समाचारं

बीजिंग बेन्ज् ऑटोमोबाइल कम्पनी लिमिटेड् केचन घरेलु c-वर्गस्य वाहनानि स्मरणं करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बेन्ज् ऑटोमोबाइल कम्पनी लिमिटेड् केचन घरेलु c-वर्गस्य वाहनानि स्मरणं करोति
अद्यैव बीजिंग बेन्ज ऑटोमोबाइल कम्पनी लिमिटेड् इत्यनेन "दोषयुक्तानां ऑटोमोबाइल-उत्पादानाम् रिकॉलस्य प्रबन्धनस्य नियमाः" तथा "विनियमानाम् कार्यान्वयन-उपायानां आवश्यकतानुसारं मार्केट्-विनियमनार्थं राज्य-प्रशासनस्य समीपे रिकॉल-योजना दाखिला दोषपूर्णवाहनउत्पादानाम् स्मरणस्य प्रबन्धनम्"। २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्कात् आरभ्य २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्कतः २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्कपर्यन्तं उत्पादन-तिथियुक्ताः केचन घरेलु-सी-वर्गस्य काराः पुनः आहूताः भविष्यन्ति, कुलम् ८,६२२ वाहनानि सन्ति
अस्य स्मरणस्य व्याप्तेः अन्तः केषुचित् वाहनेषु पृष्ठीय-क्रॉस-सदस्य-कर्षण-वलय-संयोजन-बुशिंग्-मध्ये निर्माण-विचलनं भवति, यस्य परिणामेण कर्षण-वलयस्य पृष्ठीय-क्रॉस्-सदस्य-कर्षण-वलय-संयोजन-छिद्रे पूर्णतया पेचः न भवति कर्षणसञ्चालनार्थं पृष्ठकर्षणयन्त्रस्य उपयोगं कुर्वन् संयोजनसन्धिः शिथिलः इति न निराकरोति, येन सुरक्षाजोखिमः भवितुम् अर्हति
बीजिंग बेन्ज ऑटोमोबाइल कं, लिमिटेड, मर्सिडीज-बेन्ज अधिकृत विक्रेतृणां माध्यमेन, रिकॉल व्याप्तेः अन्तः वाहनानां कृते रियर क्रॉस सदस्य कर्षण रिंग कनेक्शन बुशिंगस्य आकारस्य निःशुल्कं जाँचं करिष्यति यदि आकारः अयोग्यः अस्ति, तर्हि पृष्ठीय क्रॉस सदस्यः करिष्यति सुरक्षाजोखिमान् निवारयितुं प्रतिस्थापिताः भवेयुः।
faw-volkswagen co., ltd. इत्यनेन केचन आयातितानि audi e-tron श्रृङ्खलायाः वाहनानि पुनः आह्वयन्ति
अद्यतने faw-volkswagen co., ltd. इत्यनेन "दोषयुक्तानां वाहन-उत्पादानाम् पुनः आह्वानस्य प्रबन्धनस्य नियमाः" तथा "विनियमानाम् कार्यान्वयन-उपायाः दोषपूर्णवाहनउत्पादानाम् स्मरणस्य प्रबन्धनम्"। २०१९ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्कतः २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य ९ दिनाङ्कपर्यन्तं निर्मिताः केचन आयातिताः ऑडी ई-ट्रॉन् श्रृङ्खलाकाराः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्कात् आरभ्य कुलम् २२६ वाहनानि पुनः आह्वयितुं निर्णयः कृतः
अस्य स्मरणस्य व्याप्तेः अन्तः केषाञ्चन वाहनानां कृते आपूर्तिकर्तायाः निर्माणप्रक्रियायां व्यभिचारस्य कारणात् ब्रेकपैडलस्य ब्रेकबूस्टरस्य च मध्ये पुश-दण्डस्य सूत्रितं संयोजनं शिथिलं भवितुम् अर्हति, यस्य परिणामेण ब्रेक-पैडलस्य दीर्घतरः आघातः भवति the bolt connection may loosen , ब्रेकिंग कार्यक्षमतां प्रभावितं कृत्वा सुरक्षाजोखिमं जनयति।
faw-volkswagen co., ltd. सुरक्षा-खतराः समाप्तुं रिकॉल-व्याप्तेः अन्तः वाहनानां कृते अनुकूलित-ब्रेक-बूस्टर-प्रतिस्थापनार्थं अधिकृत-ऑडी-विक्रेतृभ्यः निःशुल्कं न्यस्यति।
प्रतिवेदन/प्रतिक्रिया