समाचारं

pingba district, anshun city: छात्राणां "प्लेटस्य भोजनस्य" रक्षणार्थं विद्यालयस्य भोजनालयस्य नवीनीकरणं विस्तारश्च।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:12
अद्यैव संवाददातारः पिङ्गबामण्डलस्य प्रयोगात्मकप्राथमिकविद्यालयशिक्षासमूहस्य द्वितीयपरिसरस्य भोजनालयस्य पृष्ठपाकशालायां दृष्टवन्तः यत् निर्मलवातावरणे कर्मचारीः स्वकर्तव्यं निर्वहन्ति स्म, तथा च पाककला, पाकं सूपं, तथा च स्वच्छता क्रमेण क्रियन्ते स्म।
“मूलभोजनागारः लघुः आसीत्, अध्यापकानाम् छात्राणां च वर्धमानं भोजनस्य आवश्यकतां पूरयितुं न शक्तवान् विद्यालयः पूर्व-पश्चिम-सहकार्य-परियोजना-कोषात् ६,००,००० युआन्-रूप्यकाणि सुरक्षितवान्, अस्मिन् वर्षे जुलै-मासे विद्यालयस्य भोजनालयस्य नवीनीकरणं विस्तारं च आरब्धवान्, अ new steel structure cafeteria of more than 240 square meters, and कैन्टीनस्य पाकशालायाश्च सुविधाः उपकरणानि च क्रीत्वा आधिकारिकतया 1 सितम्बर दिनाङ्के उपयोगे स्थापितानि," लाङ्ग जिओली, पिंगबा जिला प्रयोगात्मकप्राथमिकस्य द्वितीयपरिसरस्य नैतिकशिक्षायाः उपप्रधानाध्यापकः विद्यालयशिक्षासमूहः, पत्रकारैः उक्तवान्।
"नवीन-भोजनागारः उन्नत-कीटाणुनाशक-उपकरणैः, खाद्य-भण्डारण-सुविधाभिः च सुसज्जितः अस्ति, येन सामग्रीनां ताजगी, स्वच्छता च सुनिश्चिता भवति। तत्सह, विद्यालयेन भोजन-सुरक्षा-जागरूकतायाः, संचालन-प्रथानां च उन्नयनार्थं भोजनालयस्य कर्मचारिणां प्रशिक्षणं सुदृढं कृतम् अस्ति उक्तवान्‌। भोजनालये भोजनस्य सुरक्षा छात्राणां स्वस्थवृद्ध्या जीवनसुरक्षायाः च प्रत्यक्षतया सम्बद्धा अस्ति यत् छात्राः विद्यालये स्वस्थतया सुरक्षिततया च भोजनं कर्तुं शक्नुवन्ति इति सुनिश्चित्य भोजनालयस्य सुरक्षायाः रक्षणार्थं प्रथमा रक्षापङ्क्तिः "प्रवेशद्वारस्य" जाँचः भवति " उत्तमसामग्रीणां ।
मध्याह्नसमये छात्राः विशालं, उज्ज्वलं, स्वच्छं, आरामदायकं च नूतनं भोजनालयं खादितुम् आगतवन्तः “नवनिर्मितं भोजनालयं अधिकं बृहत्, परिष्कृतं, अत्यन्तं मानकीकृतं च भवति । यत् छात्राणां कृते उत्तमसेवाः प्रदातुं शक्नोति।” विद्यालयस्य कृते विद्यालयस्य स्थितिः सक्रियरूपेण सुधारयितुम् छात्राणां स्वस्थवृद्धेः परिचर्यायै च उपायः . एतत् न केवलं शिक्षकाणां छात्राणां च भोजनवातावरणं सुधारयति, अपितु परिसरस्य खाद्यसुरक्षा आश्वासनकार्यं दृढतया प्रवर्धयति, विद्यालयस्य दीर्घकालीनविकासाय ठोस आधारं स्थापयति।
गुइझोउ डेली स्काई आई न्यूज रिपोर्टर ज़ी जियाजी तथा एन् कियु
सम्पादक हुआंग जेन्हुआ
द्वितीयः परीक्षणः कुआंग गुआंगबियाओ
तृतीयपरीक्षायाः अनन्तरं चेङ्ग जियटिङ्ग्
प्रतिवेदन/प्रतिक्रिया