समाचारं

चेल्सी-क्लबस्य ईएफएल-कप-प्रतिद्वन्द्विनः विजयं प्राप्य प्रत्येकं २५० पाउण्ड्-रूप्यकाणि प्राप्नुयुः, परन्तु यदि ते हारितवन्तः तर्हि प्रत्येकं खिलाडयः १,००० पाउण्ड्-रूप्यकाणि प्राप्नुयुः ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य २५ दिनाङ्के प्रातःकाले बीजिंग-समये चेल्सी-क्लबस्य ईएफएल-कपस्य तृतीय-परिक्रमे आङ्ग्ल-लीग्-द्व-दलस्य बैरो-क्लबस्य सामना भविष्यति । टेलिग्राफ्-पत्रिकायाः ​​अनुसारं आङ्ग्ल-लीग-द्वितीय-क्लबस्य बोनस्-योजनायां ज्ञायते यत् यदि ईएफएल-कपस्य तृतीय-परिक्रमे क्रीडकाः पराजिताः भवन्ति तर्हि ते हारिष्यन्ति इतिप्रत्येकं क्रीडकं £१,००० बोनस् प्राप्स्यति, परन्तु यदि ते स्टैम्फोर्ड-सेतु-स्थले विजयं प्राप्नुवन्ति तर्हि ते केवलं £२५० इत्येव प्राप्नुयुः ।
असाधारणं दस्तावेजं ईएफएल कप प्रतियोगितायाः अखण्डतायाः विषये सम्भाव्यचिन्ताः उत्थापयति यथा...बरो वस्तुतः क्रीडकानां कृते क्रीडासु न्यूनप्रदर्शनार्थं आर्थिकप्रोत्साहनं ददाति इति दृश्यते ।
बैरोः टिप्पणीं कर्तुं अनागतवान्, परन्तु क्लबस्य अन्तः सूत्राणि अवदन् यत् बोनस् सारणीयां त्रुटिः अस्ति, तस्य संशोधनं भविष्यति इति ।
लीग् टू इत्यस्य नियन्त्रणं कुर्वन् आङ्ग्ल-फुटबॉल-लीग् (efl) अपि टिप्पणीं कर्तुं अनागतवान्, परन्तु टेलिग्राफ्-पत्रिकायाः ​​अनुसारं ते बैरो-इत्यस्य विचित्र-बोनस्-योजनायाः विषये सन्तुष्टाः न सन्ति यद्यपि एतत् ईएफएल-विनियमानाम् उल्लङ्घनम् इति न मन्यते तथापि ईएफएल-संस्थायाः क्लबं व्याख्यातुं पृष्टम् अस्ति । एतत् प्रथमवारं यत् ईएफएल-क्लबस्य सम्मुखीभवति यत् खिलाडयः विजयापेक्षया हानिषु अधिकं बोनस्-प्रदानं करोति ।
बैरो इत्यनेन ईएफएल-सङ्गठनेन सह संवादः कृतः, बोनस्-सङ्कुलस्य संशोधनं भविष्यति इति आश्वासनं च दत्तम् इति कथ्यते । सर्वेषां क्लबबोनसानां कृते ऋतुस्य आरम्भात् पूर्वं क्रीडकैः सह सहमतिः करणीयः, ततः पूर्वं ते ईएफएल-सङ्घं प्रति प्रस्तूयन्ते ।
ईएफएल-कप-क्रीडायां बैरो-इत्यस्य विजयस्य बोनसः प्रति-परिक्रमे २५० पाउण्ड् (प्रथम-परिक्रमात् पञ्चम-परिक्रमपर्यन्तं) भवति, परन्तु यदि तृतीय-परिक्रमात् आरभ्य प्रीमियर-लीग-दलेन सह दलं हारं प्राप्नोति तर्हि क्लबः £१,०००-रूप्यकाणां बोनसः दास्यति प्रत्येकं क्रीडकं प्रति।
अत्यन्तं दुर्लभे यत् बैरो ईएफएल कपं जित्वा क्रीडकाः केवलं £१,००० बोनस् प्राप्नुयुः ।
तस्य विपरीतम् बैरो इत्यस्य एफए कप बोनस् संकुलं अधिकं तार्किकम् अस्ति । प्रारम्भिकपरिक्रमेषु विजयपुरस्काराः प्रतिव्यक्तिं ४०० पाउण्ड् तः ८०० पाउण्ड् पर्यन्तं भवन्ति, तृतीयपरिक्रमात् आरभ्य प्रतिव्यक्तिं २६२५ पाउण्ड् यावत् आकङ्क्षाः वर्धन्ते क्रीडकाः प्रीमियरलीग्-दलेन सह पराजिताः भवन्ति चेत् £१,०००, चॅम्पियनशिप-दलेन सह पराजिताः चेत् ७५० पाउण्ड्-रूप्यकाणां बोनस् प्राप्नुयुः ।
रेड स्टार न्यूज संपादक ओउ पेंग व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया