समाचारं

जापानदेशस्य कोबायाशी फार्मास्युटिकल् इत्यनेन त्रयाणां मौखिकपरिचर्यायाः उत्पादानाम् विक्रयणं स्थगितम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं जापानस्य कोबायाशी औषधकम्पनी इत्यनेन स्थानीयसमये १३ सितम्बर् दिनाङ्के उक्तं यत् कम्पनीद्वारा उत्पादितानां लालखमीरचावलसामग्रीयुक्तानां स्वास्थ्योत्पादानाम् उपभोक्तृणां स्वास्थ्यसमस्यानां कारणात् जापानदन्तचिकित्सासङ्घः मौखिकत्रयस्य अनुमोदनं निवृत्तवती अस्ति care products of kobayashi pharmaceutical इति उत्पादस्य अनुशंसाः, कम्पनी तस्मात् दिवसात् एतेषां उत्पादानाम् विक्रयं स्थगयितुं निश्चयं कृतवती ।

कथ्यते यत्, .कोबायशी फार्मास्युटिकल् इत्यनेन ये त्रयः उत्पादाः विक्रयणं त्यक्तवन्तः ते दन्तधातुः, दन्तान्तरब्रशः, ब्रेसिस् सफाईविलयनम् च सन्ति ।. यतो हि एतेषां उत्पादानाम् पॅकेजिंग् इत्यत्र "जापानीदन्तचिकित्सकसङ्घेन अनुशंसितम्" इति शब्दाः मुद्रिताः आसन्, अतः कोबायशी फार्मास्युटिकल् इत्यनेन बाह्यपैकेजिंग् तः उपर्युक्तानि शब्दानि निष्कास्य अलमारयः निष्कास्य पुनः विक्रेतुं निर्णयः कृतः कोबायशी फार्मास्यूटिकल्स् इत्यनेन उक्तं यत् एतेषां उत्पादानाम् गुणवत्तायाः सुरक्षायाश्च विषये कोऽपि विषयः नास्ति।

जापान दन्तचिकित्सासङ्घः : कोबायशी फार्मास्युटिकल् इत्यस्य समस्याः अद्यापि स्पष्टीकृताः न सन्ति तथा च प्रतिक्रियायोजना अपि सम्पन्ना नास्ति

पूर्वं जापानदन्तचिकित्सासङ्घः दर्शितवान् यत् कोबायशी फार्मास्युटिकल् इत्यस्य समस्याप्रदस्वास्थ्यपदार्थानाम् घटनायां उपभोक्तृणां मृत्युः अभवत् उपभोक्तृणां स्वास्थ्यस्य क्षतिः अद्यापि पूर्णतया न चिह्निता, प्रतिक्रियायोजना अपि सम्पन्ना नास्ति। जापानदन्तचिकित्सासङ्घस्य मतं आसीत् यत् कम्पनी उत्पादसुरक्षायाः प्रासंगिकसमीक्षाशर्ताः न पूरयति अतः स्वस्य उत्पादानाम् अनुशंसा निवृत्ता

अस्मिन् वर्षे मार्चमासस्य अन्ते कोबायाशी फार्मास्युटिकल् इत्यनेन घोषितं यत् तस्य स्वास्थ्योत्पादनेषु रक्तखमीरतण्डुलसामग्रीयुक्ताः उपभोक्तृणां स्वास्थ्यस्य हानिः भवितुम् अर्हति। जापानदेशस्य स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन प्रकाशितस्य नवीनतम-आँकडानां अनुसारम् अस्य मासस्य ९ दिनाङ्कपर्यन्तं एतया समस्यायाः सह स्वास्थ्य-उत्पादं गृहीतवन्तः ३९१ जनाः मृताः, २,४२६ जनाः चिकित्सां कृतवन्तः, ४९८ जनाः च मृताः अस्पताले निहितः। (हे सिन्लेई, मुख्यस्थानकस्य संवाददाता)

सम्पादक झाओ शी