समाचारं

अमेरिकीगायकः जस्टिन टिम्बरलेक् मत्तवाहनचालनप्रकरणं स्वीकृत्य एतेषां दण्डानां सामनां करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १४ सितम्बर् (सिन्हुआ) विस्तृतविदेशीयमाध्यमानां समाचारानुसारं स्थानीयसमये १३ तमे दिनाङ्के अमेरिकनगायकः जस्टिन टिम्बरलेक् मत्तवाहनचालनस्य प्रकरणं स्वीकृतवान्। निपटनस्य भागत्वेन सः दण्डं प्राप्स्यति, किञ्चित्कालं यावत् चालकस्य अनुज्ञापत्रं नष्टं करिष्यति, सामुदायिकसेवा च करिष्यति।

चित्रस्रोतः : एपी प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं टिम्बरलेक् तस्मिन् दिने स्वस्य वकिलेन सह न्यूयॉर्क-नगरस्य लाङ्ग-द्वीपे स्थिते सैग्-हार्बर्-न्यायन्यायालये आगतः । न्यायालयेन सह सौदानां भागत्वेन सः मद्यपानेन वाहनचालनं स्वीकृतवान् ।

टिम्बरलेकः अवदत्, "भवतः एकं पेयं अस्ति चेदपि वाहनचालनं मा कुरुत। मया कृता त्रुटिः आसीत् इति आशास्ति।"

निपटनस्य भागत्वेन टिम्बर्लेक् दण्डं दास्यति, ९० दिवसपर्यन्तं चालकस्य अनुज्ञापत्रं च नष्टं करिष्यति । प्रकरणस्य श्रवणं कुर्वन् न्यायाधीशः टिम्बरलेक् इत्यनेन पृष्टवान् यत् सः दण्डस्य अतिरिक्तं अतिरिक्तसामुदायिकसेवां कर्तुं इच्छति वा इति, टिम्बरलेक् च स्वपसन्दस्य अलाभकारीसंस्थायां प्रायः २५ घण्टाः कार्यं कर्तुं सहमतः

जूनमासस्य १८ दिनाङ्के स्थानीयसमये न्यूयॉर्क-नगरस्य लाङ्ग-द्वीपे टिम्बर्लेक्-इत्यस्य गृहीतम् । सः एकं स्टॉप-चिह्नं धावित्वा मार्गात् विचल्य मद्यस्य गन्धं प्राप्य वाहनात् अवतरत् इति पुलिसैः उक्तम्। टिम्बरलेक् प्रारम्भे मद्यपानेन वाहनचालनस्य अपराध-आरोपं अङ्गीकृतवान् ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं टिम्बरलेक् अमेरिकनः गायकः अस्ति यः १० ग्रेमी पुरस्कारं प्राप्तवान् ।