समाचारं

१४७:३! प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य उन्नयनानन्तरं नेदरलैण्ड्देशः ताइवानदेशस्य विषये अनिर्णयितनिष्कर्षस्य प्रचारार्थं ताइवानसम्बद्धं प्रस्तावम् अङ्गीकृतवान् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४७:३! नेदरलैण्ड्देशः छायाशिलालेखनयन्त्राणां नियन्त्रणस्य उन्नयनानन्तरं स्वप्रयत्नाः तीव्रताम् अयच्छत्, तस्य प्रतिनिधिसभा ताइवानसम्बद्धं प्रस्तावम् अङ्गीकृत्य संयुक्तराष्ट्रसङ्घस्य संकल्पं २७५८ अङ्गीकृत्य ताइवानदेशः चीनदेशस्य नास्ति इति दावान् कृतवान् डच्-प्रतिनिधिसदनेन पारितस्य प्रस्तावस्य पृष्ठतः कानि चेतावनीचिह्नानि सन्ति? संयुक्तराष्ट्रसङ्घस्य संकल्पे २७५८ मध्ये सम्यक् किं लिखितम् अस्ति ?

वयं पूर्वस्मिन् विडियो कार्यक्रमे वार्तालापं कृतवन्तः यत् डच्-सर्वकारेण अद्यैव लिथोग्राफी-यन्त्राणां निर्यातनियन्त्रण-उपायानां उन्नयनस्य घोषणा कृता अस्ति निर्यातः अपि प्रतिबन्धितः भविष्यति। चीनस्य चिप्-उद्योगस्य विकासं अधिकं नियन्त्रयितुं अमेरिका-देशस्य दबावेन नेदरलैण्ड्-देशेन आरब्धः अयं कदमः नवीनतमः उपायः अस्ति ।

चीनदेशः नेदरलैण्ड्-देशस्य निर्णये प्रबलं असन्तुष्टिं, दृढविरोधं च प्रकटितवान् अप्रत्याशितरूपेण नेदरलैण्ड्-देशस्य न केवलं स्वमार्गं परिवर्तयितुं अभिप्रायः नासीत्, अपितु स्वप्रयत्नाः तीव्रताम् अपि कर्तुं आरब्धवान्

अप्रत्याशितरूपेण नेदरलैण्ड्देशः न केवलं स्वस्य निरोधं कर्तुं असफलः अभवत्, अपितु स्वस्य हिंसायाः तीव्रताम् अपि कर्तुं आरब्धवान् ।

अधुना एव १२ सितम्बर् दिनाङ्के डच्-प्रतिनिधिसदनेन ताइवान-सम्बद्धं प्रस्तावः १४७ मतैः पक्षे ३ विरुद्धं च पारितः, यस्मिन् घोषितं यत् “संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः २७५८ न निर्धारयति यत् चीनगणराज्यस्य ताइवान-देशे सार्वभौमत्वं वर्तते .

अस्य प्रस्तावस्य पारितस्य पृष्ठे द्वौ संयोगौ स्तः ।

प्रथमं, केवलं अगस्तमासस्य २२ दिनाङ्के आस्ट्रेलिया-देशस्य सिनेट्-समित्या अत्यन्तं समानं विधेयकं पारितम्, यस्मिन् संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पे २७५८ तमे वर्षे ताइवान-देशस्य स्थितिः परिभाषा अपि नकारिता, अन्तर्राष्ट्रीय-सङ्गठनेषु ताइवान-देशस्य सहभागितायाः समर्थनस्य अपि आग्रहः कृतः

द्वितीयं, ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः उद्घाटनं संयोगेन १० सितम्बर् दिनाङ्के भवति।नेदरलैण्ड्देशः संयुक्तराष्ट्रसङ्घस्य प्रस्तावस्य अङ्गीकारं कृत्वा संयुक्तराष्ट्रसङ्घस्य महासभायां उपद्रवं जनयितुं स्पष्टतया सज्जः अस्ति। तथा च केवलं कतिपयदिनानि पूर्वं डीपीपी-अधिकारिणः सार्वजनिकरूपेण घोषितवन्तः यत् अस्मिन् वर्षे संयुक्तराष्ट्रसङ्घस्य सहभागितायाः प्रवर्धने तेषां प्राथमिकं कार्यं अन्तर्राष्ट्रीयसमुदायस्य संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पं २७५८ "समीचीनतया अवगन्तुं" सहायतां कर्तुं वर्तते।

अतः किम् एषा क्रियामाला संयोगः अस्ति वा योजनाकृतः कार्यः ?

एकं वस्तु अस्माभिः स्पष्टं कर्तव्यं यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ इत्यस्य विषयवस्तु स्पष्टम् अस्ति, अस्मिन् संकल्पे ताइवान-प्रतिनिधिः निष्कासितः, चीन-जनगणराज्यम् एव एकमात्रं कानूनी सर्वकारः अस्ति, संयुक्तराष्ट्रसङ्घस्य एकमात्रः प्रतिनिधिः च इति स्थापितः | , "द्वौ देशौ" सर्वथा नास्ति” तथा च “एकः चीनः, एकः ताइवानः” इति विषयाः ।

इदानीं डीपीपी-अधिकारिणः एतैः बाह्यशक्तैः सह साझेदारी कृत्वा "ऐतिहासिक-शून्यवादं" क्रीडन्ति, संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ इत्यस्य दुर्व्याख्यां कर्तुं च प्रयतन्ते ।एतत् न केवलं अन्तर्राष्ट्रीयव्यवस्थायाः नियमानां च कृते एकं प्रकटं आव्हानं वर्तते, अपितु "ताइवान-स्वतन्त्रतायाः" मूलं अपि उजागरयति । .

परन्तु अस्माभिः एतदपि दृष्टं यत् अद्यतनजगति चीनदेशेन १८३ देशैः सह कूटनीतिकसम्बन्धः स्थापितः, कूटनीतिकसम्बन्धस्थापनस्य राजनैतिकः आधारः च एकचीनसिद्धान्तस्य मान्यता अस्ति एतत् केभ्यः देशेभ्यः विधेयकस्य पारितत्वेन परिवर्तनं कर्तुं न शक्यते ' संसदः।एकीकरणस्य ऐतिहासिकप्रवृत्तिं निवारयितुं न शक्नोति।