समाचारं

राष्ट्रिय बैडमिण्टनपुरुषयुगलक्रीडा पुनः पराजिता! सर्वाणि ४ युग्मानि निर्मूलितानि आसन् इति भवन्तः कः उत्तरदायी इति मन्यन्ते?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं २०२४ तमे वर्षे चीनहाङ्गकाङ्ग-बैडमिण्टन-प्रतियोगिता पूर्णतया प्रचलति स्म, परन्तु राष्ट्रिय-बैडमिण्टन-पुरुष-युगल-क्रीडायाः कारणेन पुनः नेटिजन-जनानाम् असन्तुष्टिः अभवत् ४ युग्मानि दलाः क्रीडन्ति स्म, तेषां प्रतिद्वन्द्विनः विश्वस्य शीर्षस्थाने न भवन्ति इति कारणेन चीनीयदलस्य कोऽपि सेमीफाइनल्-पर्यन्तं न गतः । केचन नेटिजनाः मन्यन्ते यत् लियू युचेन्, ओउ ज़ुआन्यी, तान किआङ्ग च निवृत्तेः अनन्तरं लॉस एन्जल्स ओलम्पिकचक्रस्य समये राष्ट्रियबैडमिण्टनपुरुषयुगलं गर्ते पतितुं शक्नोति। केचन प्रशंसकाः अपि अवदन् यत् पुरुषयुगलस्य आरक्षितबलस्य, एशेलोन् निर्माणस्य च समस्याः अभवन्, प्रशिक्षकदलस्य च अशर्क्यदायित्वं वर्तते।

पेरिस् ओलम्पिकचक्रस्य समये लियू युचेन्, ओउ क्सुआन्यी, लिआङ्ग वेइकेङ्ग्, वाङ्ग चाङ्ग च राष्ट्रियबैडमिण्टनपुरुषयुगलक्रीडायां शीर्षद्वयं क्रीडकौ आस्ताम् हे जिटिङ्ग्, रेन् क्षियाङ्ग्यु च २०२३-२०२४ ऋतुषु महती प्रगतिम् अकरोत्, परन्तु प्रतियोगितासु स्थिरतायाः दृष्ट्या अद्यापि तेषु दोषाः सन्ति । २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां लियू युचेन्, ओउ क्सुआन्यी च समूहपदे मध्यमप्रदर्शनं कृत्वा क्वार्टर्फाइनल्-क्रीडां त्यक्तवन्तौ । यद्यपि लिआङ्ग वेइकेङ्ग्, वाङ्ग चाङ्ग च अन्तिमपर्यन्तं गतवन्तौ तथापि ओलम्पिकस्वर्णपदकं पुनः प्राप्तुं दलस्य साहाय्यं कर्तुं असफलौ अभवताम् ।

लॉस एन्जल्स ओलम्पिकचक्रं प्रविश्य राष्ट्रियबैडमिण्टनपुरुषयुगलप्रशिक्षकः चेन् किकिउ बहिः जगतः समक्षं प्रकटितवान् यत् लियू युचेन्, ओउ ज़ुआन्यी, तान किआङ्ग च सेवानिवृत्त्यर्थं आवेदनपत्रं प्रदत्तवन्तौ, त्रयः च अन्तर्राष्ट्रीयक्षेत्रात् निवृत्तौ। फलतः पुरुषयुगलदलस्य प्रमुखौ क्रीडकौ लिआङ्ग वेइकेङ्ग्, वाङ्ग चाङ्ग् च अभवताम् । अस्मिन् बैडमिण्टन वर्ल्ड फेडरेशन हाङ्गकाङ्ग ओपन इत्यस्मिन् राष्ट्रिय बैडमिण्टनदले युवा यासी संयोजनं, फन्चेन् संयोजनं, चेन् युफेई, शी युकी इत्यादयः सर्वे अनुपस्थिताः सन्ति । पुरुषयुगलस्पर्धायां चेन् बोयाङ्गः गुओ रुओहानः च, लियू यी चेन् जूजुन् च, जेङ्ग वेइहान्, ज़ी हाओनन् च, झोउ हाओडोङ्ग्, हुआङ्ग डी च एकत्र स्पर्धां कृतवन्तः, मिश्रितयुगलपक्षस्य नेतृत्वं च फेङ्ग यान्झे, हुआङ्ग डोङ्गपिङ्ग् च कृतवन्तः

क्वार्टर्-फाइनल्-क्रीडायां गुओयुः ५ विजयाः ४ हानिः च इति अभिलेखं प्राप्तवान् । पुरुष एकलक्रीडायां मियाओ लेई लान्क्सी प्रथमक्रीडायां हारयित्वा हाङ्गकाङ्ग-दलस्य ली झुओयु-इत्येतत् २-१ इति स्कोरेन पराजितवान्, पुरुष-एकल-समूहस्य कृते चॅम्पियनशिप-विजयस्य आशां च निरन्तरं धारयति स्म महिलानां एकलस्पर्धायां हान युए जापानीक्रीडिका अया ओहोरी इत्यस्याः २-१ इति स्कोरेन पराजितवती । हुआङ्ग डी तथा झोउ हाओडोङ्ग इत्येतयोः पुरुषयुगलदलः किउ क्षियाङ्ग्यान्, वाङ्ग किलिन् च इत्येतयोः कृते ०-२ इति स्कोरेन पराजितः यतः चेन् बोयङ्ग् तथा गुओ रुओहान, ज़ी हाओनन् तथा ज़ेङ्ग वेइहान्, चेन् ज़ुजुन्, लियू यी च निर्वाचितौ, अतः अधुना यावत् राष्ट्रिय बैडमिण्टन पुरुषाणां मध्ये अस्मिन् स्टेशने युगलदलं पूर्णतया निर्मूलितम् अस्ति।

महिलायुगलयुगलयोः ओलम्पिकस्य उपविजेता लियू शेङ्गशुः तान निङ्गः च दक्षिणकोरियादेशस्य युगलौ जङ्ग ना-यिन्, किम ह्ये-जङ्ग च सीधाक्रीडासु पराजितवन्तौ, मिश्रितयुगलयुगलौ जियाङ्ग् जेन्बाङ्ग्, वेई याक्सिन्, फेङ्ग यान्झे, हुआङ्ग डोङ्गपिङ्ग् च सर्वे स्वस्वविरोधिनां पराजयं कृत्वा अग्रे गतः सेमीफाइनल् इति । केचन नेटिजनाः दर्शितवन्तः यत् मिश्रितयुगलं महिलायुगलं च पुनः गुओयुस्य जीवनरेखा अभवत्, पुरुषयुगलस्य प्रदर्शनं तु निराशाजनकम् अस्ति। केचन प्रशंसकाः मन्यन्ते यत् चीनीयमहिलायुगलं मिश्रितयुगलं च लॉस एन्जल्स ओलम्पिकस्य समये प्रबलं वर्तते। अस्मिन् विषये भवतः किं मतम् ?

(दुकानदार लुओ) ९.