समाचारं

भावनात्मकविवादस्य कारणात् माता वस्तुतः स्वबालकद्वयं कीटनाशकं पिबितुं नीत्वा आत्महत्याम् अकरोत्, उद्धारितस्य अनन्तरं सा पलायितवती, इच्छया हत्यायाः दण्डं च प्राप्तवती

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भावनात्मकविवादस्य कारणेन कलहस्य अनन्तरं वाङ्ग मौसुओ इत्यस्य बालकद्वयेन सह कीटनाशकं पिबन् आत्महत्यायाः विचारः आसीत्, अतः सः "डाइक्लोर्वोस्" कीटनाशकस्य एकं शीशकं क्रीतवन्, तस्य "पतिः" बहिः आसीत् चेत् सः त्यक्तवान् तस्य बालकद्वयं कीटनाशकं पिबति, सः अपि तस्मै केचन कीटनाशकानि पिबति स्म। दिष्ट्या एकः बालकः कीटनाशकं पिबन् उत्थापितवान्, सा च अन्येन बालकेन सह उद्धारितः पलायितः च...

१४ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता चीन जजमेंट डॉक्यूमेण्ट् नेटवर्क् इत्यस्मात् ज्ञातवान् यत् अद्यैव युन्नान् प्रान्तस्य मालिपो काउण्टी इत्यस्य जनन्यायालयेन अस्मिन् इच्छितहत्याप्रकरणे वाङ्ग मौसुओ इत्यस्य वर्षद्वयस्य कारावासस्य, वर्षत्रयस्य परिवीक्षायाः च दण्डः दत्तः।

▲चित्रकीटस्य सृजनात्मकतायाः अनुसारं रचनात्मकं चित्रमेलनम्

वाङ्ग मौसुओ इत्यस्य जन्म १९८२ तमे वर्षे अभवत् ।तस्य राष्ट्रियता वियतनामस्य समाजवादी गणराज्यम् अस्ति तस्य कनिष्ठ उच्चविद्यालयस्य शिक्षा अस्ति तथा च सः कृषकः अस्ति । न्यायालयेन ज्ञातं यत् वाङ्ग मौसुओ, झेङ्ग मौसोङ्ग च पतिपत्नीरूपेण एकत्र निवसतः, पीडिताः झेङ्ग मौउजिया, झेङ्ग मौसोङ्ग बी च वाङ्ग मौसुओ, झेङ्ग मौसोङ्ग च इत्येतयोः बालकौ आस्ताम्

न्यायालयेन ज्ञातं यत् २०२३ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्के प्रातःकाले वाङ्ग मौसुओ-झेङ्ग-मौसुङ्ग-योः मध्ये भावनात्मकविवादस्य कारणेन विवादः अभवत्, तेषु स्वबालद्वयं कीटनाशकं पिबितुं आत्महत्यां कर्तुं च विचारः आसीत् अतः वाङ्ग मौसुओ "डाइक्लोर्वोस्" कीटनाशकस्य एकं शीशकं क्रीतवन्, झेङ्ग मौसुङ्ग् बहिः भवति स्म तदा द्वारं ताडितवान्, कीटनाशकस्य खनिजजलस्य शीशीटोपीं पातयित्वा पीडितानां झेङ्ग मौउजिया, झेङ्ग मौ बी च हस्ते दत्तवान्, झेङ्ग मौसुङ्ग् इत्यनेन च झेङ्ग बी पिबति स्म, तेषु झेङ्ग ए शीशीटोपी पिबति स्म, झेङ्ग बी पिबन् कीटनाशकं थूकितवान्, वाङ्ग सुओ अपि कीटनाशकस्य भागं पिबति स्म पश्चात् झेङ्ग मौसुङ्गः गृहं प्रत्यागत्य झेङ्ग मौजिया, वाङ्ग मौसुओ च चिकित्सालयं प्रेषितवान् ।

इदमपि ज्ञातं यत् २०२३ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के मालिपो-काउण्टी-जनसुरक्षा-ब्यूरो-संस्थायाः पुलिसैः वाङ्ग-मौसुओ-इत्यस्य विषये ज्ञापयितुं फ़ोनं कृतम्, ततः वाङ्ग-मौसुओ-इत्येतत् "सबपोना-प्रमाणपत्रेण" प्रश्नोत्तराय आहूतम् प्रथमपरीक्षायाः समये सत्यं स्वीकृतवान् अस्य प्रकरणस्य आपराधिकतथ्यम्। २०२४ तमस्य वर्षस्य मे-मासस्य १६ दिनाङ्के झेङ्ग् ए, झेङ्ग बी च "अवगमनपत्रं" जारीकृतवन्तौ, वाङ्ग सुओ इत्यनेन सह नम्रतापूर्वकं व्यवहारः भविष्यति इति आशां कुर्वन्तौ ।

युन्नान्-प्रान्तस्य मालिपो-मण्डलस्य जनन्यायालयेन प्रतिवादी वाङ्ग-मौसुओ-इत्यनेन पारिवारिकविवादस्य कारणेन नाबालिगद्वयं इच्छया मारयितुं प्रयत्नः कृतः, तस्य व्यवहारः च इच्छया हत्यायाः अपराधः इति ज्ञातवान् लोकाभियोजनसंस्थायाः आरोपितस्य अपराधस्य तथ्यानि स्पष्टानि सन्ति, प्रमाणानि विश्वसनीयाः पर्याप्ताः च सन्ति, आरोपितः अपराधः च स्थापितः अस्ति, अयं न्यायालयः तस्य समर्थनं करोति प्रतिवादी वाङ्ग मौसुओ इत्यस्य कानूनानुसारं घोरदण्डः दातव्यः। यदि प्रतिवादी वांग सुओ अपराधस्य प्रयासं करोति तर्हि पूर्ण अपराधिनः तुलने कानूनानुसारं लघुतरं वा न्यूनीकृतं वा दण्डं दातुं शक्यते; सः स्वेच्छया अपराधं स्वीकृत्य दण्डं स्वीकृत्य "अनुरोध-दण्ड-मान्यता-पत्रे" हस्ताक्षरं करोति, तस्मै कानूनानुसारं लघुतरं दण्डं दातुं शक्यते यदि पीडितस्य अवगमनं प्राप्तं भवति तर्हि कानूनानुसारं यथायोग्यं लघुतरं दण्डं दातुं शक्यते

प्रतिवादी वाङ्ग मौसुओ इत्यस्य अपराधस्य तथ्यानां आधारेण, अपराधस्य प्रकृतिः परिस्थितयः च समाजस्य हानिः च इति प्रमाणं, तथैव तस्य स्वीकारः पश्चात्तापः इत्यादीनां वास्तविकपरिस्थितीनां आधारेण तथा च नाबालिगपीडितानां क्षतिः इति अस्य न्यायालयेन निर्णयः कृतः दण्डं न्यूनीकर्तुं । लोकाभियोजकसंस्थायाः दण्डनिर्णयस्य अनुशंसा समीचीना अस्ति, अयं न्यायालयः तत् स्वीकुर्यात्। सारांशेन प्रतिवादी वाङ्ग मौसुओ इच्छया हत्यायाः दोषी इति ज्ञात्वा वर्षत्रयस्य परिवीक्षायाः सह वर्षद्वयस्य कारावासस्य दण्डः दत्तः ।

रेड स्टार न्यूज रिपोर्टर जियांग लांग