज्ञापितं यत् १३ दिनाङ्के प्रायः १५:५० वादने किआनहाई गङ्ग्वान् विद्यालयस्य द्वारे विद्यालयस्य सुरक्षारक्षकस्य पुरुषस्य अभिभावकस्य च मध्ये द्वन्द्वः अभवत्, यस्य परिणामेण मातापिता घातितः अभवत् घटनायाः अनन्तरं ब्यूरो तस्य महत्त्वं दत्त्वा यथाशीघ्रं अन्वेषणं कृत्वा तस्य निवारणं कर्तुं सार्वजनिकसुरक्षाअङ्गैः सह सहकार्यं कृतवान्

प्रतिवेदने उल्लेखितम् अस्ति यत् विद्यालयस्य पश्चिमद्वारे आगत्य मातापिता वाङ्ग मौमौ विद्यालयस्य सुरक्षानियन्त्रणक्षेत्रे प्रवेशं कर्तुम् इच्छति स्म, कर्तव्यनिष्ठेन सुरक्षारक्षकेन हौ मौमौ इत्यनेन सह मौखिकविग्रहं कृतवान्, तस्य मोबाईलफोनेन हौ मौमौ इत्यस्य छायाचित्रं गृहीतवान् च . हौ मौमूउ इत्यस्य भावनानां नियन्त्रणं त्यक्त्वा वाङ्ग मौमौ इत्यस्य शिरसि हस्तौ च चोटः अभवत् । रिपोर्ट् प्राप्तस्य अनन्तरं विद्यालयेन तत्क्षणमेव विद्यालयस्य वैद्यस्य चिकित्सायाः कृते घटनास्थले आगन्तुं व्यवस्था कृता तथा च वाङ्ग मौमौ इत्यस्य चिकित्सायै चिकित्सालयं प्रेषयितुं १२० जनानां सहायता कृता जनसुरक्षासंस्था शीघ्रमेव हाउ मौमौ इत्यस्य नियन्त्रणार्थं घटनास्थले आगता।

प्रतिवेदने सूचितं यत् वाङ्ग मौमौ इत्यस्य चोटः सम्प्रति स्थिरः अस्ति, तथा च हाउ मौमौ इत्यस्य कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धः अस्ति तथा च विद्यालयस्य प्रासंगिकाः उत्तरदायीजनाः आहतानाम् शोकं प्रकटयितुं चिकित्सालयं गतवन्तः ;

तस्य भिडियो वायरल् जातस्य अनन्तरं केचन नेटिजनाः सूचितवन्तः यत् यदा मातापिता वाङ्गः स्वस्य बालकं उद्धृत्य गच्छति स्म तदा सुरक्षारक्षकः हौ इत्यनेन वाङ्गः अतीव मन्दं पश्चात् गन्तुं अवदत्, येन मौखिकविग्रहः जातः, पश्चात् ताडितः च।

घटनास्थलम् (वीडियो स्क्रीनशॉट्) २.

१४ दिनाङ्के एकः कनिष्ठ उच्चविद्यालयस्य छात्रः यः विद्यालयः इति दावान् करोति सः जिमु न्यूज इत्यस्य संवाददातारं अवदत् यत् एषा घटना विद्यालयस्य निष्कासनसमये अभवत्, तथा च बहवः मातापितरः स्वसन्ततिं विद्यालयात् आनेतुं प्रतीक्षन्ते स्म विद्यालयस्य क्रीडाङ्गणे विद्यालयस्य पश्चिमद्वारस्य गलियारे अधः गतिं श्रुतवान् अहं वृद्धः आसीत् तदा अहं दृष्टवान् यत् मातापिता वांग मौमौ अतीव भावुकः आसीत्। सुरक्षारक्षकः हौ मौमौ वाङ्ग मौमौ इत्यनेन पश्चात् गन्तुं पृष्टः, पश्चात् अन्यपक्षेण "विद्यालयस्य समये अतीव कोलाहलः आसीत्" इति ।

१४ दिनाङ्के सम्बद्धस्य विद्यालयस्य समीपे अन्यस्य विद्यालयस्य सुरक्षाकर्मचारिणः जिमु न्यूजस्य संवाददातृभ्यः अवदन् यत् आक्रमणकारी शेन्झेन् झोङ्गडे सुरक्षासेवाकम्पनी लिमिटेड् इत्यस्य सुरक्षारक्षकः आसीत्

shenzhen zhongde security services co., ltd. इत्यस्य wechat सार्वजनिकलेखेन ज्ञायते यत् 2021 तथा 2023 तमे वर्षे कम्पनी qianhai gangwan school इत्यनेन सह बहुवारं सुरक्षाअभ्यासं कर्तुं सहकार्यं कृतवती अस्ति। तियानान्चा एपीपी इत्यस्य अनुसारं २०२४ तमे वर्षे किनहाई गङ्ग्वान् विद्यालयस्य परिसरसुरक्षासेवाप्रदाता एषा कम्पनी अस्ति ।

प्रेससमयपर्यन्तं जिमु न्यूजस्य संवाददातारः उपर्युक्तस्थितेः विषये पृच्छितुं कम्पनीयाः सार्वजनिकफोनसङ्ख्यायां बहुवारं सम्पर्कं कृतवन्तः, परन्तु तस्य उत्तरं न प्राप्तम्।

सिचुआन् डिङ्गची लॉ फर्मस्य वकीलः हू लेई इत्यनेन जिमु न्यूज इत्यस्य संवाददातृभ्यः उक्तं यत् स्थले एव दृश्यमानस्य विडियो तथा आधिकारिक रिपोर्ट् इत्यस्य अनुसारं सुरक्षारक्षकः हौ मौमौ अन्येषां उपरि आक्रमणं कृतवान् यदि मातापितुः वाङ्ग मौमौ इत्यस्य चोटः लघु चोटं वा ततः अधिकं वा भवति इच्छया चोटं कृत्वा अपराधिकरूपेण उत्तरदायी भविष्यति, दण्डितः च भविष्यति। तस्मिन् एव काले हौ मौमौ आहतानाम् चिकित्साव्ययस्य अन्यहानिः च क्षतिपूर्तिं कर्तुं तदनुरूपं नागरिकदायित्वं अपि वहति।

वकीलः हू लेइ इत्यनेन दर्शितं यत् विद्यालयः एव घटनायां मुख्यः पक्षः नासीत्, अतः अन्येषां ताडनस्य दृष्ट्या विद्यालयः क्षतिपूर्तिं दातुं उत्तरदायी न भवितुम् अर्हति। परन्तु विद्यालयः, सुरक्षासेवानां क्रेतारूपेण, सुरक्षाकम्पनी च, हौ इत्यस्य नियोक्तृत्वेन, क्षतिपूर्तिं प्रति तदनुरूपं पूरकं दायित्वं अपि वहितुं शक्नोति यदि हौ क्षतिपूर्तिं प्रति तत्सम्बद्धं दायित्वं वहितुं न शक्नोति सुरक्षाकर्मचारिणः प्रशिक्षितुं, नियमनं कर्तुं, कानूनानुसारं सभ्यरूपेण स्वकार्यं कर्तुं च” इति ।