समाचारं

दक्षिणपूर्वविश्वविद्यालयस्य उद्घाटनसमारोहे झाङ्ग युफेई उपस्थितः भूत्वा उक्तवान् यत् जीवने सर्वाधिकं रोमान्टिकं वस्तु तदा भवति यदा वयं युवानः स्मः तदा मातृभूमिः मां आह्वयति!

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के प्रातःकाले दक्षिणपूर्वविश्वविद्यालये २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां वर्गस्य उद्घाटनसमारोहः अभवत् । तेषु पेरिस् ओलम्पिकक्रीडायां सद्यः एव भागं गृहीतवान् झाङ्ग युफेइ इत्ययं घटनास्थले उपस्थितः छात्रप्रतिनिधिरूपेण उक्तवान् ।

दक्षिणपूर्वविश्वविद्यालयस्य उद्घाटनसमारोहे झाङ्ग युफेई उपस्थितः (स्रोतः बाइलु विडियो)

झाङ्ग युफेई इत्यनेन स्वभाषणे उल्लेखः कृतः यत् "सद्यः एव समाप्ते पेरिस-ओलम्पिक-क्रीडायां वयं (चीनी-क्रीडा-प्रतिनिधिमण्डलम्) ग्रीष्मकालीन-ओलम्पिक-क्रीडायां विदेशेषु भागग्रहणे उत्तमं परिणामं प्राप्तवन्तः । यदा राष्ट्रिय-क्रीडाः समृद्धाः भविष्यन्ति तदा क्रीडा समृद्धा भविष्यति, कदा च देशः सशक्तः अस्ति, क्रीडाः सशक्ताः भविष्यन्ति यत् यदा मातृभूमिः मां आह्वयति तदा वयं युवानः स्मः!"

संवाददाता अवलोकितवान् यत् सामाजिकमञ्चेषु केचन नेटिजनाः उद्घाटनसमारोहे झाङ्ग युफेइ इत्यस्य दृश्यस्य भिडियो अपि प्रकाशितवन्तः। दक्षिणपूर्वविश्वविद्यालयस्य आधिकारिकवेइबो इत्यस्य अनुसारं विद्यालयेन अस्य उद्घाटनसमारोहस्य कृते प्रमुखेषु वीडियोमञ्चेषु क्लाउड् लाइव् प्रसारणं अपि कृतम्, येन बहवः नेटिजनाः द्रष्टुं आकर्षिताः।

झाङ्ग युफेई (फोटो स्रोतः सिन्हुआ न्यूज एजेन्सी)

सार्वजनिकसूचनाः दर्शयति यत् चीनीयः तैरकः झाङ्ग युफेई शारीरिकशिक्षायां स्नातकोत्तरपदवीं प्राप्तुं २०२२ तमे वर्षे दक्षिणपूर्वविश्वविद्यालये प्रवेशं कृतवान्, तथा च शिक्षामन्त्रालयेन चयनितस्य "२०२२ तमे वर्षे सर्वाधिकसुन्दरमहाविद्यालयस्य छात्राणां" अभ्यर्थीरूपेण चयनितः तस्मिन् एव वर्षे दक्षिणपूर्वविश्वविद्यालयस्य नवीनशिक्षकसमारोहे झाङ्ग युफेई विडियोद्वारा उपस्थितः । सा अवदत् यत् आगामिषु दिनेषु सा कठिनतया अध्ययनं करिष्यति, कठिनं प्रशिक्षणं च करिष्यति, आगामिषु ओलम्पिकेषु देशस्य विद्यालयस्य च उच्चतरसम्मानं प्राप्तुं प्रयत्नः कर्तुं निश्चिता अस्ति।

सद्यः समाप्ते पेरिस् ओलम्पिकक्रीडायां झाङ्ग युफेई चीनीयदलस्य प्रतिनिधित्वं कृत्वा कुलम् ६ पदकानि, १ रजत, ५ कांस्यपदकं च प्राप्तवान्, सर्वेषु क्रीडकेषु कुलपदकसङ्ख्यायां प्रथमस्थानं प्राप्तवान्

जिमु न्यूज बैलु विडियो, सीसीटीवी स्पोर्ट्स् इत्यादीन् एकीकृत्य स्थापयति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया