समाचारं

राष्ट्ररक्षामन्त्रालयः - दक्षिणचीनसागरे यः कोऽपि उपद्रवं जनयति तस्य प्रतिकारं चीनदेशः दृढतया करिष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [राष्ट्रीयरक्षामन्त्रालयेन विमोचितः] इत्यस्मात् पुनः प्रदर्शितः;
१४ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च कर्णेल वू कियान् इत्यनेन सद्यः सैन्यसम्बद्धविषयेषु वार्ता प्रकाशिता।
संवाददाता - समाचारानुसारं फिलिपिन्स्-देशस्य राष्ट्रिय-समुद्री-आयोगस्य प्रवक्ता अवदत् यत् फिलिपिन्स्-देशः ज़ियान्बिन्-रीफ-सम्बद्धं जलं न त्यक्ष्यति, गस्ती-आपूर्ति-कार्यक्रमं च निरन्तरं करिष्यति |. तदतिरिक्तं दक्षिणचीनसागरे फिलिपिन्स्-देशस्य क्रियाकलापानाम् विरुद्धं चीनस्य कार्याणां प्रतिक्रियारूपेण अमेरिकी-रक्षा-सचिवः ऑस्टिन्-इत्यनेन फिलिपिन्स्-देशस्य समकक्षेण सह दूरभाषेण अमेरिका-देशस्य दृढप्रतिबद्धतां पुनः उक्तवती प्रवक्तुः टिप्पणी का अस्ति ?
वू कियान् : ज़ियान्बिन् रीफ् सहितं नान्शाद्वीपाः चीनस्य निहितः क्षेत्रः अस्ति चीनेन कानूनानुसारं प्रासंगिकजलक्षेत्रेषु अधिकारसंरक्षणं कानूनप्रवर्तनकार्याणि च कृतवन्तः, ये उचिताः, कानूनी, व्यावसायिकाः च सन्ति। दक्षिणचीनसागरस्य विषये अमेरिकादेशः पक्षः नास्ति तथा च चीनस्य फिलिपिन्स्-देशयोः समुद्रीयविवादयोः हस्तक्षेपस्य अधिकारः नास्ति, चीनस्य प्रादेशिकसार्वभौमत्वं समुद्रीयाधिकारहितं च हानिकारकं कर्तुं द्विपक्षीयसन्धिनां बहानारूपेण उपयोगं कर्तुं किमपि न। दक्षिणचीनसागरस्य वर्तमानस्थितिः बहुवारं तापयति स्म यत् बोधनीयं तत् अस्ति यत् दक्षिणचीनसागरे कोऽपि उपद्रवं करोति, चीनस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च उल्लङ्घनं करोति चेदपि चीनदेशः दृढतया प्रतिआक्रमणार्थं सशक्तं प्रभावी च उपायं करिष्यति।
प्रतिवेदन/प्रतिक्रिया