समाचारं

वाङ्ग यिहानस्य ऐतिहासिकः विजयः! चीनीय-फिगर-स्केटिङ्ग्-क्रीडायां १४ वर्षीयः बालिका अन्तरं पूरयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [चीन-सिङ्गापुर-क्रीडा] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
राज्यस्य क्रीडासामान्यप्रशासनस्य शीतकालीनक्रीडाप्रबन्धनकेन्द्रस्य अनुसारं १३ तमे स्थानीयसमये २०२४-२०२५ ऋतुपर्यन्तं द्विदिनात्मकस्य अन्तर्राष्ट्रीयस्केटिङ्गसङ्घस्य फिगरस्केटिङ्गयुवाग्राण्डप्रिक्सस्य तृतीयपदं थाईलैण्डदेशस्य बैंकॉक्-नगरे समाप्तम् चीनीदलस्य प्रतिनिधित्वं कृतवती युवतीनां एकलस्केटरः वाङ्ग यिहानः चॅम्पियनशिपं जित्वा इतिहासं रचयति स्म, चीनीयदलस्य कृते फिगर स्केटिंग् यूथ् ग्राण्डप्रिक्स् इत्यस्य महिलानां एकलस्पर्धायां सफलतां प्राप्तवान्
चित्रस्य स्रोतः : चीनीयराष्ट्रीयदलस्य सामाजिकमाध्यमम्
बीजिंगनगरस्य वाङ्ग यिहानः १४ वर्षीयः अस्ति सा गतसीजनस्य उत्तमं प्रदर्शनं कृतवती, प्रौढस्पर्धायां अपि स्प्लैशं कृतवती ।
प्रथमे लघुकार्यक्रमप्रतियोगितायां वाङ्ग यिहानः उच्चगुणवत्तायुक्तेन प्रदर्शनेन प्रेक्षकान् स्तब्धं कृत्वा अंकैः अग्रतां प्राप्तवान् ।
तदनन्तरं मुक्तस्केटिङ्गप्रतियोगितायां वाङ्ग यिहानः उत्तमप्रदर्शनेन स्वस्य अग्रतां अधिकं विस्तारितवती, अन्ततः १९४.७१ अंकैः कुलस्कोरेण महिलानां एकलस्केटिङ्गविजेतृत्वं प्राप्तवती जापानी-क्रीडकद्वयं क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ ।
एषः न केवलं वाङ्ग यिहानस्य व्यक्तिगतजीवनस्य गौरवपूर्णः क्षणः अस्ति, अपितु चीनीयमहिलानां फिगरस्केटिङ्ग्-क्रीडायाः कृते अपि सा एकं अन्तरं पूरयति ।
प्रतिवेदन/प्रतिक्रिया