समाचारं

मेघपर्यटनस्य नूतनम् अनुभवं उद्घाट्य प्रथमं घरेलुमानवयुक्तं वायुयानं वितरितुं च

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य विमाननउद्योगनिगमात् संवाददाता ज्ञातवान् यत् अद्य (सितम्बर् १४) प्रातःकाले मम देशस्य प्रथमं मानवयुक्तं वायुयानं "xiangyun" as700 स्वतन्त्रतया विमानयोग्यताविनियमानाम् अनुसारं विकसितं ग्राहकाय आधिकारिकतया वितरितम्, यस्य आधिकारिकवितरणं चिह्नितम्आन्तरिकरूपेण उत्पादितानां मानवयुक्तानां वायुयानानां विकासः, उत्पादनं, प्रमाणीकरणं, वितरणं च पूर्णतया एकीकृतं भवति, व्यावसायिकसञ्चालनं आरभ्यतुं प्रवृत्तम् अस्ति

घरेलुमानवयुक्तस्य वायुयानस्य अधिकतमं ७०० किलोमीटर्, अधिकतमं उड्डयनसमयः १० घण्टाः, अधिकतमं उड्डयनस्य ऊर्ध्वता ३,१०० मीटर् च भवतिएकस्मिन् समये १० जनान् यावत् वहितुं शक्नोति. प्रथमस्य मानवयुक्तस्य वायुयानस्य वितरणात् पूर्वं त्रयः प्रान्तेषु प्रदेशेषु च प्रायः १,००० किलोमीटर् यावत् उड्डयनं सम्पन्नवान्, १५ दिवसेषु कुलम् ३०६ यात्रिकानुभवविमानयानानि च कृतवान्, येन एएस७०० मानवयुक्तस्य वायुयानस्य सुरक्षा विश्वसनीयता च सत्यापिता प्रथमं मानवयुक्तं वायुयानं यदा प्रदत्तं तस्मिन् एव काले १२ वायुयानानां आदेशाः अपि स्थले एव हस्ताक्षरिताः ।

प्रथमस्य वायुयानस्य प्रसवानन्तरं मुख्यतया तस्य उपयोगः भविष्यतिन्यून-उच्चतायाः दर्शनस्य पर्यटनस्य च क्षेत्रे मेघ-दर्शनस्य नूतनम् अनुभवं "अनलॉक" कुर्वन्तु ।भविष्ये विकासदलः न्यून-उच्चतायाः दर्शनस्य उपयोगं विशिष्ट-प्रदर्शन-परिदृश्यरूपेण करिष्यति, मानवयुक्त-वायु-पोतानां व्यावसायिक-सञ्चालनस्य सर्वान् पक्षान् उद्घाटयिष्यति, तथा च अनुप्रयोग-परिदृश्यानां विस्तारं हवाई-विज्ञापनं, नगर-सुरक्षा, विमानन-अन्वेषणं, आपत्कालीन-उद्धारम् इत्यादिषु क्षेत्रेषु करिष्यति | .

स्रोतः : cctv news client

प्रतिवेदन/प्रतिक्रिया