समाचारं

off-site audio丨अन्ये कर्तुं शक्नुवन्ति, परन्तु वयं न शक्नुमः?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वु लेइ इत्यादयः अन्तर्राष्ट्रीयक्रीडकाः समये स्वस्य स्थितिं कथं समायोजयितुं शक्नुवन्ति? रिपोर्टरः ली मिंगशेन् इत्यस्य चित्रम्
अहं "फीफा-वायरस" इत्यस्य विषये वदन् आस्मि तथा च चिन्तितः अस्मि यत् राष्ट्रियदलस्य सेवनेन क्लबस्य लीगः प्रभावितः भविष्यति तथापि कालः शेनहुआ-हाइगाङ्ग-योः पुनः चीनीय-सुपर-लीग-क्रीडायां क्रीडितौ ये अधुना एव शीर्ष-१८-क्रीडां समाप्तवन्तः आरब्धवान्, उत्तमं प्रदर्शनं च कृतवान्। शेन्हुआ-नगरस्य फर्नाण्डो-दलस्य विपर्ययस्य प्रथमाङ्कस्य योगदानकर्ता अभवत् । हार्बर-क्लबस्य अग्रेसरः वु लेइ इत्यनेन चीनीयसुपरलीग्-सीजनस्य २९ गोलानां अभिलेखः बद्धः । "फीफा-वायरसस्य" किमपि प्रभावः अस्ति वा इति विषये फर्नाण्डोः अवदत् यत् यदि सः सुविश्रामं करोति तर्हि समस्या न भविष्यति इति ।
परन्तु दलप्रशिक्षकस्य मतेन "फीफा"-विषाणुः अन्यथा दलं प्रभावितं करोति । शेन्हुआ-क्लबस्य प्रशिक्षकः स्लुत्स्की-इत्यनेन क्रीडायाः अनन्तरं टिप्पणी कृता यत् प्रथमार्धे दलस्य एतावत् निष्क्रियतायाः कारणं अस्ति यत् प्रशिक्षणात् अनुपस्थिताः अन्तर्राष्ट्रीयक्रीडकाः प्रत्यक्षतया लीग-क्रीडायां सामरिक-सिद्धान्तान् विस्मृतवन्तः इव दृश्यन्ते, यस्य परिणामेण दलस्य क्रीडा अभवत् न सुचारुतया धावति।
एतेन एकः रोचकः तार्किकः समस्या उत्पद्यते यत् राष्ट्रियदलस्य प्रशिक्षणं स्पर्धां च सम्पन्नं कृत्वा राष्ट्रियदलस्य सामरिकनिष्पादनक्षमता अग्रिमराष्ट्रीयपदकक्रीडाक्रीडायाः पूर्वं राष्ट्रियदलः प्रशिक्षणव्यवस्थां निरन्तरं कार्यान्वितुं प्रवृत्तः भवति क्लबं प्रशिक्षणव्यवस्थायां प्रत्यागन्तुं सामरिकसिद्धान्तान् एकपार्श्वे स्थापयित्वा राष्ट्रियपदकक्रीडाप्रशिक्षकस्य सामरिकमार्गदर्शनं स्वीकुर्वन्तु। एतत् अग्रे पश्चात्, किं राष्ट्रियदलं वा लीगं वा आहतं भवति?
१८ तमस्य दौरस्य प्रथमसमूहचरणस्य अनन्तरं सर्वे जापानीदलेन अतीव प्रभाविताः अभवन् यूरोपीय-अन्तर्राष्ट्रीय-क्रीडकाः प्रत्यक्षतया यूरोपीय-क्लबात् पुनः राष्ट्रिय-दलं प्रति उड्डीय प्रतिवेदनं दत्तवन्तः, ततः सहजतया महतीं विजयं प्राप्तवन्तः अतः जापानीक्रीडकाः राष्ट्रियदलस्य क्लबस्य च रणनीतियोः मध्ये किमर्थं निर्विघ्नतया परिवर्तनं कर्तुं शक्नुवन्ति, परन्तु वयं न शक्नुमः? अस्य प्रश्नस्य उत्तरं ज्ञातुं चीनीयपदकक्रीडायाः आवश्यकता वर्तते। (जिन लेइ) ९.
प्रतिवेदन/प्रतिक्रिया