समाचारं

झेङ्ग किन्वेन् इत्यस्य विश्वासघातं कृतवान् प्रशिक्षकः पूर्वविश्वस्य प्रथमक्रमाङ्कस्य नाओमी ओसाका इत्यनेन "निष्कासनं" कृतः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के चतुर्वारं ग्राण्डस्लैम् विजेता, पूर्वविश्वस्य प्रथमक्रमाङ्कस्य नाओमी ओसाका इत्यनेन घोषितं यत् ग्राण्डस्लैम् विजेता प्रशिक्षिका फेसेट् इत्यनेन सह तस्याः द्वितीयः सहकार्यः समाप्तः अस्ति अस्य अपि अर्थः अस्ति यत् गतवर्षे झेङ्ग किन्वेन् इत्यस्य पृष्ठभागे "छूराप्रहारं" कृत्वा एकपक्षीयरूपेण ओसाका नाओमी-दले सम्मिलितुं स्वस्य अनुबन्धस्य समाप्तेः घोषणां कृतवान् फेसेट् इदानीं पुनः बेरोजगारः अस्ति

१४ सितम्बर् दिनाङ्के जापानी टेनिस-तारका नाओमी ओसाका अद्य इन्स्टाग्राम-अद्यतनं कृतवती ।

नाओमी ओसाका स्वस्य प्रशिक्षकस्य च फिसेट् इत्यस्य च फोटो स्थापयित्वा लिखितवती यत् "४ वर्षाणि, २ ग्राण्डस्लैम्स्, असंख्यस्मृतयः च। धन्यवादः विम्, भवान् उत्तमः प्रशिक्षकः अपि च उत्तमः प्रशिक्षकः अस्ति। भविष्ये भवतः शुभकामना। ” इति ।

ओसाका-फेसेट्-योः सहकारीसम्बन्धः द्वयोः अवधियोः विभक्तः अस्ति द्वितीयः कालः गतग्रीष्मकाले आरब्धः, यदा ओसाका प्रसवोत्तरपुनरागमनाय प्रशिक्षणं कृतवती । फेस्सेट् इत्यस्य प्रशिक्षणे ओसाका २०२० तमस्य वर्षस्य यूएस ओपन-क्रीडायां, २०२१ तमस्य वर्षस्य आस्ट्रेलिया-ओपन-क्रीडायां च ग्राण्ड्-स्लैम्-विजेतृत्वद्वयं प्राप्तवान् ।

अस्मिन् वर्षे ओसाका ब्रिस्बेन्-नगरे स्पर्धायां पुनः आगता अस्मिन् सत्रे अद्यावधि तस्याः सर्वोत्तमः परिणामः द्विवारं क्वार्टर्-फायनल्-पर्यन्तं गमनम् अस्ति, सम्प्रति सा विश्वे ७५ तमे स्थाने अस्ति तस्याः पुनरागमनानन्तरं सा विश्वस्य शीर्ष-२० मध्ये स्थापितान् षट् क्रीडकान् अपि पराजितवती, यत्र यूएस ओपन-क्रीडायां ओस्तापेन्को-इत्येतत् पराजयं कृतवती, चतुर्वर्षेभ्यः अधिकेभ्यः कालेभ्यः विश्वस्य शीर्ष-दश-मध्ये स्थापितायाः खिलाडयः उपरि तस्याः प्रथमा विजयः परन्तु समग्रतया अस्मिन् वर्षे ओसाका-नगरस्य समग्रं प्रदर्शनं तुल्यकालिकरूपेण मध्यमम् एव अभवत् ।

बेल्जियम-देशस्य प्रशिक्षकः फिसेट् डब्ल्यूटीए-क्रीडायाः प्रसिद्धेषु प्रशिक्षकेषु अन्यतमः अस्ति सः २००९ तमे वर्षे प्रशिक्षणं आरब्धवान्, क्लिजस्टर्-क्लबस्य द्वौ क्रमशः ग्राण्डस्लैम्-विजेतृत्वं च विश्वस्य प्रथमक्रमाङ्कं प्राप्तुं च साहाय्यं कृतवान् । पश्चात् केर्बर्, हेलेप्, नाओमी ओसाका इत्यादयः क्रीडकाः अपि तस्य प्रशिक्षणेन ग्राण्डस्लैम्-विजेताः अभवन् ।

२०२३ तमे वर्षे मध्यभागे झेङ्ग् किन्वेन् स्पेन्-देशस्य प्रशिक्षकेन रिबा इत्यनेन सह सहकार्यं त्यक्तवान्, यस्य सह सः स्वस्य बोधकाले कार्यं कृतवान्, बेल्जियम-देशस्य प्रशिक्षकेन फेसेट् इत्यनेन सह अनुबन्धं कृतवान्, यस्य ग्राण्डस्लैम्-विजेता-प्रशिक्षकस्य उपाधिः अस्ति २०२३ तमस्य वर्षस्य यूएस ओपन-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां समाप्तेः अनन्तरं झेङ्ग-किन्वेन्-इत्यस्मै सहसा फेसेट्-इत्यस्मात् सूचनां प्राप्तवती यत् सः नाओमी ओसाका-दलस्य कृते परिवर्तनं करिष्यति इति

अमेरिकी ओपनस्य अनन्तरं हाङ्गझौ एशियाईक्रीडायाः समये झेङ्ग किन्वेन् भावुकः अभवत् यदा सः एकस्मिन् साक्षात्कारे प्रकटितवान् यत् सः स्वप्रशिक्षकेन "परित्यक्तः" इति - "अहं पुनः वदामि, अहं तस्य चयनं अवगन्तुं शक्नोमि, यद्यपि सः सम्झौतेः उल्लङ्घनं कृतवान्, यत् अतीव अनैतिकम् " ।

दृश्य चीनतः चित्राणि

द्रष्टुं शक्यते यत् झेङ्ग किन्वेन् इत्यस्य दृष्टौ एषः विषयः क्रमेण क्षीणः अभवत् सा न्यायालये एव ध्यानं दत्त्वा अधिकं परिपक्वा भवति।

गतवर्षे यूएस ओपन-क्रीडायां चॅम्पियनशिप-प्रशिक्षकेन "परित्यक्तस्य" अनन्तरं झेङ्ग् किन्वेन् इत्यनेन बृहत्नामानि न नियोक्तुं निर्णयः कृतः । "यदि अहं बृहन्नामक्रीडकः भविष्यामि तर्हि मम दलं अपि बृहत्नामक्रीडकं भविष्यति" इति बृहत्नामक्रीडकानां अन्वेषणात् आरभ्य स्वयं बृहत्नामक्रीडकः भवितुं यावत् झेङ्ग् किन्वेन् स्वस्य उत्तरं दत्तवान्

(स्रोतः: अपस्ट्रीम न्यूज व्यापक @beiqing sports, बीजिंग इवनिंग न्यूज, इत्यादयः)

प्रतिवेदन/प्रतिक्रिया