समाचारं

गृहस्वामी गृहं स्वीकृत्य कक्षः कचराकुण्डे परिणतः इति ज्ञात्वा सम्पर्कं त्यक्तवती।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"न अवगच्छामि यत् किमर्थं सुन्दरी बालिका भाडेगृहं एवं परिवर्तयिष्यति।"

विडियो शिकायतां——

नेटिजनाः अवदन् यत् महिला किरायेदारा सम्पर्कं त्यक्त्वा गृहं "कचराकुण्डम्" अभवत् ।

"एकः बालिका ५ वर्षाणि यावत् अत्र निवसति। सा कथं अत्र स्थितवती?"

१२ सेप्टेम्बर् दिनाङ्के केचन नेटिजनाः अवदन् यत् महिला किरायेदारा सम्पर्कं त्यक्त्वा सा भाडेन गृहीतं गृहं "कचराशयं" जातम् इति ज्ञातवती, येन नेटिजनानाम् ध्यानं जातम्

तस्मिन् भिडियायां एकः सफाईकर्मचारिणः कथयति यत्, "एतावन्तः सन्ति यत् द्वारं उद्घाटयितुं न शक्यते। कचरा सर्वं द्वारं प्रति आगच्छति।" ground. शय्याकक्षे तलस्य, शय्यायाः च उपरि बहुधा कचराणां राशौ...

महिला किरायेदारेण सम्पर्कः नष्टः अभवत् ततः परं गृहं "जंक डम्प" अभवत् ।

सा महिला उद्घोषयति स्म, "अहो देव, एतत् निष्पद्यते यत् अन्तर्जालस्य यत् भवति तत् वस्तुतः वास्तविकजीवने एव भवति... सा कथं जीवति स्म? कथं बालिका अत्र ५ वर्षाणि यावत् निवसति स्म? सा जानी-बुझकर आम्..." इति।

१३ सेप्टेम्बर् दिनाङ्के सा महिला अन्यं भिडियो स्थापितवती यत् कक्षः मूलतः स्वच्छः अभवत्, वासगृहे सोफा, शय्याकक्षे शय्या च गता इति

नेटिजनः टिप्पणीक्षेत्रे सन्देशं त्यक्तवान् यत् कचराणां स्वच्छतायै सफाईकर्मचारिभिः उपयुज्यमानं विशालं कचराशयं कक्षे आनीतम्।

बहवः नेटिजनाः अवदन् यत् भवतु गृहस्वामी निक्षेपं न प्रत्यागच्छत् तथा च महिला किरायेदारा जानी-बुझकर प्रतिकारं कृतवती।

गृहस्वामी कथयति——

मासस्य आरम्भे चेक आउट् कर्तुं पृष्टा महिला किरायेदारा सम्पर्कं त्यक्तवती, द्वारं उद्घाट्य दुर्गन्धः अपि अभवत् ।

"सा निक्षेपस्य प्रतिदानस्य उल्लेखं न कृतवती।"

१३ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता नेटिजन सुश्री ली इत्यनेन सह सम्पर्कं कृतवान् सा अवदत् यत् सा गृहस्य गृहस्वामी अस्ति। २०१९ तमे वर्षे एतत् गृहं तस्याः पूर्वकिरायेदारेण बालिकायाः ​​उपभाडां दत्तम् "तस्याः जन्म १९९८ तमे वर्षे अभवत् । अहं तदानीं श्वेतवर्णीयः अतीव सुन्दरी च इति चिन्तितवान् ततः परं बालिका समये एव किरायादापयति स्म, अतः सा केवलं स्वपुटैः सह निवसति स्म ।

सुश्री ली इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे बालिका गृहनिरीक्षणानन्तरं निक्षेपं प्रत्यागन्तुं प्रतीक्षां करिष्यति इति अवदत्। सा बहुदिनानि यावत् तया सह सम्पर्कं कृतवती, परन्तु अन्यपक्षः तस्याः आह्वानं वा सन्देशं वा न प्रतिदाति स्म "सा कदापि किरायाबकाया न अभवत्, अतः अहं तस्याः उपरि विश्वासं करोमि। यदा सा उत्तरं न दत्तवती तदा अहं तां अन्वेष्टुं गृहं गतः।" , अहं च स्तब्धः अभवम्..."

लीमहोदयेन प्रदत्तानां छायाचित्रेषु कक्षस्य द्वारं उद्घाटितमात्रेण कचरा दृश्यते। कक्षे कक्षस्य सर्वत्र तलभागे गत्तापेटिकाः, कचरापुटाः, मध्याह्नभोजनपेटिकाः, वस्त्राणि इत्यादयः प्रसारिताः आसन्, केषुचित् क्षेत्रेषु पर्वतवत् कचराणां सञ्चयः च आसीत्.

कक्षे कचराणां राशौ भवति

असहायः इति भावः——

एकदर्जनाधिकानि लोटानि, दशकशः कचरपुटाः च सङ्गृहीताः, अलमारीः अन्ये च फर्निचराः क्षिप्ताः ।

"तस्याः मानसिकरोगः भवेत्"।

"मम गृहं सुस्थाने अस्ति, उत्तमवायुप्रवाहः च अस्ति, परन्तु कक्षं प्रविष्टस्य अनन्तरं सम्पूर्णं गृहं दुर्गन्धं प्राप्नोति स्म।" १३ सेप्टेम्बर्-मासस्य अपराह्णे एव मूलतः तस्य स्वच्छता अभवत् पेटी, कागदपेटिका, पैकेजिंग् बैग्स्, टेप इत्यादयः "मया सफाईशुल्के सहस्राणि डॉलराः व्ययिताः।"

ली महोदया अवदत् यत् कक्षं व्यवस्थितं कृत्वा सा सोफा, शय्या, अलमारी इत्यादीन् क्षिप्तवती "तेषु कस्यापि उपयोगः कर्तुं न शक्यते। एते फर्निचराः स्वच्छाः न सन्ति..." इति।

"समस्यां ज्ञात्वा अहं तां फ़ोनं कुर्वन् आसीत्, परन्तु दूरभाषः सर्वदा निष्क्रियः आसीत्" इति ली सुश्री अवदत् यत् बालिकायाः ​​निक्षेपः अस्ति इति कारणतः प्रथमं तस्याः बहु हानिः न अभवत् यदा सा तत् अन्तर्जालद्वारा प्रकाशितवती , परन्तु सा न अपेक्षितवती यत् एतेन नेटिजनानाम् मध्ये व्यापकचर्चा प्रवर्तते ध्यानं, "अहं न इच्छामि यत् सर्वे ज्ञातुम् अर्हन्ति यत् अहं गृहस्वामी अस्मि, तदनन्तरं गृहस्य भाडायाः प्रभावः भविष्यति इति चिन्ता मम अस्ति।

यदा बालिकानां विषयः आगच्छति तदा ली महोदया असहायः अनुभवति यत् बालिकायाः ​​मानसिकरोगः अस्ति, सा पुनः तादृशस्य विषयस्य सम्मुखीभवितुं न इच्छति युवानां कृते पुनः एतादृशी समस्या न भवतु..." ...”

चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता लीमहोदयीं पृष्टवान् यत् सा महिलाकिरायेदारायाः दूरभाषसङ्ख्यां दातुं शक्नोति वा इति, परन्तु अन्यपक्षः तया सह सम्पर्कं कर्तुं न शक्नोति इति कारणेन अङ्गीकृतवान्

मनोवैज्ञानिक ब्लोगर विश्लेषण——

महिला किरायेदारे 'डायोजेनिस् सिण्ड्रोम' इति रोगः भवितुम् अर्हति ।

प्रायः प्रौढावस्थायां तीव्रैकान्ततायाः तनावस्य च कारणतः

अस्मिन् विषये केचन नेटिजनाः शङ्कितवन्तः यत् महिला किरायेदारा "डायोजेनेस् सिण्ड्रोम" इति रोगेन पीडिता भवितुम् अर्हति इति ।

१४ सितम्बर् दिनाङ्के चीनीय बिजनेस डेली डाफेङ्ग न्यूज इत्यस्य एकः संवाददाता मनोविज्ञानस्य ब्लोगरात् ज्ञातवान् यत् रोगिणां प्रायः ओब्सेसिव् संग्रहणस्य आदतिः भवति तथा च गृहे चीराणि अपि संग्रहयन्ति स्वच्छता, जीवनस्य वातावरणम् अतीव अव्यवस्थितम् अस्ति, कक्षः कचरागारः इव अस्ति, परन्तु ते अत्र मनःशान्तिं स्वीकृत्य आनन्दं लब्धुं जीवितुं च शक्नुवन्ति तदतिरिक्तं सामाजिकपृथक्त्वस्य, संकोचस्य, संचारस्य अरुचिस्य, प्रबलस्य च समस्या अपि अस्ति एकान्तवासस्य इच्छा ।

मनोविज्ञानस्य ब्लोगरः अवदत् यत् एषः रोगः अधिकतया मध्यमवयस्कानाम् वृद्धानां च मध्ये भवति, परन्तु अन्तिमेषु वर्षेषु एषः रोगः अधिकतया प्रौढत्वे एकान्ततायाः प्रबलस्य भावस्य, तनावस्य अधिष्ठानस्य च कारणेन भवति ज्ञातव्यं यत् मानसिकरोगस्य अनेके कठोरमानकाः सन्ति सामान्यजनानाम् अस्य पीडितस्य सम्भावना यदि तेषां मानसिकरोगस्य शङ्का भवति। चिकित्सालयं गत्वा निदानार्थं वैद्यं अन्वेष्टुं शस्यते ।

चाइनीज बिजनेस डेली इत्यस्य डाफेङ्ग न्यूज इत्यस्य संवाददाता झाङ्ग पेङ्गकाङ्गः सम्पादक डोंग लिन