समाचारं

क्वान् होङ्गचान् इत्यस्य गृहस्य उपरि ड्रोन्-गोलीकाण्डः अभवत् इति पुलिसैः प्रतिक्रिया दत्ता

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के क्वान् होङ्गचान् स्वगृहनगरं मैहे ग्रामे, माझाङ्ग् टाउन, झान्जियाङ्ग, गुआङ्गडोङ्ग इत्यत्र प्रत्यागतवती, यत् बहु ध्यानं आकर्षितवान्: न केवलं जनाः तस्याः गृहस्य सम्मुखे दिवारात्रौ एकत्रिताः आसन्, अपितु नेटिजनाः अपि विडियो पोस्ट् कुर्वन्ति स्म तथा च... लाइव प्रसारण। क्वान् होङ्गचान् इत्यस्याः परिवारस्य क्रियाकलापस्य चलच्चित्रं ग्रहीतुं क्वान् होङ्गचान् इत्यस्याः गृहस्य उपरि उड्डीयमानस्य ड्रोन् इत्यस्य भिडियो आक्रोशं जनयति स्म । १४ दिनाङ्के अपस्ट्रीम-वार्तावादकाः स्थानीयपुलिसस्थानकात् ज्ञातवन्तः यत् ते एतादृशेषु परिस्थितिषु ध्यानं दातुं कर्तव्यनिष्ठपुलिसं सूचयिष्यन्ति इति।

१३ दिनाङ्के केचन जनाः घटनास्थले पुलिसं प्रति अवदन् यत् ड्रोन्-यानेन क्वान् होङ्गचान् इत्यस्य गृहस्य गुप्तरूपेण छायाचित्रं गृहीतम् इति । विडियो स्क्रीनशॉट

१२ दिनाङ्कस्य सायंकाले यतः तस्याः गृहस्य पुरतः बहुजनाः समागताः आसन्, तस्मात् क्वान् होङ्गचान् तस्याः परिवारेण सह सर्वान् अभिवादयितुं वेष्टनं गत्वा श्वः पुनः आगन्तुं प्रशंसकान् आह "अधः स्थापयतु, अधः स्थापयतु, अधः स्थापयतु" इति। गच्छतु, श्वः पुनः आगच्छतु, अतीव कोलाहलः अस्ति, वयं विरामं करिष्यामः।"

१३ दिनाङ्के प्रातःकाले क्वान् होङ्गचान् इत्यस्य गृहस्य सम्मुखे बहवः जनाः एकत्रिताः आसन् तस्मिन् दिने कश्चन ड्रोन् इत्यस्य उपयोगेन क्वान् होङ्गचान् इत्यस्य गृहे स्थितिं चलच्चित्रं कृतवान् इति भिडियोमध्ये क्वान् होङ्गचन इत्यस्याः परिवारस्य च परिभ्रमणं स्पष्टतया द्रष्टुं शक्यते द्वितीयतलस्य उपरि घटनास्थले केचन जनाः अपि एतां स्थितिं कर्तव्यनिष्ठं पुलिसं प्रति अवदन्।

प्रासंगिकं भिडियो पुनः मुद्रितं कृत्वा अनेकेषां माध्यमैः निवेदितस्य अनन्तरं नेटिजनाः क्रुद्धाः अभवन् यत् "अतिदूरं मा गच्छतु, भवन्तः ड्रोन् इत्यस्य उपयोगं कुर्वन्ति!" "एतत् सामान्यजीवनं गम्भीररूपेण प्रभावितं करिष्यति!" इदं अन्येषां गोपनीयतायाः आक्रमणम् अस्ति।" केचन नेटिजनाः क्वान् होङ्गचान् इत्यस्य अन्यस्य ओलम्पिकशूटिंग्-विजेता शेङ्ग-लिहाओ-इत्यस्य आह्वानं कर्तुं साहाय्यं कृतवन्तः: "'भ्राता गन्फान्' आगत्य ड्रोन्-इत्यस्य निपातनं करोतु" इति

१४ दिनाङ्के प्रातःकाले क्वान् होङ्गचान् इत्यस्य गृहस्य पुरतः पूर्वदिनद्वयं यावत् जनाः आसन् तावन्तः जनाः न आसन् । विडियो स्क्रीनशॉट

१४ दिनाङ्के प्रातःकाले अपस्ट्रीम न्यूज इत्यस्य एकः संवाददाता झान्जियाङ्ग जनसुरक्षाब्यूरो इत्यस्य माझाङ्ग् शाखायाः माझाङ्ग् पुलिस स्टेशनं फ़ोनं कृतवान् ततः परं कर्मचारिणः अवदन् यत् ते कर्तव्यं कुर्वन्तः पुलिसं भुक्तिं कर्तुं सूचयिष्यन्ति attention to such situations. "अस्माकं कृते सर्वदा घटनास्थले जनाः कर्तव्याः सन्ति। धन्यवादः सर्वेभ्यः। चिन्तायाः।”

बहूनां पर्यटकानाम् आवागमनस्य प्रतिक्रियारूपेण मैहे ग्रामः बन्दः भविष्यति इति अफवाः सन्ति तस्य प्रतिक्रियारूपेण मैहे ग्रामस्य दलसचिवः क्वान् नान्शान् अवदत् यत् "ग्रामस्य बन्दीकरणं" नास्ति तथा च सः केवलं आशास्ति यत् पर्यटकाः बन्दाः भविष्यन्ति न अतिविलम्बेन आगत्य ग्रामजनानां विश्रामं बाधते। तस्मिन् एव काले सः पर्यटकानाम् अपि आह्वानं कृतवान् यत् ते मैहे ग्रामस्य भ्रमणं न्यूनीकरोतु "अस्माकं ग्रामः तुल्यकालिकरूपेण लघुः अस्ति। यदि सर्वे विश्वे सर्वतः आगच्छन्ति तर्हि एतावता जनानां कृते वयं निवासं कर्तुं न शक्नुमः। चान्बाओ इत्यस्य प्रेम्णः समर्थनस्य च सर्वेषां उत्साहः वयं अवगच्छामः।" , परन्तु सर्वे अस्माभिः सह सहकार्यं करिष्यन्ति इति अपि आशास्महे।" work.”

मैहे ग्रामसमित्याः एकं उष्णं स्मरणं नेटिजनैः छायाचित्रितम्। जालचित्रम्

स्थानीय नेटिजनैः प्रकाशितस्य मैहे ग्रामसमित्याः सूचनानुसारम् : ग्रामजनानां सामान्यकार्यं विश्रामं च न प्रभावितं कर्तुं ग्रामजनानां अनुरोधेन २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्कात् परीक्षणं प्रारभ्यते।अधुना न भविष्यति प्रतिरात्रं २१:०० वादनात् आरभ्य जनसामान्यं प्रति उद्घाटितम् आसीत्, येन ग्रामः स्वच्छतायाः, सफाईकार्यं च कर्तुं शक्नोति स्म ।

१४ दिनाङ्के प्रातःकाले मैहे ग्रामं गच्छन् झान्जियाङ्ग-नगरस्य नागरिकः जियाङ्ग-महोदयः अपस्ट्रीम-वार्ता-सम्वादकं प्रति अवदत् यत् तस्मिन् दिने क्वान् होङ्गचान्-गृहस्य पुरतः तावन्तः जनाः न आसन्, यथा द्वौ दिवसौ पूर्वं आसन्, परन्तु आसन् अद्यापि जलपानं विक्रयणं कुर्वन्तः स्तम्भाः केचन च quan hongchan विक्रयन्ति। तस्मिन् दिने ग्रामे विवाहः अभवत्, अतः तत् अत्यन्तं सजीवम् आसीत् ।

अपस्ट्रीम न्यूज रिपोर्टर ताङ्ग हाओ