समाचारं

जापानी विज्ञान-अकादमीयाः प्रसिद्धः गणितज्ञः, शिक्षाविदः च केन्जी फुकाया सिङ्घुआ-विश्वविद्यालये सम्मिलितः अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिंघुआ विश्वविद्यालयस्य याउ गणितविज्ञानकेन्द्रस्य अनुसारं ११ सितम्बर् दिनाङ्के जापानी विज्ञान अकादमीयाः प्रसिद्धः गणितज्ञः शिक्षाविदः केन्जी फुकाया इत्यनेन सिङ्घुआ विश्वविद्यालयस्य शुआङ्गकिङ्ग् परिसरभवने सिङ्घुआ विश्वविद्यालये सम्मिलितस्य प्रथमवर्गस्य आरम्भः कृतः
केन्जी फुकाया
केन्जी फुकाया १९८१ तमे वर्षे टोक्योविश्वविद्यालयात् गणितशास्त्रे स्नातकपदवीं, १९८६ तमे वर्षे टोक्योविश्वविद्यालयात् डॉक्टरेट्पदवीं च प्राप्तवान्, प्रसिद्धस्य जापानीगणितज्ञस्य अकिओ हट्टोरी इत्यस्य संरक्षणे अध्ययनं कृतवान् १९८३ तः १९९० पर्यन्तं सः टोक्यो विश्वविद्यालये शोधसहायकरूपेण ततः सहायकप्रोफेसररूपेण च कार्यं कृतवान् । १९९४ तमे वर्षे क्योटो विश्वविद्यालये गणितस्य प्राध्यापकरूपेण कार्यं कृतवान् २०१३ तमे वर्षे सः सिमोन्स् केन्द्रस्य स्थायी सदस्यः भवितुम् अमेरिकादेशं गतः । केन्जी फुकाया गणितस्य क्षेत्रे विशेषतः सिम्पलेक्टिक ज्यामितिषु रीमैनियनज्यामितिषु च बहु महत्त्वपूर्णं योगदानं दत्तवान्, यत्र फुकाया-वर्गस्य आविष्कारः, अर्नोल्ड्-अनुमानस्य एकस्य संस्करणस्य प्रमाणं, सामान्य-ग्रोमोव-विटेन्-अविकारीणां निर्माणं च अभवत्
निहोन् अकादमी जापानदेशस्य सर्वोच्चशैक्षणिकसंस्था अस्ति, सदस्यता च आजीवनं गौरवम् अस्ति । केन्जी फुकाया गणितस्य क्षेत्रे अपि अनेके महत्त्वपूर्णाः पुरस्काराः प्राप्ताः सन्ति, यथा १९८९ तमे वर्षे जापानस्य गणितसङ्घस्य ज्यामितिपुरस्कारः, २००२ तमे वर्षे विज्ञानस्य इनोएपुरस्कारः, २००३ तमे वर्षे जापान-अकादमीपुरस्कारः, २००९ तमे वर्षे असहीपुरस्कारः च ।पुरस्कारः (असाही पुरस्कार), 2012 फुजिवारा पुरस्कार (फुजिवारा पुरस्कार), आदि।
सिङ्घुआ विश्वविद्यालयस्य शिङ्ग-तुङ्ग-याउ गणितविज्ञानकेन्द्रेण प्रकाशितवार्तानुसारं प्राध्यापकः शिङ्ग-तुङ्ग याउ एकदा उल्लेखितवान् यत् हिरोनाका हेइसुके, मोरी शिगेफुमी, फुकाया केन्जी, काशिवारा मासाकी च प्रसिद्धाः समकालीनजापानीगणितज्ञाः सन्ति प्रोफेसर फुकाया मुख्यतया स्वस्य प्रारम्भिकवर्षेषु रीमैनियनज्यामितिस्य शोधकार्य्ये संलग्नः आसीत्, ततः परं सः सिम्पलेक्टिक ज्यामितिः प्रति गतवान्, विशेषतः सिम्पलेक्टिक ज्यामितिविषये कार्ये च उत्कृष्टं योगदानं दत्तवान्, यत् निम्न-आयामी-विकासे योगदानं दत्तवान् टोपोलॉजी, दर्पणसमरूपता इत्यादीनि शक्तिशालिनः साधनानि प्रदाति । तस्य कार्यं न केवलं अत्यन्तं मौलिकं भवति, अपितु ज्यामितिस्य सीमाक्षेत्रं उद्घाटयति, नेतृत्वं च करोति ।
वार्तायां इदमपि उक्तं यत् प्रोफेसरः फुकाया प्रतिभासंवर्धनार्थं उर्वरमृत्तिकायाः ​​कृषिं कर्तुं सर्वदा प्रतिबद्धः अस्ति, आशापूर्णे भूमिभागे चीनदेशे गणितीयप्रतिभानां वृद्धौ योगदानं दातुं विशेषतया प्रसन्नः अस्ति। सः एकदा अवदत् यत् तस्य पुरतः चीनीयछात्राणां मध्ये ज्ञानस्य इच्छा, दृढता च तं यौवनं प्रति नेतुम् इव आसीत् ।
यथा यथा समयः परिवर्तते तथा तथा अधिकाधिकाः चीनदेशीयाः गणितज्ञाः ये विदेशेषु अध्ययनं कृतवन्तः ते स्वमातृभूमिं प्रति प्रत्यागत्य यत् ज्ञातवन्तः तत् स्वपालितभूमिं प्रति दातुं चयनं कुर्वन्ति प्रोफेसर फुकाया इत्यस्याः एतस्य विषये महती आशा अस्ति यत् अधुना प्रतिभानां संवर्धनस्य समयः अस्ति सः चीनदेशे चीनीयगणितज्ञानाम् अधिकप्रबलसमूहस्य उदयं प्रतीक्षते, यत् न केवलं आन्तरिकरूपेण प्रकाशयिष्यति, अपितु चीनीयभाषायाः विशिष्टतां अपि प्रदर्शयिष्यति अन्तर्राष्ट्रीयमञ्चे गणितं आकर्षणं गहनमूलं च संयुक्तरूपेण वैश्विकगणितविज्ञानस्य प्रगतिम् प्रवर्धयन्ति।
द पेपर रिपोर्टर झोङ्ग युहाओ
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया