समाचारं

सकारात्मकदृष्टिकोणभाष्यम् : विद्यालयस्य सुरक्षारक्षकः मातापितृणां शिरसि शस्त्रेण प्रहारं कृतवान् don’t use it in the wrong place.

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:11

▲वीडियो द्रष्टुं क्लिक् कुर्वन्तु

१३ सितम्बर् दिनाङ्के एकः नेटिजनः एकं भिडियो स्थापितवान् यत् शेन्झेन्-नगरस्य नानशान्-मण्डलस्य एकस्य विद्यालयस्य सम्मुखे एकस्य मातापितुः शिरसि सुरक्षारक्षकेन प्रहारः कृतः, रक्तस्रावः जातः, भूमौ पतितः च।

१४ सितम्बर् दिनाङ्के शेन्झेन् नान्शान् जिलाशिक्षाब्यूरो इत्यनेन एकं ब्रीफिंग् जारीकृतम् यत् विद्यालयस्य पश्चिमद्वारे आगत्य किआनहाई गङ्ग्वान् विद्यालयस्य अभिभावकः वाङ्ग मौमौ विद्यालयस्य सुरक्षानियन्त्रणक्षेत्रे प्रवेशं कर्तुम् इच्छति स्म कर्तव्यनिष्ठः सुरक्षारक्षकः मौमूः स्वस्य मोबाईलफोनं च उपरि धारयति स्म यदा हौ मौमौ इत्यस्य चलच्चित्रं गृह्णाति स्म तदा हौ मौमौ इत्यस्य भावनानां नियन्त्रणं त्यक्त्वा वाङ्ग मौमौ इत्यस्य शिरसि हस्तौ च चोटः अभवत् तदनन्तरं वाङ्ग मौमौ चिकित्सायै चिकित्सालयं प्रेषितः, हौ मौमू इत्यस्य नियन्त्रणं जनसुरक्षाअङ्गैः कृतम् । सम्प्रति वाङ्ग मौमौ इत्यस्य चोटः स्थिरः अस्ति, हौ मौमौ इत्यस्य कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धः अस्ति

सूचनायाः सम्पूर्णः पाठः

सकारात्मक समीक्षा : १.

अद्यापि मया चिन्तितम् यत् एतत् केनचित् प्रकारेण गहनः द्वेषः अस्ति, किमर्थं ते किमपि तुच्छं विषये महतीं युद्धं करिष्यन्ति? भूमौ पतितः मातापितरः स्पष्टतया प्रतिरोधस्य सामर्थ्यं नासीत्, परन्तु सुरक्षारक्षकः अद्यापि तस्य शिरसि कठिनतया प्रहारं कृतवान्, यत् वास्तवतः जनान् कम्पयति स्म विद्यालयात् बहिः गच्छन्तः बालकाः एतत् दृश्यं दृष्ट्वा कियत् दुःखिताः अशक्ताः च अनुभविष्यन्ति स्म? विद्यालयः सुरक्षारक्षकान् नियोजयति, न तु डाकुन् इति।

१४ सितम्बर् दिनाङ्के नानशानजिल्लाशिक्षाब्यूरो विस्तृतं वृत्तान्तं जारीकृत्य घटनास्थलं पुनः स्थापयति स्म : कारणं यत् मातापितरः सुरक्षानियन्त्रणक्षेत्रे प्रवेशं कर्तुम् इच्छन्ति स्म, सुरक्षारक्षकेन सह मौखिकविग्रहः आसीत्, सुरक्षायाः चित्राणि च गृहीतवन्तः guard with their mobile phones सुरक्षारक्षकः स्वस्य भावनानां नियन्त्रणं त्यक्त्वा हंसकं धारयति स्म रॉडः मातापितरौ मारयति। सम्प्रति सुरक्षारक्षकः कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धः अस्ति।

स्थानीयप्रतिक्रियायाः वेगः तीव्रता च प्रशंसनीयः अस्ति यत् आपराधिकं उत्तरदायित्वं स्कन्धे स्वीकृतम्, "अस्थायी श्रमिकाः" च उत्तरदायित्वस्य परिहाराय न प्रयुक्ताः। एषा घटना अपि स्मारकं यत् ये मातापितरः मित्राणि च स्वसन्ततिं ग्रहीतुं उत्सुकाः सन्ति तेषां अपि प्रबन्धनस्य आज्ञापालनं कर्तव्यं यदि उभयपक्षयोः अधिका अवगमनं भवति तर्हि विग्रहाः न वर्धन्ते।

(पीत नदी टिप्पणी ईमेल: [email protected])

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण। यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया