समाचारं

चीनसञ्चारनिर्माणकम्पन्योः जियाङ्ग क्षियाओजियाङ्ग इत्यनेन सह अनन्यसाक्षात्कारः : ईएसजी निवेशः कम्पनीभ्यः न्यूनलाभवित्तपोषणं प्राप्तुं साहाय्यं कर्तुं शक्नोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता वांग याजी वर्तमान समये "व्ययप्रभावः" एकः आव्हानः अस्ति यस्य सामना घरेलु उद्यमाः ईएसजी व्यावहारिककार्यं कुर्वन्तः अवश्यं कुर्वन्ति ।

चीनसञ्चारनिर्माणसमूहकम्पनी लिमिटेड् (अतः "चीनसञ्चारनिर्माणसमूहः" इति उल्लिखितः) इत्यस्य पार्टीसमितिकार्यविभागस्य (ब्राण्डसंस्कृतिविभागस्य) उपनिदेशकः जियांग जिआओजियाङ्गः मन्यते यत् मम देशे अधिकांशकम्पनीनां कृते, निगमनिवेशः ईएसजी कुलव्ययस्य वृद्धिं करिष्यति, अतः अल्पकालीनरूपेण लाभप्रदता प्रभाविता भविष्यति। परन्तु दीर्घकालं यावत् स्थिरः प्रभावी च ईएसजी निवेशः न केवलं कम्पनीभ्यः न्यूनलाभवित्तपोषणं प्राप्तुं साहाय्यं कर्तुं शक्नोति, अपितु कम्पनीभ्यः आन्तरिकशासनं सुधारयितुम् अपि च दीर्घकालीनस्थायिविकासलक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नोति।

१२ सितम्बर् दिनाङ्कस्य अपराह्णे जियांग क्षियाओजियाङ्ग इत्यनेन अन्तर्राष्ट्रीयआर्थिकप्रबन्धनप्रौद्योगिकीप्रवर्धनार्थं बीजिंगसङ्घस्य अन्तर्राष्ट्रीयआर्थिकप्रबन्धनप्रौद्योगिक्याः च सह मिलित्वा राष्ट्रियसम्मेलनकेन्द्रे "२०२४ सेवाव्यापारमेला·चीन-अन्तर्राष्ट्रीय-आर्थिक-प्रबन्धन-प्रौद्योगिकी-मञ्चः" आयोजितः अन्तर्राष्ट्रीय आर्थिकसहकारस्य चीनसङ्घस्य प्रचारसमित्या "आर्थिकपर्यवेक्षकजालस्य सह स्थले एव विशेषसाक्षात्कारः स्वीकृतः, ईएसजीप्रणालीनिर्माणं, जोखिमचुनौत्यं, परिचालनमार्गाः अन्यपक्षेषु च सुझावः दत्तः।"

आर्थिक पर्यवेक्षकजालम् : १.ईएसजी-प्रथानां प्रचारस्य प्रक्रियायां केचन कम्पनयः अल्पकालिकवित्तीयप्रतिफलनस्य सन्तुलनं कर्तुं दीर्घकालीनस्थायिविकासलक्ष्याणि प्राप्तुं च कष्टं अनुभवन्ति।