समाचारं

पाकिस्तानी बालिकाः चमेलीपुष्पाणि बहु रोचन्ते

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं सुन्दरं मल्लिकापुष्पं, सुगन्धितैः सुन्दरैः च शाखाभिः पूर्णम्..." "चमेलीपुष्पम्" इति गीतं देशे सर्वत्र गायितं भवति, परन्तु किं भवन्तः जानन्ति यत् मल्लिकापुष्पाणां बहुविधाः सन्ति, तेषां उत्पत्तिः चीनदेशः नास्ति, परन्तु दक्षिण एशिया उपमहाद्वीपः प्राचीनकालात् आगतः इति अपि कथ्यते । एकप्रकारस्य "चमेली" अस्ति यत् पाकिस्तानीनां प्रियं पुष्पम् अस्ति तत् पाकिस्ताने मोटिया इति उच्यते ।
ग्रीष्मकालः चमेलीयाः ऋतुः यदा बालकाः काष्ठस्तम्भं धारयन्तः यातायातप्रकाशेषु चमेलीमालानि विक्रेतुं आरभन्ते तदा उष्णवृष्टिऋतुः आगच्छति इति अर्थः । यथा चीनीयबालिकाः गार्डेनिया-वस्त्रं धारयितुं रोचन्ते तथा पाकिस्तानी-बालिकाः "गजरा" इति चमेली-कङ्कणं धारयितुं रोचन्ते । अत्र मल्लिकाकङ्कणानि प्रायः शुद्धशुक्लमल्लिकापुष्पवृत्ते गुलाबद्वयं योजयन्ति येन कङ्कणस्य गन्धः अधिकसुगन्धितः सुगन्धितः च भवति एतादृशं कङ्कणं आरएमबी मध्ये द्वौ वा त्रीणि वा युआन् इत्यस्य बराबरम् अस्ति एतत् किफायती अस्ति, अनेकेषां जनानां कृते धारयति च।
सौन्दर्यं प्रेम्णा भवन्ति ये बालिकाः कङ्कणानां अतिरिक्तं चमेलीपुष्पाणि अपि वेणीं कृत्वा शिरस्य पृष्ठभागे केशेषु धारयिष्यन्ति परिष्कृतं च, वीथिकायां सुन्दरं दृश्यं कृत्वा। स्थानीयबालिकाः पत्रकारैः अवदन् यत् ते गृहे केषुचित् स्थानेषु, यथा शय्यायां, चमेलीपत्राणि अपि विकीर्णं करिष्यन्ति, येन मधुराः स्वप्नाः सुगन्धिताः भवितुम् अर्हन्ति।
कङ्कणं विहाय उपमहाद्वीपे चमेली इत्यस्य विस्तृतप्रयोगः अस्ति । मस्जिदं वा मन्दिरं वा प्रवेशात् पूर्वं प्रायः एतानि पल्लवमालानि विक्रीयन्ते, जनाः तानि देवेभ्यः साधेभ्यः वा नैवेद्यरूपेण क्रेतुं शक्नुवन्ति । यदा भवन्तः साधुसमाधिं गत्वा साधस्य चितायां आदरं कुर्वन्ति तदा भवन्तः परितः अस्य पुष्पस्य सुगन्धं जिघ्रन्ति ।
तदतिरिक्तं विवाहादिषु उत्सवेषु जनाः एतत् पुष्पं उपयुञ्जते । सामान्यतया वधूशिरःकङ्कणरूपेण वा हस्तेषु भव्यमेहन्दीप्रतिमानैः सह उपयुज्यमानं रोमान्टिकभावनापूर्णं भवति । कदाचित् चमेलीपुष्पाणि वस्त्रेषु अपि अलङ्कृतुं शक्यन्ते यदा भारतस्य धनिकस्य कनिष्ठपुत्रस्य विवाहः कतिपयदिनानि पूर्वं वधूः मरीगोल्ड्, चमेलीपुष्पैः निर्मितं अद्वितीयं पुष्पशालं धारयति स्म ।
चमेली अपि जडीबुटी औषधम् अस्ति, परम्परानुसारं भारतीयाः व्रणानां, कण्डूनादीनां चिकित्सायां ताजां, पिष्टं चमेलीरसस्य उपयोगं कुर्वन्ति । शताब्दशः प्रसववेदनानिवारणाय ग्राम्यभारतेषु मल्लिकामूलनिर्मितानि लेपनानि प्रयुज्यन्ते ।
परन्तु मल्लिकापुष्पाणि उद्धृत्य एकदिनद्वये वा शुष्कं पीतानि च भविष्यन्ति । चीनीजनाः चमेलीचायं निर्मातुं शुष्कं मल्लिकापुष्पं कुर्वन्ति, पाकिस्तानीजनाः तु इत्रं, सुगन्धं च कर्तुं रोचन्ते । दक्षिण एशियायाः उपमहाद्वीपे इत्रनिर्माणस्य दीर्घः इतिहासः अस्ति ।
पाकिस्तानीषु इत्रम् अतीव सामान्यम् अस्ति यदा भवन्तः शॉपिङ्ग् मॉल् इत्यत्र गच्छन्ति तदा "किञ्चित् सिञ्चनं कृत्वा प्रयतन्ते वा" इति वक्तुं इत्रं धारयन्तः जनाः भविष्यन्ति। न केवलं शरीरे इत्रं सिञ्चन्ति, अपितु तस्य बहु परिमाणं वायुना अपि सिञ्चन्ति यदा ते मॉलं परितः गच्छन्ति तदा तेषां वस्त्राणि गृहं प्राप्ते गन्धस्य गन्धेन कलङ्कितानि भविष्यन्ति।
प्रतिवेदन/प्रतिक्रिया