समाचारं

ननिङ्ग्, किमर्थं न उष्णसन्धानस्य उपरि ?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं बहुवारं नानिङ्ग्-नगरं गत्वा तस्य विषये बहुवारं लिखितवन्तःनानिंग

यद्यपि सर्वदा संगीतसङ्गीतस्य दर्शनस्य कारणेन एव भवति तथापि एतत् नगरं अस्मान् निम्नस्तरीय-जीवन्त-स्थितौ विलम्बं करोति ।

अत्र रात्रौ विपण्यस्य, सांस्कृतिकविशेषतानां च विषये न वदामः ।

केवलं तस्य माध्यमेन यः धावति तस्य विषये वदतु, सः समतलः विस्तृतः च अस्तियोङ्गजियाङ्ग

एतावत् सौम्यं सुकुमारं च यत् प्रतिदिनं प्रत्येकस्य नानिङ्ग-व्यक्तिस्य रोमान्टिक-गोधूलि-समारोहस्य योग्यम् अस्ति ।

परन्तु अस्मिन् समये नानिङ्ग्-नद्याः, योङ्गजियाङ्ग-नद्याः च विषये ध्यानं दत्तम्, परन्तु मकर-राशिः गतः ततः परं २० वर्षाणाम् अधिकेषु गुआङ्ग्क्सी-नगरे एकवारं यः जलप्रलयः अभवत्

इदं उष्णसन्धानस्य उपरि नास्ति, परन्तु पूर्वं स्पष्टा आसीत् योङ्गजियाङ्गनदी "पीतनदी" अभवत् ।

अनेकानि स्थानानि जलप्लावनेन मग्नाः अभवन् ।

१२ तमे दिनाङ्के योङ्गजियाङ्ग-नद्याः सेतुः अवरुद्धः अभवत्, एकदा जलस्तरः चेतावनीरेखां अतिक्रम्य ७६.२८ मीटर्-उच्चतां प्राप्तवान् ।

योङ्गजियाङ्ग-नद्याः सेतुः, योङ्गजियाङ्ग-नद्याः पार्श्वे स्थितः उद्यानः, मिन्शेङ्ग्-घाटः, टिङ्ग्जी-घाटः, कन्फ्यूशियस-मन्दिर-घाटः, गुआङ्ग्सी-नृवंशविज्ञान-सङ्ग्रहालयः च एकदा बन्दाः आसन्

नानिङ्ग्-नगरस्य बहवः मित्राणि अवदन् यत् तेषां स्मृतौ प्रथमवारं योङ्गजियाङ्ग-सेतुः उभयदिशि अवरुद्धः इति भासते ।

७६.२८ मीटर् (चेतावनीजलस्तरः ७३.० मीटर्) इति चरमजलप्रलयस्तरः १२ सितम्बर् दिनाङ्के युजियाङ्ग-नगरस्य नानिङ्ग्-जलविज्ञानस्थानके १९:३० वादने अभवत्, यत् चेतावनीस्तरं ३.२८ मीटर् अतिक्रम्य तत्सम्बद्धं प्रवाहस्य दरः ११,९०० घनमीटर् प्रति सेकण्ड् आसीत् , येन २००१ तमे वर्षात् परं बृहत्तमः जलप्रलयः अभवत् ।

सौभाग्येन नानिङ्गः पूर्वमेव सुसज्जः, सम्यक् रक्षितः, उद्धाराय च सर्वदा सज्जः आसीत्, अतः नानिङ्ग्-नगरस्य नगरक्षेत्रे बहु प्रभावः नासीत् । जलप्रलयस्य शिखरं नानिङ्ग्-नगरीयक्षेत्रं गतः, जलस्तरः ३ तः ५ घण्टानां अनन्तरं निरन्तरं न्यूनः अभवत् ।

अयं उष्णः अन्वेषणः अन्ते नानिङ्गं न प्राप्तवान् ।

मासद्वयात् पूर्वं योङ्गजियाङ्ग-नद्याः पार्श्वे गमनस्य दृश्यं मया स्मर्यते स्म ।

पुनः "रोलिंग् येलो रिवर" इत्येतत् पश्यन् अद्यापि किञ्चित् दुःखी निराशा च अनुभवामि।

नानिंग, गुआंगक्सी।

ग्वाङ्गझौ-नगरात् उच्चवेगयुक्तेन रेलयानेन सार्धद्वयघण्टाः यावत् समयः भवति ।

गुआङ्गडोङ्ग-गुआङ्ग्क्सी-नगरयोः भ्रातरः इति नाम्ना ते सर्वे वदन्ति यत् अत्रत्यः सांस्कृतिकः परिदृश्यः लघु-गुआङ्ग्झौ इव अस्ति, सामान्यभाषा च कैन्टोनीज्-भाषा अस्ति, एषा खलु "पुराण-मातुल-भ्राता" अस्ति ।

परन्तु यदि वयं वास्तवमेव आरामस्य विषये वदामः तर्हि ग्वाङ्गझौ-नानिङ्ग्-नगरयोः मध्ये दशकशः सेन्-नद्यः अन्तरम् अस्ति ।

अन्तर्जाल-प्रसिद्धनगरम् अयं कदापि न अभवत्, परन्तु निश्चितरूपेण मया गतेषु आरामदायकेषु नगरेषु अन्यतमम् अस्ति ।

ग्रीष्मकाले गोधूलिसमये योङ्गजियाङ्ग-नद्याः पार्श्वे भ्रमणं मम बहु रोचते ।

नदीतः अधः कूर्दन्तः किशोराः पश्यन्।

कृष्णत्वक्, उज्ज्वलस्मितेन च अस्मान् फोटोग्राफं गृह्णन्तः दृष्ट्वा सः न भीतः अपितु सः फ्लिप् कृत्वा जले कूर्दितवान् ।

दूरतः पाडलबोर्डक्रीडां कुर्वन्तः युवानः, तरणं कुर्वन्तः अग्रजाः च सन्ति ।

प्राचीननगरप्राचीरं सायं वायुः प्रवहति स्म ।

एतादृशं ग्रीष्मसन्ध्यां चिरकालात् न दृष्टम् ।

क्षणं यावत् अहं भावपूर्णः अभवम्, अश्रुपूर्णः अपि अभवम् ।

जीवने सर्वे क्लेशाः योङ्गजियाङ्ग-नद्याः पार्श्वे मृदुवायुना द्रवन्ति ।

अतः इदानीं योङ्गजियाङ्ग-नगरं दृष्ट्वा मम मनसि अतीव दुःखं भवति ।

उष्णसन्धानस्य उपरि न भवति इति कारणतः ।

अतः नानिङ्ग्-नगरस्य सुन्दरं रोमान्टिकं च योङ्गजियाङ्ग-नदीं दर्शयामः ।

योङ्गजियाङ्ग, नानिंग जनानां मौनबोधः

प्राचीनकाले नानिङ्ग् इत्यस्य नाम योङ्गझौ इति आसीत् ।

अस्मिन् नगरे पर्वताः, नद्यः च सन्ति ।

लियू ज़ोङ्गयुआन् एकदा लिखितवान्——

"शुक्लमेघाः व्यजनवत्, नीलपर्वताः च पटलवत्।"

नानिङ्ग्-नगरे लिखितम् आसीत् ।

नानिङ्ग्-जनाः अतीव निम्न-कुंजीः सन्ति, क्षिशुआङ्गबन्ना-नगरस्य जनानां तुलनीयाःकिङ्ग्सिउ पर्वतःमौनं सुन्दरं च एकान्ते, २.

मृदुः रोमान्टिकः चयोङ्गजियाङ्ग, ९. अहं कदापि अन्तर्जालस्य सेलिब्रिटी ब्राण्ड् इत्यस्य उपयोगं न करोमि।

परन्तु, अवश्यं वक्तव्यं यत् योङ्गजियाङ्ग इत्येतत् एतावत् सुन्दरं आरामदायकं च अस्ति।

मोतीनद्याः एषा उपनदी, २.

यथा यथा गुआङ्ग्क्सी-नगरात् प्रवहति तथा तथा सौम्यः, आरामदायकः, जीवनशक्तिपूर्णः च भवति ।

वयं प्रायः पञ्चवादने योङ्गजियाङ्ग-सेतुम् आगताः ।

टैक्सीचालकः अस्मान् मौनेन सेतुतलं प्रत्यक्षतया गच्छन्त्याः सोपानस्य पार्श्वे स्थापयति स्म ।

सेतुस्य अधः गमनम् नानिङ्ग-जनानाम् मध्ये चिरकालात् मौन-अवगमनं भवति इति भाति ।

सोपानं गत्वा सघना छाया भवति ।

जियाङ्गक्सी-नगरे उष्णग्रीष्मकाले अपि प्रतिवेशिनः ताशकन्दुकं शतरंजं च क्रीडितुं शक्नुवन्ति ।

बाल्यकालस्य स्मृतिः, नित्यजीवनस्य च यत् अहं आकांक्षे।

छायायाः पार्श्वे "शीतकालीनतैरणमण्डपः" अस्ति, यत्र अध्यक्षः माओ तरित्वा जलं प्रविष्टवान् ।

योङ्गजियाङ्ग-नद्यां तरन्तः बृहद्भ्रातृणां कृते एतत् लघु-समारोहस्य भावः इव दृश्यते ।

अस्याः स्थूलछायायाः अधः १०० किलोमीटर् अधिकदीर्घा योङ्गजियाङ्गनदी मन्दं प्रवहति ।

जू क्षियाके योङ्गजियाङ्गस्य विषये लिखति——

उत्तरतः युजियाङ्गनदी, पश्चिमतः ज़ुओजियाङ्गनदी, अत्रैव मिलन्ति ।

वयं चाङ्ग्योउ मण्डपः, योङ्गजियाङ्गसेतुः, प्राचीननगरप्राचीराणि, झुआङ्गपौराणिकराहतानि च भ्रमितवन्तः ।

ततः प्राचीननगरप्राचीरस्य पृष्ठतः शिलासोपानेषु गोताखोरकिशोराणां दीप्तिमत् यौवनं गृहीतम् ।

अहं न जानामि यत् अवकाशदिवसस्य क्राम् विद्यालये विद्यालयात् परं भवति वा, अथवा केवलं आलम्बनस्य तिथिः अस्ति वा।

किशोरवयस्काः सहसा जागरन्ति इव यत्र यत्र तरणवस्त्रस्य आवश्यकता भवति तत्र तत्र वस्त्राणि उद्धृत्य अन्तः कूर्दन्ति।एतत् तेषां बाल्यकालस्य चिह्नम् अस्ति।

जले क्रीडित्वा कतिपये जनाः गपशपं कृत्वा हसन्तः वस्त्राणि धारयित्वा प्रस्थिताः ।

इदं जले निमज्जितवान् इव आसीत्, परन्तु ग्रीष्मकालस्य मध्ये दिवास्वप्नः एव आसीत् ।

अपि। हरित। वसन्तः। .

योङ्गजियाङ्ग-सेतुः अस्तं गच्छन् सूर्यं प्रतिबिम्बयति, एतत् सर्वं च पश्यति ।

ईर्ष्यालुः ।

योङ्गजियाङ्गनद्याः सौम्यतायाः विस्तारस्य च कारणात्

तस्मिन् दिने सुविधाजनकेन नौकायानेन योङ्गझौ-नगरं समृद्धं वाणिज्यिकराजधानी अभवत् ।

इदानीं बहुवर्षाणि व्यतीतानि, एषा सौम्याः, उदग्रता च नदी,

ततः नानिङ्ग-जनानाम् कृते ग्रीष्मकालीनस्वर्गः अभवत् ।

युवानः बोर्डिंग्-यानं पैडलं कुर्वन्ति;

स्वसन्ततिं तरितुं आनयन्तः कुटुम्बाः;

नदीतीरे गायन्तः भ्रमन्तः कलाकाराः अपि सन्ति ।

नदीजलेन मम पादयोः अधः मार्गः पूरितः।

सायं वायुः प्रवहति स्म, सूर्यास्तस्य प्रकाशः छाया च क्रमेण क्षीणः अभवत् ।

न कश्चित् गन्तुम् इच्छति।

जलप्लावनस्य निवृत्तेः अनन्तरम् ।

भ्रमणार्थं नानिङ्ग्-नगरम् आगच्छन्तु

यदा जलप्लावनं निवृत्तं भवति तदा चूर्णं खादनस्य स्थाने किमर्थं न ननिङ्ग-नगरे भ्रमणं कुर्वन्तु ?

समं धारय मन्दं कुरुत।

भोजनप्रशंसकानां कृते सुओफेन्-नक्शा अस्ति, रात्रौ विपण्यस्य कृते च रात्रौ विपण्यनक्शा अस्ति ।

वस्तुतः अस्मिन् नगरे पादचालननक्शः अपि अस्ति ।

नानिङ्ग् जनानां कार्यक्रमं अनुसृत्य प्रातः निद्रां कृत्वा अपराह्णे बहिः गच्छन्तु।

गुआङ्ग्क्सी-सङ्ग्रहालयः, प्राचीननगरमार्गः च आरम्भबिन्दुरूपेण उपयोक्तुं शक्यते ततः सर्वं मार्गं गन्तुं शक्यते ।

लसत् हरितवृक्षाणां माध्यमेन गच्छन्जननिकुञ्जः

ततः चतुर्वादनस्य समीपे ताङ्गशान-वीथिं गच्छन्तुयुअनयांग गोपुर।

१९८७ तमे वर्षे निर्मितानाम् आवासीयभवनानां माध्यमेन अपराह्णस्य कान्तिः प्रकाशते, प्रायः चत्वारिंशत् वर्षाणां रजः, धूमः च प्रकाशते ।

पुरातनभवनत्वेऽपि तत्र बहवः निवासिनः निवसन्ति ।

स्वच्छं, व्यवस्थितं, परस्परं सम्बद्धं, क्रिस-क्रॉसिंग सोपानैः सह।

समरूपतायाः सौन्दर्यं वेस् एण्डर्सनस्य सौन्दर्यस्य तुलनीयम् अस्ति ।

चत्वारि भवनानि परस्परं सम्मुखं तिष्ठन्ति, यत्र सोपानगृहे हरितवनस्पतयः पुष्पाणि च रोपितानि, चतुष्कोणप्रकाशयुक्तः आङ्गणः च उपरि पश्यन् अस्ति ।

यद्यपि पूर्वमेव अन्तर्जाल-सेलिब्रिटी-चेक्-इन्-स्थानम् अस्ति तथापि चेक-इन-करणाय आगच्छन्तः युवानः अतीव शान्ताः सन्ति, तेषां निवासिनः बाधां न कुर्वन्ति

दूरतः दृष्ट्वा इदं भवनं मण्डरीन् बकं पक्षं फडफडयति, उड्डयनं कर्तुं प्रवृत्तः च इव दृश्यते ।

युअन्याङ्ग-गोपुरात् बहिः गत्वा बहिः पुरातन-वीथिषु, गल्ल्याः च अपि स्थातुं शक्यते ।

ट्रामः घनीच्छायाम् अगच्छत् ।

पार्श्वमार्गे विश्रामासनानि, मार्गपार्श्वे फलानां दुकानं च अस्ति ।

वृद्धाः शतरंजं क्रीडन्ति, युवानः निःश्वसन्ति।

अस्मिन् नगरे कोऽपि त्वरया न दृश्यते ।

तत् एव, समयं गृहीत्वा गच्छतुयोङ्गजियाङ्ग-नद्याः पार्श्वे भ्रमणार्थं गच्छन्तु ।

नदी शनैः शनैः दिवसस्य नीरसतां हरति, अस्तं गच्छन्त्याः सूर्यस्य छाया च नदीयां पतति एतत् नानिङ्गजनानाम् रक्तं, आश्रयं च।

सायंकाले अष्टवादने उद्घाटितस्य स्तम्भस्य समीपं गच्छन्तुजियानझेंग रोड नाइट मार्केट।

इदं लाङ्ग्क्सी अथवा पिङ्ग्क्सी इव विशालं नास्ति, परन्तु जियान्झेङ्ग् मार्गः अपि तथैव सुसज्जितः अस्ति यत् भवन्तः खादितुम् अर्हन्ति ।

नानिङ्गं गमनात् पूर्वं .

मम केवलं पुरातनमित्राणां कृते अस्य निम्नस्तरीयनगरस्य आभासाः सन्ति।

नानिङ्गं गत्वा .

तदा एव अहं अवगच्छामि यत् साधारणजीवनस्य निधिः अपराह्णत्रिवादने जागृत्य द्वारं उद्घाटयन्तीनां वृद्धानां जैविकघटिकायां निगूढः अस्ति।

गच्छामः, ग्वाङ्गझौ-नगरात् केवलं सार्धद्वयनिमेषदूरे अस्ति ।

अग्रिमे समये वयं योङ्गजियाङ्गनद्याः भ्रमणार्थं गत्वा त्रयः वादने उत्तिष्ठामः।

प्रातः यावत्।