समाचारं

जर्मनीदेशस्य नौसैनिकनौकाद्वयं ताइवानजलसन्धिमार्गेण गतवन्तौ इति रक्षामन्त्रालयेन प्रतिक्रिया दत्ता

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्ररक्षामन्त्रालयः चीनस्य संप्रभुतां उत्तेजितुं खतरे च स्थापयितुं "नौकायानस्य स्वतन्त्रतायाः" उपयोगस्य दृढविरोधः

१४ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च कर्णेल वू कियान् इत्यनेन सद्यः सैन्यसम्बद्धविषयेषु वार्ता प्रकाशिता।

संवाददाता - समाचारानुसारं जर्मनीदेशस्य रक्षामन्त्री अवदत् यत् जर्मनीदेशस्य नौसैनिकनौकाद्वयं ताइवानजलसन्धिमार्गेण गतवन्तौ। केचन जर्मन-अधिकारिणः अवदन् यत् पारगमनं नौकायानस्य स्वतन्त्रतायाः रक्षणार्थं भवति । प्रवक्तुः टिप्पणी का अस्ति ?

वू कियान् : १३ सितम्बर् दिनाङ्के जर्मन-युद्धपोतद्वयं ताइवान-जलसन्धितः गत्वा सार्वजनिकरूपेण तस्य प्रचारं कृतवान् चीनीयजनमुक्तिसेनायाः पूर्वी-नाट्य-कमाण्ड्-इत्यनेन सम्पूर्णयात्रायां जर्मन-जहाजानां अनुसरणं, निरीक्षणं च कर्तुं नौसैनिक-वायुसेनायाः आयोजनं कृतम् नौकायानस्य स्वतन्त्रतायाः अर्थः न भवति, न च चीनस्य सार्वभौमत्वं, सुरक्षां च उत्तेजितुं वा संकटं जनयितुं वा तस्य उपयोगः कर्तुं शक्यते । चीनीसैन्यं सर्वदा उच्चसतर्कं तिष्ठति, सर्वेषां उत्तेजकप्रयासानां विफलीकरणाय प्रभावीपरिहारं करोति, राष्ट्रियसार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च दृढतया रक्षणं करोति, ताइवानजलसन्धिस्य पारं शान्तिं स्थिरतां च दृढतया निर्वाहयति।

(स्रोतः राष्ट्ररक्षामन्त्रालयस्य जालपुटम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया