समाचारं

क्वान् होङ्गचान् इत्यस्य गृहनगरं पर्यटनस्थलरूपेण गण्यते स्म, तत्र दिवारात्रौ क्वान् होङ्गचान् चिन्तितः आसीत् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् १४ दिनाङ्के बीजिंगसमये "xiaoxiang morning news" इति प्रतिवेदनानुसारं quan hongchan इत्यनेन स्वगृहनगरं प्रत्यागत्य बहु ध्यानं आकर्षितम्, तथा च केचन यात्रासंस्थाः "quan hongchan इत्यस्य गृहनगरं प्रति एकदिवसीययात्रा" अपि आरब्धवन्तः!

१२ सितम्बर् दिनाङ्के क्वान् होङ्गचान् स्वगृहनगरं, माझाङ्ग् टाउन, झान्जियाङ्ग, ग्वाङ्गडोङ्ग् इत्यत्र प्रत्यागतवती ततः परं जनाः तस्याः गृहस्य सम्मुखे दिवा रात्रौ एकत्रिताः आसन्

"पिस्ताचियो" इत्यस्य भगिनी रावः उपद्रवं न सहितुं शक्नोति स्म, तस्मात् तस्याः अनुनयम् अभवत् यत् "स्वरं न्यूनं कुरु, श्वः पुनः आगच्छतु। पुनः गच्छतु, अतीव कोलाहलः अस्ति। अस्माकं विश्रामस्य आवश्यकता अस्ति।

"xiaoxiang morning news" इति प्रतिवेदनानुसारं अन्तर्जालस्य "maihe village one-day tour" इति भ्रमणसमूहानां विषये बहवः वार्ताः सन्ति । अत्र एकः भिडियो अस्ति यत् १३ सेप्टेम्बर् दिनाङ्के एकः भ्रमणमार्गदर्शकः ध्वजं उत्थाप्य मैहे ग्रामस्य वीथिषु पर्यटकान् भ्रमणं कर्तुं नीतवान्।

संवाददाता ग्राहकरूपेण समीपस्थैः यात्रासंस्थाभिः अपि परामर्शं कृतवान् । कर्मचारिणः अवदन् यत् "मैहे ग्रामस्य एकदिवसीययात्रा" मुख्यतया क्वान् होङ्गचान् इत्यस्य गृहस्य द्वारे प्रवेशं कर्तुं केन्द्रीक्रियते, ततः च झान्जियाङ्ग ओल्ड स्ट्रीट्, जिनशावान् इत्यादिषु मनोरमस्थानेषु अपि गच्छति।

मूल्यस्य विषये अपि १२८ युआन्/व्यक्तिः ५८ युआन्/व्यक्तिः च सन्ति आयुःसीमा सह (२५ तः ७० वर्षाणि यावत् भवतः आवश्यकता अस्ति यत् व्ययशक्तियुक्ताः पर्यटकाः भ्रमणसमूहे सम्मिलितुं शक्नुवन्ति। तदतिरिक्तं ६८ युआन्/व्यक्तिस्य "एकदिवसीययात्रा" अपि निःशुल्ककुक्कुटेन सह आगच्छति ।

पूर्वं मैहे ग्रामसमित्याः केभ्यः नेटिजनैः प्रकाशितायां सूचनायां उक्तं यत् "सामान्यकार्यं शेषग्रामजनानां च प्रभावः न भवेत् इति कृते ग्रामजनानां अनुरोधेन २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्कात् आरभ्य परीक्षणं प्रारभ्यते। भविष्यति।" प्रतिरात्रं २१:०० वादनात् आरभ्य जनसामान्यं प्रति उद्घाटितं न भवति स्म ।”

परन्तु "xiaoxiang morning news" इत्यनेन अस्य विषये मझाङ्ग-नगरस्य सर्वकारं फ़ोनं कृतम्, ततः कर्मचारिणः अवदन् यत् ग्रामस्य बन्दीकरणस्य वार्ता असत्यम् अस्ति, "एतत् केवलं एतत् यत् अस्मिन् काले प्रायः ८:३० वा ९ वा वादने स्तम्भाः बन्दाः भविष्यन्ति वादने (सायं), ते च विक्रेतुं न शक्यन्ते प्रभावः जनाः विश्रामं कुर्वन्ति, परन्तु ग्रामः अद्यापि सामान्यतया गन्तुं शक्यते।”