समाचारं

झेङ्ग झी इत्यनेन बैहे लामु इत्यस्य स्थाने सुझावः दत्तः, यः शारीरिकशक्तिं बहु उपभोगयति इति इवान् पृष्टवान् यत् तस्य स्थाने किमर्थम्?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ओरिएंटल स्पोर्ट्स् डेली" इत्यस्य विशेषसम्वादकः झाओ रुई इत्यनेन राष्ट्रियफुटबॉलदलस्य शीर्ष १८ मेलनानां विवरणं प्रकाशयितुं लेखः लिखितः यत् अस्मिन् क्रीडने इवान् इत्यस्य प्रतिस्थापनेन बहिः जगति उष्णचर्चा उत्पन्ना।

७० तमे मिनिट् मध्ये राष्ट्रियपदकक्रीडादलः स्वगृहे सऊदी अरबदेशेन सह १-२ इति स्कोरेन पराजितः अभवत् ।एकदा सहायकप्रशिक्षकः झेङ्ग झी इत्यनेन बैहे लामु इत्यस्य स्थाने अन्यस्य स्थापनस्य सुझावः दत्तः, यः शारीरिकशक्तिं बहु उपभोगयति, परन्तु प्रशिक्षकः इवान् अस्वीकृतवान्, पृष्टवान् च यत् - तस्य स्थाने किमर्थम्?

ओरिएंटल स्पोर्ट्स् इत्यनेन उक्तं यत् चीनीयप्रशिक्षकाः अधिकतया राष्ट्रियदलप्रशिक्षकदलेषु "प्रदर्शनानि" भवन्ति । चीनीदलस्य कार्यभारं स्वीकृतवान् दिवसात् आरभ्य इवान् चीनीदलस्य कृते लॉकर-कक्षे, क्षेत्रे च "आध्यात्मिक-नेतारं" अन्विष्यमाणः अस्ति । इवान् इत्यस्य अधीनं प्रथमक्रमाङ्कस्य गोलकीपररूपेण वाङ्ग डालेइ इत्यनेन स्वस्य स्थानं सुरक्षितं कृतम् अस्ति, यत् इवान् इत्यस्य बहिर्मुखी व्यक्तित्वम् अस्ति, यदा तु यान् जुन्लिंग् इत्ययं अपि अतीव उत्तमः स्थिरः च अस्ति, सः तुल्यकालिकरूपेण अन्तःमुखी अस्ति

वु लेइ इवान् इत्यस्य बहुमूल्यं क्रीडकेषु अन्यतमः अस्ति इवान् कप्तानस्य बाहुपट्टं "नुके ७" इत्यस्मै समर्पितवान्, वु लेइ इत्यनेन सर्वान् निराशः क्रीडितुं नेतुम् आह ।

वाङ्ग डालेई अथवा वु लेई इत्यस्य परवाहं न कृत्वा ते सामान्यसमये उदाहरणेन नेतृत्वं कुर्वन्ति, अङ्कणे च अन्तःकरणेन प्रदर्शनं कुर्वन्ति, परन्तु तेषु अद्यापि "की" इत्यस्य भावः नास्ति । इदं "की" न दाढ्यं फूत्कर्तुं, दृष्टिपातं कर्तुं च, न च व्यङ्ग्यं, अपितु गम्भीरक्षणेषु समस्यानां समाधानार्थं उत्तिष्ठतिझेङ्ग झी इत्यस्य लॉकर-कक्षे एकं निश्चितं वचनं वर्तते, तथा च मनोबल-प्रोत्साहनस्य विषये अधिकं भवति सः बहुषु प्रकरणेषु "अफसाइड" भवितुम् अर्हति ।