समाचारं

कारस्य पिञ्च्-विरोधी कार्यं परीक्ष्य चिमटं कृत्वा झोउ होङ्गी प्रतिवदति स्म, "मम हस्तः एकमासपर्यन्तं चिमटितः अभवत् तथापि अद्यापि न स्वस्थः": पुरातनं चोटं नूतने योजितम्, पट्टिका च प्रयुक्ता अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सेप्टेम्बर् दिनाङ्के ३६० इत्यस्य संस्थापकः झोउ होङ्गी इत्यनेन "एकमासपर्यन्तं मम हस्तः अद्यापि किमर्थं न स्वस्थः?"

झोउ होङ्गी इत्यनेन पाठेन सह एकं भिडियो स्थापितं यत् "यदा अहं द्वौ दिवसौ पूर्वं हुवावे-मोबाईल-फोनानां समीक्षां कुर्वन् आसीत् तदा बहवः सावधानाः नेटिजनाः मां पृष्टवन्तः यत् मम हस्ताः एकमासपर्यन्तं किमर्थं निपीडिताः, अद्यापि किमर्थं न स्वस्थाः? अहं भवन्तं व्याख्यायामि, धन्यवादः त्वं चिन्तायाः कृते, आशासे च त्वं मां चेतावनीरूपेण गृह्णासि।”

तस्मिन् भिडियायां झोउ होङ्गी इत्यनेन व्याख्यातं यत् तस्य हस्ते चुटकी प्रथमं गम्भीरं नासीत्, अतः सः तत् गम्भीरतापूर्वकं न गृहीतवान् कतिपयेभ्यः दिनेभ्यः अनन्तरं यदा सः "हैप्पी फॉरवर्ड" इति कार्यक्रमे भागं ग्रहीतुं गतः तदा पुनः सन्धिः तनावग्रस्तः अभवत् .अचिरेण अनन्तरं सः दशवारं शिलारोहणव्यायामशालायां आरोहणं कृतवान् अगस्तमासे कतिपयान् दिनानि शूटिंग् कर्तुं थाईलैण्ड्देशं गतः पुरातनाः चोटाः नूतनाभिः सह संयोजिताः आसन् मम हस्तः स्वस्थः अभवत् ततः मासः।

अन्ते झोउ होङ्गी इत्यनेन उक्तं यत् अङ्गुली पट्टिका कृता अस्ति, सम्भवतः पुनः स्वस्थतायै मासः अपि यावत् समयः स्यात्।

चोटात् पूर्वं >>

अधुना एव gac ion इत्यस्य हाओबिन् कारस्य द्वारे तस्य हस्तः चिमटितः सन् झोउ होङ्गी इत्यस्य क्रन्दनस्य एकः भिडियो अन्तर्जालमाध्यमेन उजागरितः, येन उष्णविमर्शाः आरब्धाः।

भिडियो दर्शयति यत् झोउ होङ्गयी, स्वस्य प्रतिष्ठितं रक्तवस्त्रं धारयन्, gac ion इत्यस्य सहायककम्पन्यो haopin automobile इत्यस्य एण्टी-पिञ्च्-कार्यस्य अनुभवाय कर्मचारिभिः परिचयः कृतः यथा एव कर्मचारिणः "अस्य एण्टी-पिञ्च्-कार्यं वर्तते" इति , अनुभवस्य समये झोउ होङ्गी इत्यस्य हस्तः चिमटितः आसीत् , उच्चैः "आह" इति ।

तस्य प्रतिक्रियारूपेण हाओपिन् ऑटोमोबाइलः प्रतिवदति स्म यत् "एकः समर्पितः दलः एतत् विषयं सम्पादयति। हस्तेन परीक्षणं कर्तुं न अनुशंसितम्, यतः एतत् सर्वथा यन्त्रम् अस्ति।"

३० जुलै-दिनाङ्के सायंकाले झोउ होङ्गी इत्यनेन अस्य विषयस्य विशेषरूपेण प्रतिक्रियां दातुं एकं भिडियो स्थापितं यत् "जीएसी ऐयन् उत्तमं वाहनम् अस्ति, मम हस्ताः अपि उत्तमाः सन्ति" इति ।

तस्मिन् भिडियायां झोउ होङ्गी इत्यनेन उक्तं यत् तस्य हस्तं क्लैम्पं कृत्वा सः हिमेन बद्ध्वा दीर्घकालं यावत् प्रयोजितवान् सः शीघ्रं प्रतिक्रियां दत्त्वा शीघ्रं दूरं गतः, अतः सः पूर्णतया क्लैम्पं न कृतवान्।

सः अपि प्रकटितवान् यत् तस्य हस्तः कारद्वारेण, शिरः च कारस्य खिडकीकाचेन चिमटितः अस्ति, अतः सः कारयोः हस्तचिमटस्य समस्यायाः विषये अतीव संवेदनशीलः आसीत्

झोउ होङ्गी इत्यनेन उक्तं यत् अस्य प्रकरणस्य अभावेऽपि सः तस्मिन् दिने कारस्य परीक्षणेन अद्यापि अतीव सन्तुष्टः अस्ति । "समग्रं पादस्थानं तुल्यकालिकरूपेण विशालं भवति, तथा च गुल्-विङ्गद्वाराणि विदेशीयसुपरस्पोर्ट्स्कारसदृशानि किञ्चित् सन्ति, यत् निश्चितरूपेण अतीव लोकप्रियम् अस्ति। सम्पूर्णप्रक्रियायाः अधिग्रहणं कुर्वन् स्वचालितवाहनचालनं खलु द्रुतगतिना प्रगतिम् अकरोत्, मूलतः level of the m9, so this car is really good अस्याः समस्यायाः सुधाराः।

अक्टोबर् सम्पादयतु

[स्रोतः: जिउपाई न्यूज व्यापक पार्टी खाता, पोस्टर समाचार]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया