समाचारं

openai इत्यस्य ६.५ अरब अमेरिकी-डॉलर्-सङ्ग्रहस्य समीपे अस्ति इति चर्चा अस्ति, altman: कम्पनीयाः अलाभकारी-संरचना आगामिवर्षे एव परिवर्तते

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेनसेण्ट् टेक्नोलॉजी न्यूज् इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् विदेशीयमाध्यमानां समाचारानुसारं विषये परिचितजनानाम् अनुसारं ओपनएआइ वित्तपोषणस्य नूतनस्य दौरस्य सज्जतां कुर्वन् अस्ति, यत् परिवर्तनीयनोटरूपेण भविष्यति इति अपेक्षा अस्ति। कम्पनी १५० अरब डॉलरस्य मूल्याङ्कनं प्राप्तुं शक्नोति वा इति विषये निर्भरं भविष्यति यत् सा स्वस्य निगमसंरचना परिवर्तयति वा निवेशकानां कृते लाभस्य सीमां दूरीकरोति वा इति।

६.५ अरब डॉलरस्य वित्तपोषणस्य विवरणं, यत् पूर्वं कदापि न प्रकाशितम्, तत् दर्शयति यत् विश्वस्य बहुमूल्यं कृत्रिमबुद्धि-स्टार्टअपं openai इति शोध-आधारित-अलाभकारी-संस्थायाः नूतन-पञ्चे विकसितम् अस्ति तत्सह, एतत् openai इत्यस्य संरचनात्मकसमायोजनं कर्तुं इच्छां अपि प्रतिबिम्बयति यत् अधिकं निवेशं आकर्षयितुं सामान्यकृत्रिमबुद्धेः (agi) दृष्टिः समर्थयितुं च शक्नोति

विषये परिचितानाम् अनुसारं ओपनएआइ-संस्थायाः राजस्वस्य तीव्रवृद्धिं दृष्ट्वा अस्य बृहत्-प्रमाणस्य वित्तपोषणस्य माङ्गल्यं प्रबलं वर्तते, आगामि-सप्ताहद्वये एव सम्पन्नं भविष्यति इति अपेक्षा अस्ति thrive capital, khosla ventures, microsoft इत्यादयः विद्यमानाः निवेशकाः अपि निरन्तरं भागं गृह्णन्ति इति अपेक्षा अस्ति .

परन्तु सूत्रेषु इदमपि सूचितं यत् यदि कम्पनीयाः पुनर्गठनं अपेक्षितरूपेण न प्रवर्तते तर्हि ओपनएआइ निवेशकैः सह स्वस्य मूल्याङ्कनस्य पुनर्वार्तालापस्य स्थितिं सम्मुखीकुर्वितुं शक्नोति। एतस्य परिणामेण निवेशकानां स्टॉकरूपान्तरणशर्ताः न्यूनमूल्ये समायोजिताः भवितुम् अर्हन्ति, यत्र विशिष्टविवरणानां विषये निजीरूपेण गोपनीयरूपेण च चर्चा भवितुं शक्नोति

लाभस्य सीमां हृतुं ओपनएआइ इत्यस्य अलाभकारीनिदेशकमण्डलस्य अनुमोदनस्य आवश्यकता भविष्यति, यस्मिन् मुख्यकार्यकारी सैम आल्टमैन्, उद्यमी ब्रेट् टेलरः, अन्ये सप्त सदस्याः च सन्ति

सूत्रैः पुष्टिः कृता यत् openai प्रतियोगिनां anthropic तथा xai इत्येतयोः आदर्शस्य अनुसरणं कृत्वा कानूनी सल्लाहकारैः सह लाभार्थं रुचिकम्पनीरूपेण परिवर्तनस्य सम्भावनायाः अन्वेषणं कुर्वन् अस्ति।

कम्पनीसंरचने एतादृशः मौलिकः परिवर्तनः भविष्यति वा इति अस्पष्टम्। लाभ-टोपी-अस्तित्वेन openai-इत्यस्य लाभार्थ-सहायक-कम्पनीषु निवेशकानां सम्भाव्य-प्रतिफलनं सीमितं भवति, एतत् प्रतिबन्धं च दूरीकृत्य प्रारम्भिक-निवेशकानां कृते अधिकं लाभः भविष्यति

परन्तु एतत् कदमः openai इत्यस्य शासननीतेः विषये अपि जनप्रश्नान् उत्थापयितुं शक्नोति तथा च यत् एतत् स्वस्य मूल-अलाभकारी-अभिप्रायात् विचलितम् अस्ति वा इति। openai इत्यनेन पूर्वं बोधितं यत् लाभस्य सीमां निर्धारयितुं "केवलं लाभस्य अधिकतमीकरणस्य अनुसरणं न कृत्वा, agi (कृत्रिमसामान्यबुद्धिः) अनुसन्धानं, विकासं, परिनियोजनं च अनुसृत्य व्यावसायिकीकरणस्य, सुरक्षायाः, स्थायित्वस्य च सन्तुलनं गृहीतुं दलं प्रोत्साहयितुं" इति ."

वर्तमानसंरचनायाः अन्तर्गतं निवेशकानां प्रतिफलस्य सीमा भवति, यत्र किमपि अतिरिक्तं अलाभकारीं प्रति गच्छति । openai इत्यस्य प्रथमचक्रस्य वित्तपोषणस्य प्रतिफलनसीमा निवेशराशिस्य १०० गुणा भवति । २०१९ तमे वर्षे कम्पनीयाः आधिकारिकब्लॉग् इत्यस्य अनुसारं अनन्तरं वित्तपोषणपरिक्रमेषु बहुविधतायाः न्यूनता अपेक्षिता अस्ति ।

openai इत्यनेन अस्य मॉडलस्य माध्यमेन मुख्यतया microsoft इत्यस्मात् १० अरब अमेरिकी-डॉलर्-अधिकं धनं सफलतया संग्रहितम् । तस्य नवीनतमं मूल्याङ्कनं फरवरीमासे शेयरनिविदाप्रस्तावे ८० अरब डॉलरं यावत् अभवत् ।

altman: openai इत्यस्य अलाभकारीसंरचना आगामिवर्षे एव परिवर्तते

openai इत्यनेन अद्यापि प्रासंगिकसूचनायाः विषये टिप्पणी न कृता । परन्तु तस्य मुख्याधिकारी सैम आल्टमैन् अद्यैव कम्पनीसर्वहस्तसमागमे कर्मचारिभ्यः प्रकटितवान् यत् ओपनएआइ इत्यस्य अलाभकारीसंरचनायाः समायोजनं आगामिवर्षे एव भविष्यति इति अपेक्षा अस्ति।

आल्ट्मैन् स्वीकृतवान् यत् वर्तमानसंरचना, यस्मिन् अलाभकारीशाखा लाभार्थीशाखस्य निरीक्षणं करोति, अन्यस्य लाभार्थीसंस्थायाः प्रबन्धनं कुर्वतीं होल्डिंग् कम्पनीं नियन्त्रयति, सा अतीव जटिला अभवत् इति विषये परिचितौ जनाभ्यां वदतः। अस्याः संरचनायाः अन्तर्गतं परमं लाभप्रदं संस्था मुख्यं निकायम् अस्ति यत् माइक्रोसॉफ्ट इत्यादिभ्यः बाह्यनिवेशकानां कृते अरब-अरब-रूप्यकाणां निवेशं आकर्षितवान् अस्ति

आल्टमैन् इत्यनेन वास्तुकला "अत्यन्तं असामान्यम्" इति उक्तं, एतत् इच्छितं इति अवलोक्य, गतवर्षे सः "कृत्रिमबुद्धिप्रौद्योगिक्याः असाधारणस्वभावात्" उद्भूतम् इति बोधितवान् इति

विषये परिचिताः जनाः अवदन् यत् यद्यपि आल्ट्मैन् इत्यनेन कर्मचारिभ्यः नूतनसंरचनायाः विशिष्टाकारस्य विषये विस्तरेण न उक्तं तथापि सः अपेक्षां कृतवान् यत् ओपनएआइ एकस्य अलाभकारीसंस्थायाः शृङ्खलाभ्यः विच्छिद्य अधिकपरम्परागतलाभार्थं उद्यमरूपेण परिणमति इति। आगामिवर्षे एव एषा प्रक्रिया समाप्ता भविष्यति .

तथापि ओपनएआइ-प्रवक्ता बोधयति स्म यत् "वयं कृत्रिमबुद्धिप्रौद्योगिकीविकासाय प्रतिबद्धाः स्मः यत् सर्वेषां मानवजातेः लाभाय भवति, तथा च वयं संचालकमण्डलेन सह कार्यं कुर्मः यत् अस्माकं मिशनं सफलतया प्राप्तुं सर्वोत्तमस्थाने स्मः। अलाभकारीसंस्थाः कृतवन्तः अस्माकं कार्यस्य मूलं सर्वदा आसीत्, नित्यं च तिष्ठति” इति ।

कम्पनीयाः पुनर्गठनस्य विषये अधिकपरम्परागतलाभार्थं संस्थायां अफवाः मासान् यावत् प्रचलन्ति, एतत् कदमः निवेशकानां अपेक्षाणां प्रतिक्रियां दातुं तथा च ओपनएआइ इत्यस्य संरचनां प्रौद्योगिकी-उद्योगे मुख्यधारा-बृहत्-स्तरीय-उद्यमैः सह अधिकं सङ्गतिं कर्तुं उद्दिश्यते इति कथ्यते . आल्ट्मैन् इत्यस्य पूर्वं कर्मचारिभ्यः उल्लेखः यद्यपि सार्वजनिकरूपेण न निवेदितः तथापि कम्पनी स्वस्य पुनर्गठनेन अग्रे गच्छति इति सूचयति ।

इदानीं यदा ओपनएआई १५० अरब डॉलरात् अधिकमूल्याङ्कनेन नूतनं वित्तपोषणं संग्रहयति तदा कम्पनीयाः अलाभकारीसंरचना अधिकाधिकं कालातीतरूपेण दृश्यते । निवेशकानां कृते अस्य परिवर्तनस्य अर्थः अस्ति यत् तेषां निवेशेषु अधिकं निश्चितं सम्भाव्यं प्रतिफलं भवति । तदतिरिक्तं openai-कर्मचारिणः अधिकतया वाणिज्यिक-उत्पाद-विकासे केन्द्रीभवन्ति, अतः अलाभकारी-लेबलं बहिः जगति भ्रमं जनयिष्यति इति अनिवार्यम् ।

तदतिरिक्तं, ओपनएआइ-अन्तर्गतानां भविष्यवाणी अस्ति यत् गतवर्षे आल्टमैनस्य संक्षिप्तप्रस्थानस्य, पुनरागमनस्य च कारणेन निवेशकस्य ध्यानं, घरेलुविदेशीयव्यापारनियामकसमीक्षा च ओपनएआइ-इत्यस्य अपरिहार्यसंरचनात्मकपरिवर्तनानां सूचनं कृतवती अस्ति (संकलित/सुवर्णमृग) २.