समाचारं

पुरातनवाहनानां व्यापारे नूतनानां ऊर्जावाहनानां क्रयणार्थं २०,००० आरएमबी-रूप्यकाणां अनुदानं प्राप्यते ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक सर्वमाध्यम संवाददाता पेङ्ग केक्सिन्
अधुना यतः केन्द्रसर्वकारेण उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं अतिदीर्घकालीनविशेषकोषबन्धनस्य स्पष्टतया व्यवस्था कृता अस्ति, तस्मात् प्रासंगिकविभागैः क्रमिकव्यवस्थाः कृताः, वाहनव्यापारस्य नवीनतमं कार्यान्वयनविवरणं च प्रकाशितम्।
कारव्यापार-अनुदानं कुतः प्राप्तुं शक्नोमि ? कथं प्राप्तव्यम् ? १३ सितम्बर् दिनाङ्के प्रान्तीयवाणिज्यविभागेन उपभोक्तृवस्तूनाम् व्यापारनीतिविषये प्रचारकार्यक्रमः आयोजितः यत् प्रासंगिकनीतीनां विस्तरेण व्याख्यानं कृतम्
स्क्रेप् कृतस्य वाहनस्य स्वामी नवक्रीतस्य वाहनस्य च एकः एव व्यक्तिः भवितुमर्हति
हुनानदेशे वाहनव्यापार-अनुदानस्य वर्तमानः दौरः मुख्यतया स्क्रैपिंग-नवीकरण-सहायता तथा प्रतिस्थापन-नवीकरण-सहायता इति विभक्तः अस्ति
कार-स्क्रैपेज-नवीनीकरण-सहायता इति व्यक्तिगत-उपभोक्तृणां कृते पुरातन-कार-स्करेप्-करणेन, नवीन-कार-क्रयणेन च अनुदान-प्राप्तिः इति निर्दिश्यते । कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानं "प्रतिस्थापनं नवीकरणं च" (अर्थात् पुरातनकारविक्रयणं नूतनकारक्रयणं च) माध्यमेन अनुदानं प्राप्य व्यक्तिगतग्राहकानाम् अभिप्रायः
स्क्रैपिंग तथा नवीकरण अनुदानं राष्ट्रियनीतीनां अनुसारं कार्यान्वितं भवति, प्रतिस्थापनं नवीकरणसहायतां च प्रान्तीयनीतीनां अनुरूपं कार्यान्वितं भवति अनुदानस्य व्याप्तिः, अनुदानमानकाः, आवेदनप्रक्रिया च इति दृष्ट्या द्वयोः मध्ये भेदाः सन्ति ।
व्यक्तिगत उपभोक्तारः राष्ट्रिय iii उत्सर्जनमानकैः सह ईंधनयात्रीवाहनानि तथा 30 अप्रैल, 2018 (समाहितरूपेण) पूर्वं पञ्जीकृतानि वा न्यूनानि वा नवीन ऊर्जायात्रीवाहनानि स्क्रैप् कुर्वन्ति, तथा च "वाहनक्रयणकरकमीकरणं छूटं च सहितं नवीन ऊर्जावाहनमाडलस्य सूचीपत्रे समाविष्टुं क्रियन्ते " नवीन ऊर्जायात्रीकारानाम् अथवा २.० लीटरं ततः न्यूनं विस्थापनं युक्तानां ईंधनयात्रीकारानाम् कृते अनुदानमानकं नूतन ऊर्जायात्रीकारानाम् कृते २०,००० युआन् यावत् वर्धितम् अस्ति तथा च २.० लीटरं ततः न्यूनं विस्थापनं युक्तानां ईंधनयात्रीकारानाम् कृते १५,००० युआन् यावत् वर्धितम् अस्ति।
ज्ञातव्यं यत् स्क्रैप्ड् वाहनस्य स्वामी नवक्रीतवाहनस्य च एकः एव व्यक्तिः भवितुमर्हति । स्क्रैप् कृतं कारं आवेदकस्य नामतः 25 जुलाई, 2024 इत्यस्मात् पूर्वं पञ्जीकृतं भवितुमर्हति; वाहनस्य स्क्रैपेजनवीनीकरणस्य अनुदानस्य व्याप्तेः मध्ये कम्पनीवाहनानि वाणिज्यिकवाहनानि च न सन्ति ।
ये व्यक्तिगत उपभोक्तारः कारव्यापार-सहायता-निधिभ्यः आवेदनं कर्तुं योजनां कुर्वन्ति, तेषां कृते राष्ट्रिय-वाहन-सञ्चार-सूचना-प्रबन्धन-प्रणाली-जालस्थले अथवा "कार-व्यापार-इन" एप्लेट्-मध्ये १० जनवरी, २०२५ तः पूर्वं प्रवेशः करणीयः, तथा च स्वस्य व्यक्तिगत-परिचय-सूचना, वाहन-परिचयः, भर्तव्यः स्क्रैप्ड् कारस्य संख्या इत्यादि यत्र अनुदानं स्वीक्रियते (अर्थात् यस्मिन् स्थाने "एकीकृतमोटरवाहनविक्रयचालानम्" निर्गतं भवति) तत्र अनुदानानुरोधं प्रस्तूयताम्।
नवीकरणसहायतां त्यक्तुं प्रतिस्थापननवीकरणसहायतां च एकस्मिन् समये आवेदनं कर्तुं न शक्यते
कारप्रतिस्थापनस्य नवीकरणस्य च अनुदाननीतेः अनुसारं ये व्यक्तिगतग्राहकाः प्रान्ते नूतनानि यात्रीकाराः क्रियन्ते, तेषां व्यक्तिगतनाम्नि कतिपयानि शर्ताः पूरयन्तः पुरातनयात्रीकाराः बहिः स्थानान्तरयन्ति, तेषां कृते कारस्य प्रकारस्य आधारेण १४,००० युआन् यावत् अनुदानं दातुं शक्यते क्रीतं क्रयमूल्यं च ।
अस्याः नीतेः राष्ट्रिय-स्क्रैपेज-नवीकरणनीत्याः च अन्तरं अस्ति यत् क्रीतानाम् नूतनानां कारानाम् आदर्शस्य आवश्यकता नास्ति, यावत् ते हुनान-प्रान्ते वाहनविक्रयकम्पनीभ्यः क्रियन्ते, यत्र लघु-सूक्ष्म-(नव-आसनानां अन्तः) गैर-सहिताः सन्ति -परिवारस्य उपयोगाय वाणिज्यिकयात्रीकाराः (पिकअप-वाहनानि च) उभयम् अपि स्वीकार्यम्, परन्तु अनुदानार्थं आवेदनं कर्तुं करसहितस्य नूतनकारस्य मूल्यं ५०,००० युआन् वा अधिकं भवितुमर्हति।
कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानं कारस्क्रैपिंग नवीकरणेन सह संयोजितुं शक्यते वा? उत्तरम् अस्ति, न।
उपभोक्तृभ्यः अपि स्मार्यते यत् प्रत्येकं प्रयुक्तं कारं केवलं बहिः स्थानान्तरितुं शक्यते, एकस्मिन् अनुदान-अनुप्रयोगे भागं ग्रहीतुं च शक्यते। यथा, यदा कः आयोजनस्य समये ख इत्यस्मै स्वकारं विक्रयति तदा कः पूर्वमेव एतां नीतेः आनन्दं लभते यदि खः ग इत्यस्मै कारं पुनः विक्रयति तर्हि खः अनुदान-अनुरोधस्य भागं ग्रहीतुं न शक्नोति ।
ये व्यक्तिः प्रतिस्थापनस्य अद्यतनस्य च अनुदानस्य अस्य दौरस्य आवेदनस्य शर्ताः पूरयन्ति ते अस्मिन् वर्षे २० सितम्बर दिनाङ्के १०:०० वादनतः १० जनवरी २०१८ वादनपर्यन्तं क्लाउड् क्विक पास मञ्चस्य "huigou xiangche" सब्सिडी आवेदन पोर्टल् मध्ये प्रवेशं कर्तुं शक्नुवन्ति । २०२५ तमे वर्षे आवेदनपत्रं दातुं। सामग्रीं प्रस्तूयमाणस्य अनन्तरं समीक्षास्थितिं समये एव पश्यितुं भवद्भिः cloud quickpass मञ्चे प्रवेशः करणीयः । आवेदकः सम्पूर्णं समीक्षाप्रक्रियाम् उत्तीर्णं कृत्वा वाहनप्रकारस्य मूल्यानुसारं च अनुदानं प्राप्स्यति, अनुदानं च क्लाउड् क्विक पास इलेक्ट्रॉनिक लाललिफाफरूपेण निर्गतं भविष्यति।
प्रतिवेदन/प्रतिक्रिया