समाचारं

“अग्निनेत्राणि सुवर्णनेत्राणि च” सिङ्घुआ विश्वविद्यालयः चीनस्य प्रथमं जीवितकोशिका 3d सूक्ष्मदर्शकं विकसितं करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, सिंघुआ विश्वविद्यालयस्य वैज्ञानिकसंशोधनदलेन चीनस्य प्रथमं विवो मेसोस्कोपिक त्रि-आयामी सूक्ष्मदर्शकं सफलतया विकसितम् एतत् उपकरणं विवो-मध्ये बृहत्-परिमाणस्य कोशिकानां दीर्घकालीन-बृहत्-क्षेत्र-त्रि-आयामी-वास्तविक-समय-निरीक्षणं साकारं कर्तुं शक्नोति, तथा च निरीक्षणं करिष्यति प्रतिरक्षाप्रतिक्रिया, ट्यूमर मेटास्टेसिस, तथा च औषधप्रभावशीलता in vivo तथा जटिलजीवनघटनानां अधिकसटीकविश्लेषणम्। अन्तर्राष्ट्रीयशैक्षणिकपत्रिका सेल् इत्यनेन १४ सितम्बर् दिनाङ्के शोधपरिणामाः प्रकाशिताः।

मेसोस्कोपिक् माइक्रोस्कोपस्य साहाय्येन सिंघुआ विश्वविद्यालयस्य शोधकर्तारः ४८ घण्टापर्यन्तं निरन्तरं अभिलेखनस्य उपयोगं कृत्वा मूषकस्य मस्तिष्कस्य आघातस्य अनन्तरं निर्मितस्य सम्पूर्णस्य प्रतिरक्षाप्रतिक्रियायाः सफलतया अवलोकनं कृतवन्तः रिपोर्ट्-अनुसारं जीवितकोशिकानां सम्पूर्णप्रक्रियायाः निरीक्षणेन प्रतिरक्षाप्रतिक्रियाः, ट्यूमरमेटास्टेसिसः इत्यादीनां जटिलजीवनघटनानां सटीकविश्लेषणं प्राप्तुं शक्यते, तथा च रोगविज्ञानविश्लेषणस्य चिकित्सायाश्च अधिकं समर्थनं प्राप्यते

अन्तर्राष्ट्रीयशैक्षणिकपत्रिका "सेल्" इत्यनेन शैक्षणिकसंशोधनपरिणामाः १४ सितम्बर् दिनाङ्के बीजिंगसमये प्रकाशिताः। अवगम्यते यत् सिंघुआ विश्वविद्यालयस्य स्वचालनविभागस्य इमेजिंग एण्ड इंटेलिजेण्ट् टेक्नोलॉजी प्रयोगशालायाः प्रायः दशवर्षेभ्यः वैज्ञानिकसंशोधनस्य अनन्तरं इन विवो मेसोस्कोपिक् माइक्रोस्कोपी उपकरणानां मौलिकं नवीनं शोधं विकासं च कृतम् अस्ति दलेन विकसितं प्रयोगशालातः उत्पादनपङ्क्तौ प्रविष्टम् अस्ति।

(सीसीटीवी संवाददाता लिआङ्ग झेंगझेङ्गमाली)