समाचारं

मानव-इतिहासस्य प्रथमः वाणिज्यिकः "अन्तरिक्षयात्रा" सम्पन्नः अभवत् : कुलकालः प्रायः २० निमेषाः आसीत्, एस्केलेटरं धारयन् हस्तः च अन्तरिक्षयानं पूर्णतया न त्यक्तवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यस्य स्वामित्वे अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी स्पेसएक्स्-इत्यनेन "पोलारिस् डॉन्" इति वाणिज्यिक-अन्तरिक्ष-यात्रा-मिशनं सफलतया कृतम् अरबपतिः जेरेड् आइजैक्मैन्, स्पेसएक्स् अभियंता सारा गिलिस् च कैप्सूलं त्यक्त्वा अन्तरिक्षे प्लवतः । मानव-इतिहासस्य प्रथमा वाणिज्यिक-अन्तरिक्ष-यात्रा अस्ति ।
अन्तरिक्षयात्रायाः अभियाने कुलम् चत्वारः अन्तरिक्षयात्रिकाः आसन्, येषां नायकः आइजैक् मानः आसीत् । मिशनस्य सेनापतिः आइजैक्मैन् २०२१ तमे वर्षे स्पेसएक्स् इत्यनेन सह कक्षायां उड्डीय मिशनस्य आर्थिकसहायतां दत्तवान् ।
आइजैक्मैन् इत्यनेन सह उड्डयनं कुर्वन् तस्य मित्रं पूर्ववायुसेनायाः पायलट् च स्कॉट् पोटीट् आसीत्, यः "किड्" इति अपि प्रसिद्धः ।
अन्ये द्वे अन्तरिक्षयात्रिकौ स्पेसएक्स्-संस्थायाः सन्ति, गिलिस्, अन्ना मेनन् च ।
बीजिंगसमये १० सितम्बर् दिनाङ्के प्रायः १७:०० वादने स्पेसएक्स् इत्यनेन "पोलारिस् डॉन" इति विमानं सफलतया प्रक्षेपितम् । १२ सेप्टेम्बर् दिनाङ्के प्रायः १८:०० वादने "पोलारिस् डॉन्" इत्यस्य प्रथमा वाणिज्यिकः अन्तरिक्षयात्रा आधिकारिकतया आरब्धा ।
अन्तरिक्षयात्रिकाणां वाहनातिरिक्तं अन्तरिक्षसूटं धारयित्वा स्पेसएक्स् आधिकारिकतया लाइव् प्रसारणं आरब्धवान्, ड्रैगन-अन्तरिक्षयानस्य कैप्सूलस्य अन्तः दृश्यं साझां कृतवान् । पोटीट् पृष्ठभूमितः स्वपीठे उपविष्टः दृश्यते, यदा मिशनसेनापतिः आइजैकमैन् "नाभिरज्जु" इत्यनेन सह सम्बद्धः वायुना प्लवति ।
स्पेसएक्स-विशेषज्ञाः लाइव-प्रसारणे परिचयं दत्तवन्तः यत् अन्तरिक्षयात्रिकाः प्रथमं "स्पेस्सूट्-सफाई"-प्रक्रियाम् अकुर्वन्, मिशनस्य आधिकारिकतया आरम्भात् पूर्वं स्पेससूट्-मध्ये प्राणवायुः प्रविष्टुं च अर्हन्ति
तस्मिन् भिडियायां अन्तरिक्षयात्रिकाः ड्रैगन-अन्तरिक्षयानस्य अनेकाः कपाटाः उद्घाट्य स्वस्य अन्तरिक्षसूटेषु शुद्धं प्राणवायुः प्रदातुं आरब्धवन्तः । समाचारानुसारम् अत्र वस्तुतः द्वौ भिन्नौ प्रकारौ प्राणवायुः कार्यं कुर्वन् अस्ति । प्रथमं "प्राथमिकं प्राणवायुः" अस्ति, यस्य उपयोगः श्वसनस्य समर्थनार्थं भवति, द्वितीयः "द्वितीयकः प्राणवायुः", अन्तरिक्षसूटस्य शीतलीकरणे सहायकः भवति । अग्रिमः सोपानः अन्तरिक्षसूटस्य दबावः भवति यत् अन्तरिक्षसूटस्य लीकः न भवति इति सुनिश्चितं भवति ।
सर्वस्य परीक्षणानन्तरं अन्तरिक्षयात्रा आधिकारिकतया आरब्धा ।
प्रायः १८:५० वादने आइजैकमैन् इत्यनेन कूर्चा उद्घाटयितुं बहु परिश्रमः कृतः, "स्काईवॉकर" इति सीढ्याः साहाय्येन शनैः शनैः अन्तरिक्षस्य शून्यतायां प्रविष्टः ।
अस्य कार्यस्य कृते स्पेसएक्स् इत्यनेन ड्रैगन-कैप्सूल-मध्ये बृहत्-हस्त-रेल-समूहः, कैप्सूलस्य उपरि "स्काईवॉकर" इति विशेष-सीढिः च स्थापिता ।
इसाकमैन् बहिः पश्यन् स्वस्य प्रथमं सन्देशं साझां कृतवान् यत् "अस्माकं सर्वेषां गृहे बहु कार्यं वर्तते, परन्तु इतः इदं सम्यक् जगत् इव दृश्यते।"
प्रायः १० निमेषान् यावत् कैप्सूलस्य बहिः स्थित्वा परीक्षणस्य युक्तीनां श्रृङ्खलां सम्पन्नं कृत्वा आइजैक्मैन् कैप्सूलं प्रति प्रत्यागतवान्, गिलिस् च अन्तरिक्षयात्राम् आरब्धवान् आइजैक्मैन् इव गिलिस् अपि प्रायः १० निमेषान् अन्तरिक्षे व्यतीतवान् ।
ज्ञातव्यं यत् आइजैक्मैन्-गिलिस्-योः अधिकांशः शरीरं कैप्सूलस्य बहिः आसीत्, परन्तु तेषां पादौ अद्यापि कैप्सूलस्य अन्तः एव आसन्, ते च कॅप्सूलात् पूर्णतया न निर्गताः यतो हि तेषां स्पेससूट्-मध्ये स्वतन्त्र-आक्सीजन-आपूर्ति-उपकरणैः सुसज्जितं नास्ति, अतः तेषां प्राणवायु-परिवहनार्थं, संचार-सुनिश्चयार्थं च प्रायः ३.६ मीटर्-दीर्घस्य "नाभि-रज्जु"-केबलस्य उपयोगः आवश्यकः
स्पेसएक्स् इत्यनेन उक्तं यत् ते "फ्री फ्लोटिंग्" इत्यस्य सदृशं पराक्रमं न कृतवन्तः, परन्तु स्पेससूट् इत्यस्य समीचीनपरीक्षणार्थं "मैट्रिक्स टेस्टिंग्" इति क्रियाणां समुच्चयं व्यवस्थापितवन्तः
स्पेसएक्स् इत्यस्य लक्ष्यं स्पेस सूट् निर्मातुं अस्ति यस्य मूल्यं महत्त्वपूर्णतया न्यूनं भवति । कथ्यते यत् अयं स्पेससूट् अनेकानि अत्याधुनिकप्रौद्योगिकीनि एकीकृत्य अस्ति, यत्र हेड-अप-प्रदर्शनं, हेल्मेट्-कॅमेरा, अभिनव-सन्धि-डिजाइनं च अस्ति, एतत् ताप-इन्सुलेशन-स्तरेन आच्छादितम् अस्ति, ताम्र-इण्डियम-टीन-आक्साइड्-सूर्य-विज़र्-इत्यनेन च सुसज्जितम् अस्ति यस्य तापसंरक्षणं सूर्यरक्षणं च कार्यं भवति । तदतिरिक्तं, स्पेससूट् आक्सीजन-आपूर्तिः, कपाटः, सीलः च इति दृष्ट्या बहुविध-अनावश्यक-प्रणालीभिः सुसज्जितः अस्ति, येन सुरक्षा, विश्वसनीयता च सुनिश्चिता भवति
पोलारिस् डॉन् मिशनं एल्सामैन्, मस्क् च सहकारेण योजनाकृतेषु त्रयेषु मिशनेषु प्रथमं अस्ति अस्मिन् द्वितीयं मानवयुक्तं ड्रैगन-अन्तरिक्षयानमिशनं, स्पेसएक्स-स्टारशिप्-इत्यस्य प्रथमं मानवयुक्तं उड्डयनं च अन्तर्भवति अस्पष्टं यत् आइजैक्मैन् विमानयानानां कृते कियत् धनं दत्तवान्, अथवा स्पेसएक्स् इत्यनेन एव विमानयानानां कियत् वित्तपोषणं कृतम्। एतत् अभियानं स्पेसएक्स् इत्यस्य वाणिज्यिकस्य क्रू ड्रैगनस्य अन्तरिक्षयानस्य पञ्चमं सफलं प्रक्षेपणं च नासा-मिशनं सहितं १४ तमे उड्डयनं च अस्ति यत् अन्तरिक्षयानं फ्लोरिडा-तटे अवतरितुं पूर्वं पञ्चदिनानि यावत् स्थास्यति इति अपेक्षा अस्ति
पूर्वसाक्षात्कारे आइजैकमैन् एकं महत्त्वाकांक्षी लक्ष्यं प्रस्तावितवान् यत् एकस्मिन् दिने सम्पूर्णं अन्तरिक्षं मानवैः निवसति इति । सः अवदत् यत् सः मस्क इत्यनेन सह एतस्याः भव्यदृष्टेः चर्चां कृतवान्, ते च सहमताः यत् मनुष्याणां कृते अन्तरिक्षसूटस्य आवश्यकता अस्ति, यस्य कृते एकस्मिन् दिने दशसहस्राणि अन्तरिक्षसूटस्य आवश्यकता भवितुम् अर्हति, परन्तु लक्षशः डॉलरस्य मूल्यं न भवितुमर्हति।
मिशनस्य अनन्तरं नासा-प्रशासकः बिल् नेल्सनः पोलारिस् डॉन्-दलस्य स्पेसएक्स्-इत्यस्य च अभिनन्दनं कृतवान्, एतत् कदमम् "विशालः कूर्दनम्" इति उक्तवान् ।
स्रोतः - पत्रम्
प्रतिवेदन/प्रतिक्रिया