समाचारं

नूतनं mg5 ८१,९००-९५,९०० युआन् मूल्येन प्रक्षेपितम् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने नूतनं mg mg5 आधिकारिकतया प्रक्षेपणं कृतम् अस्ति आधिकारिकमार्गदर्शकमूल्यं 81,900-95,900 युआन्, तथा च प्राधान्यमूल्यं 65,900-75,900 युआन् अस्ति। फेसलिफ्ट्ड् मॉडल् इत्यस्य रूपेण नूतनस्य कारस्य रूपं, आन्तरिकं, विन्यासः च समायोजितः भविष्यति ।

रूपस्य दृष्ट्या नूतनं कारं एमजी इत्यस्य नवीनतमं पारिवारिकं डिजाइनभाषां स्वीकुर्वति अग्रमुखे कृष्णवर्णीयं सीधां जलप्रपातं क्रीडाजालं आकारेण वर्धितम् अस्ति यत् इदं तीक्ष्णप्रकाशसमूहैः सह युग्मितम् अस्ति यत् उभयतः सूक्ष्मरूपेण व्यवस्थितं कृतम् अस्ति तथा च a new front surround shape इति अत्यन्तं स्टाइलिशं दृश्यते। तदतिरिक्तं नूतनं कारं mg ब्राण्ड्-चिह्नं इञ्जिन-हुड्-मध्ये अपि चालयति, तथा च सम्पूर्णं वाहनम् अधिकं गतिशीलं दृश्यते इति इञ्जिन-हुडस्य उपरि उन्नत-रिज-डिजाइनं योजयति

शरीरस्य पार्श्वे नूतनं कारं पुरातनस्य मॉडलस्य फास्टबैक् आकारं धारयति, तथा च नवनिर्मितैः १७-इञ्च् द्विवर्णीयैः स्टार ब्लेड् चक्रैः सुसज्जितम् अस्ति, यत् वाहनस्य क्रीडालुभावं अधिकं वर्धयति कारस्य पृष्ठभागः नूतनं पुच्छप्रकाशस्य आकारं स्वीकुर्वति, येन दृश्यप्रभावः तीक्ष्णः भवति, पृष्ठभागस्य परिवेशः अपि समायोजितः अस्ति ।

आन्तरिकस्य दृष्ट्या नूतनं कारं नूतनं डिजाइनं स्वीकुर्वति, यत्र आच्छादनार्थं बहुसंख्यया मृदुसामग्रीणां, अलङ्कारार्थं च रक्तसिलाईं च उपयुज्यते, येन सशक्तं क्रीडाचालनवातावरणं निर्मीयते एतत् कारं १२.३ इञ्च् पूर्णं एलसीडी इन्स्ट्रुमेण्ट् पैनलं १२.३ इञ्च् केन्द्रीयं नियन्त्रणपट्टिका च सुसज्जितम् अस्ति तथा च एप्पल् कारप्ले, हुवावे हाईकार, बैडु कारलाइफ्, कारलिङ्क् इत्यादीनां मुख्यधारा स्मार्टफोन-अन्तरसंयोजनानां समर्थनं करोति

शक्तिस्य दृष्ट्या नूतनं कारं 1.5l तथा 1.5t इति शक्तिसंस्करणद्वयं निरन्तरं प्रदास्यति अधिकतमशक्तिः क्रमशः 129 अश्वशक्तिः, 181 अश्वशक्तिः च अस्ति, तथा च शिखरं टोर्क् 158n·m तथा 285n·m अस्ति एकेन cvt निरन्तरं परिवर्तनशीलेन संचरणेन (simulated 8-speed ) तथा 7-गति आर्द्र-द्वय-क्लच-संचरणेन सह मेलनं कृतम् । तदतिरिक्तं, नूतनकारः xds कोर्नरिंग् डायनामिक कण्ट्रोल् सिस्टम्, eps-pro इंटेलिजेण्ट् एडजस्टेबल स्टीयरिंग सिस्टम् तथा च चर क्रॉस्-सेक्शन् स्पोर्ट्स् रियर सस्पेन्शन इत्यनेन अपि सुसज्जितः अस्ति, यत् प्रभावीरूपेण वाहनस्य हैंडलिंग् प्रदर्शने सुधारं करोति