समाचारं

अन्यत् नूतनं उच्चम् ! पूर्वमेव भण्डाराः सन्ति ये इदानीं तत् वहितुं न शक्नुवन्ति...

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सिक्योरिटीज टाइम्स्

सुवर्णस्य मूल्यं बहुवारं नूतनं उच्चतमं स्तरं प्राप्तवान्, परन्तु सुवर्णस्य आभूषणस्य विक्रयः "शीतशीतकालस्य" मध्ये पतितः अस्ति ।

१३ सितम्बर् दिनाङ्के अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं निरन्तरं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

सुवर्णस्य लोकप्रियता गौणविपण्ये अपि प्रसृता अस्ति अद्यत्वे ए-शेयर-सुवर्ण-आभूषणस्य अवधारणा वर्धिता अस्ति । समापनसमये पेङ्गक्सिन् रिसोर्सेस् दैनिकसीमायाः, शान्जिन् इन्टरनेशनल् ४% अधिकं, चिफेङ्ग गोल्ड, जिजिन् माइनिंग् इत्यादिषु ३% अधिकं, सीआईसीसी गोल्ड, शाण्डोङ्ग गोल्ड इत्यादीनां वृद्धिः ३% अधिका अभवत् २% ।

अपूर्णसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे अन्तर्राष्ट्रीयसुवर्णमूल्यं २० वारं अधिकं नूतनं उच्चतमं स्तरं प्राप्तवान् अस्ति।

यथा यथा अन्तर्राष्ट्रीय-स्पॉट्-सुवर्णः नूतन-उच्चतां प्राप्नोति तथा तथा घरेलु-सुवर्णस्य खुदरा-मूल्यानि अपि तीव्रगत्या वर्धन्ते । चाउ साङ्ग साङ्गस्य आधिकारिकजालस्थले दर्शयति यत् १३ सितम्बर् दिनाङ्के भण्डारस्य शुद्धसुवर्णस्य आभूषणं प्रतिग्रामं ७६१ युआन् इति उद्धृतम्, यत् पूर्वदिनात् १५ युआन् इत्यस्य तीव्रवृद्धिः अभवत्

"अद्यतनसुवर्णस्य मूल्यं प्रतिग्रामं ५८८ युआन् यावत् अभवत्।"शेन्झेन्-नगरस्य शुइबेई-सुवर्ण-आभूषण-समूहे सुवर्णविक्रये संलग्नः प्रबन्धकः हुआङ्गः पत्रकारैः सह अवदत् यत्, "सुवर्णस्य मूल्ये अद्यतनकाले उच्चस्तरस्य उतार-चढावः भवति, तथा च... सर्वे 'अप्रतिरक्षिताः' इव दृश्यन्ते यत् सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान् "अच्छा, वर्षस्य आरम्भस्य तुलने सुवर्णस्य आभूषणस्य विपण्यस्य लोकप्रियता बहु शीतला अभवत् यत् अन्तिमेषु मासेषु सुवर्णस्य आभूषणस्य विक्रयस्य परिमाणं ३०% तः ५०% पर्यन्तं न्यूनीकृतम् अस्ति, परन्तु निवेशसुवर्णं यथा सुवर्णमुद्राः, सुवर्णपट्टिकाः च उत्पादविक्रये महती वृद्धिः अभवत्