समाचारं

"सुवर्णस्य मूल्यं पुनः उन्मत्तं भवति" इति उष्णः अन्वेषणः! शुद्धसुवर्णस्य आभूषणं ७६१ युआन्/ग्रामं प्राप्तवान्, कश्चन च ९ मासेषु १,००,००० युआन् कृतवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

chao news·qianjiang evening news इत्यस्य प्रतिवेदनस्य अनुसारं १३ सितम्बर् दिनाङ्के "भवतः हस्ते स्थितस्य बृहत् सुवर्णस्य कङ्कणस्य पुनः मूल्यं वर्धमानस्य अभिनन्दनम्! सुवर्णस्य पुनः आकाशगतिः अभवत्, अन्यः अभिलेखविध्वंसकः दिवसः! सुवर्णस्य मूल्यानि प्रतिवर्षं नूतनानि उच्चतमानि स्तरं प्राप्नुवन्ति, विशेषतः एतत् year..." १२ सितम्बर् दिनाङ्के मध्यरात्रौ प्रायः ११ वादने हाङ्गझौ-नगरस्य सुवर्णभण्डारस्य स्वामी अन्तर्राष्ट्रीयसुवर्णमूल्यानां उच्छ्रिततां दृष्ट्वा स्वग्राहकवर्गे एतत् पोस्ट् कर्तुं न शक्तवान्

१२ सेप्टेम्बर् दिनाङ्के सायंकाले सुवर्णस्य मूल्यं सहसा तीव्ररूपेण वर्धितम् । १३ सितम्बर् दिनाङ्के सायं कालस्य मध्ये अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं प्रेससमये यावत् एकदा प्रति औंसं २५८५.१५ अमेरिकीडॉलर् स्पृष्टवान् इति प्रति औंसं २,६११.७ अमेरिकीडॉलर् यावत् अधिकम् ।

सामान्यतया विपणस्य मतं यत् अमेरिकीव्याजदरे कटौतीयाः अपेक्षाभिः सुवर्णस्य उदयः प्रभावितः भवति । १२ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीश्रमविभागेन अमेरिकादेशस्य नवीनतमं पीपीआई-दत्तांशं प्रकाशितम् । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे अमेरिकी-पीपीआई-मध्ये वर्षे वर्षे १.७% वृद्धिः अभवत्, यत् पूर्वमूल्येन २.२% इत्यस्मात् महत्त्वपूर्णं न्यूनता अस्ति । अगस्तमासे अमेरिकादेशे मूलपीपीआई वर्षे वर्षे २.४% वर्धितः, पूर्वमूल्यं च २.४०% मासे मासे वर्धितम्, पूर्वमूल्यं च ०% तः -०.२ यावत् संशोधितम् % ।

तस्मिन् एव काले जर्मनीदेशस्य फ्रैंकफर्टनगरे मुख्यालयेन स्थापितेन यूरोपीयकेन्द्रीयबैङ्केन मौद्रिकनीतिसभां कृत्वा निक्षेपतन्त्रस्य व्याजदरं २५ आधारबिन्दुभिः न्यूनीकृत्य ३.५०% यावत् न्यूनीकर्तुं निर्णयः कृतः तथा सीमान्तऋणदरे ६० आधारबिन्दुभिः न्यूनीकृत्य ३.९% यावत् भवति। अस्मिन् वर्षे जूनमासे यूरोपीयकेन्द्रीयबैङ्केन व्याजदरे कटौतीयाः घोषणायाः अनन्तरं एतत् द्वितीयं व्याजदरे कटौती अस्ति।

चीनविदेशीयविनिमयनिवेशसंशोधनसंस्थायाः अध्यक्षः तान यालिङ्ग् इत्यनेन चीनदैनिकपत्रिकायाः ​​संवाददात्रेण सह दूरभाषसाक्षात्कारे उक्तं यत् अमेरिकीडॉलरस्य अवमूल्यनस्य प्रवृत्तिः, फेडरल् रिजर्वेन व्याजदरे कटौतीयाः अपेक्षायाः वृद्धिः च सर्वाधिकं भवितुम् अर्हति सुवर्णस्य मूल्यवृद्धिं प्रेरयन्तः महत्त्वपूर्णाः कारकाः। अग्रे पश्यन् सुवर्णमूल्यानां ऊर्ध्वगामिनी प्रवृत्तिः अपरिवर्तिता एव अस्ति । परन्तु मध्यमकालीनरूपेण सुवर्णस्य मूल्येषु निकटभविष्यत्काले निश्चितं अवनतिदबावः भवितुम् अर्हति ।

वर्षे २० वारं सुवर्णस्य मूल्यं नूतनं ऊर्ध्वतां प्राप्तवान् ।

१३ सेप्टेम्बर् दिनाङ्के एकदा सुवर्णसम्बद्धाः विषयाः उष्णसन्धानसूचौ शीर्षस्थाने आसन् ।

सुवर्णस्य लोकप्रियता गौणविपण्ये अपि प्रसृता अस्ति । दिनस्य समाप्तिपर्यन्तं पेङ्गक्सिन् रिसोर्सेस् दैनिकसीमायाः, शान्जिन् इन्टरनेशनल् ४% अधिकं, चिफेङ्ग गोल्ड, जिजिन् माइनिंग् इत्यादीनां ३% अधिकं वृद्धिः, सीआईसीसी गोल्ड, शाण्डोङ्ग गोल्ड इत्यादीनां वृद्धिः अभवत् २% अधिकेन ।

अपूर्णसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे अन्तर्राष्ट्रीयसुवर्णमूल्यं २० वाराधिकं नूतनं उच्चतमं स्तरं प्राप्तवान् अस्ति। ज्ञातव्यं यत् केवलं एकमासपूर्वं अगस्तमासस्य १६ दिनाङ्के अन्तर्राष्ट्रीय-स्पॉट्-सुवर्णस्य मूल्यं इतिहासे प्रथमवारं प्रति औंसं २५०० अमेरिकी-डॉलर् अतिक्रान्तम् । कतिपयेषु दिनेषु स्पॉट्-सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान् ।

यथा यथा अन्तर्राष्ट्रीयसुवर्णमूल्यानि नूतनानि उच्चतमानि प्राप्नुवन्ति तथा तथा घरेलुसुवर्णस्य खुदरामूल्यानि अपि तीव्रगत्या वर्धितानि । चाउ साङ्ग साङ्गस्य आधिकारिकजालस्थले दर्शयति यत् १३ सितम्बर् दिनाङ्के भण्डारस्य शुद्धसुवर्णस्य आभूषणं प्रतिग्रामं ७६१ युआन् इति उद्धृतम्, यत् पूर्वदिनात् १५ युआन् इत्यस्य तीव्रवृद्धिः अभवत्

"अस्मिन् वर्षे सर्वोत्तमः निवेशः सुवर्णपट्टिकाः सन्ति, येषु प्रतिग्रामं १०० युआन् वर्धितम् अस्ति।" मूलभूतं सुवर्णस्य मूल्यं ४८० युआन्/ ग्रामः आसीत्, अद्यत्वे च मूलभूतं सुवर्णस्य मूल्यं ५८२ युआन्/ग्रामं यावत् स्थितम् अस्ति, तथा च ९ मासेषु १,००,००० युआन् कृतवान् । निवेशकः पत्रकारैः अपि अवदत् यत् यद्यपि सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान् तथापि सः अद्यापि तस्य विक्रयणस्य योजनां न करोति यतोहि सः मूलतः दीर्घकालं यावत् निवेशं कर्तुं योजनां कृतवान् आसीत्।

अन्तर्राष्ट्रीयसुवर्णमूल्यानि के कारकाः नूतनानां उच्चतमस्तरं प्रति प्रेरयन्ति? किं विपण्यं निरन्तरं भविष्यति ?

वित्तीयविपण्यं वा वस्तुविपणनं वा, सुवर्णं सर्वाधिकं लोकप्रियं निवेशं भवति । परन्तु नूतनानां उच्चतमस्थानानां प्रहारस्य प्रवृत्तिः निरन्तरं भवितुं शक्नोति वा ? दैनिक आर्थिकसमाचारस्य संवाददाता (अतः एनबीडी इति उच्यते) चीनविदेशीयविनिमयनिवेशसंशोधनसंस्थायाः अध्यक्षस्य तान यालिङ्गस्य साक्षात्कारं कृतवान् ।

एनबीडी : अन्तर्राष्ट्रीयसुवर्णमूल्यानि के कारकाः नूतनानां उच्चतमस्तरं प्रति प्रेरयन्ति?

तान यालिंग् : अमेरिकादेशे १२ सितम्बर् दिनाङ्के सायं प्रकाशितः पीपीआई (उत्पादकमूल्यसूचकाङ्कः) मासे मासे पतितः, अपेक्षितापेक्षया न्यूनः च आसीत् । तस्मिन् एव काले वर्षे वर्षे आँकडा मूलतः स्थिराः एव आसन् । अतः फेडरल् रिजर्वस्य व्याजदरेषु कटौतीं कर्तुं मार्केट्-अपेक्षाः वर्धिताः, यत् वर्तमान-विपण्य-स्थितेः कृते महत्त्वपूर्णं उत्तेजकं कारकं भवितुम् अर्हति तदतिरिक्तं अमेरिकी-डॉलर-सूचकाङ्कः न्यूनतया व्यापारं कुर्वन् अस्ति, सम्प्रति १०१.० इत्यस्य धारायाम् अपि भ्रमति । अमेरिकी-डॉलरस्य अवमूल्यन-प्रवृत्तिः, फेडरल्-रिजर्व-व्याज-दर-कटाहस्य वर्धमान-अपेक्षाभिः सह, सुवर्ण-मूल्यानां वृद्धिं प्रेरयन्तः महत्त्वपूर्णाः सम्बद्धाः कारकाः भवितुम् अर्हन्ति

एनबीडी - विपण्यदृष्टिकोणं अग्रे पश्यन् सुवर्णमूल्यानां वृद्धिः निरन्तरं भवितुं शक्नोति वा?

तान यालिंग् - सुवर्णमूल्यानां ऊर्ध्वगामिनी प्रवृत्तिः अपरिवर्तिता एव अस्ति। मूल्यानि वर्षस्य आरम्भं प्रति औंसं २००० अमेरिकीडॉलर् यावत् अभवन्, वर्षस्य अन्ते यावत् प्रति औंसं २३०० तः २४०० अमेरिकीडॉलर् यावत् समाप्ताः भविष्यन्ति इति अपेक्षा अस्ति । परन्तु मध्यमकालीनरूपेण सुवर्णस्य मूल्येषु निकटभविष्यत्काले निश्चितं अवनतिदबावः भवितुम् अर्हति । यतो हि सुवर्णमूल्यानां ऊर्ध्वगामिनी प्रवृत्तिः अतीव द्रुतगतिः आसीत्, वृद्धेः गतिः च अतीव द्रुतगतिः आसीत्, अतः समयात् पूर्वं प्रति औंसं २५०० अमेरिकीडॉलर् यावत् अभवत् । एतत् अगस्तमासस्य ५ दिनाङ्के अमेरिकादेशस्य अन्येषां च विकसितदेशानां शेयरबजारेषु तीव्रक्षयस्य कारणेन सम्बद्धम् अस्ति, येन सुवर्णमूल्यानां वृद्धेः उन्नतिः अभवत् उदयस्य अग्रिमेण तस्य तान्त्रिकशुद्धेः तात्कालिक आवश्यकता अभवत्, अस्य क्षयस्य सुधारः तुल्यकालिकरूपेण बृहत् भवितुम् अर्हति, सुधारस्य वेगः च द्रुततरः भवितुम् अर्हति

फेड् व्याजदरेषु कटौतीं कर्तुं असम्भाव्यम्, ईसीबी इत्यस्य व्याजदरेषु कटौतीः च तस्य मौलिकतायाः कृते उपयुक्ताः न सन्ति

एनबीडी: किं भवन्तः मन्यन्ते यत् फेडस्य अनन्तरं व्याजदरे कटौती निकटतरं भवितुम् अर्हति? फेड् व्याजदरेषु कटौतीं कर्तुं सम्भावनायाः विषये भवतः किं मतम्?

तान्या लिङ्गः - अहं मन्ये व्याजदरे कटौती असम्भाव्यम्। यतः यद्यपि सीपीआई (उपभोक्तृमूल्यसूचकाङ्कः) पीपीआई च वर्षे वर्षे न्यूनाः अभवन् तथापि मासे मासस्य आँकडानां किञ्चित् वृद्धिः अभवत्, उच्चस्तरस्य च अभवत् अतः तस्य सम्भाव्यः महङ्गानि अधिकः भवितुम् अर्हति । वर्तमान आर्थिकमूलभूतानाम् अन्तर्गतं अमेरिकी-निगम-उपार्जनं, निवासी-स्थितिः च व्याजदरेषु कटौतीं कर्तुं उपयुक्ता नास्ति । अर्थव्यवस्था, शेयरबजारः च उत्तमं प्रदर्शनं कुर्वन्ति, व्याजदरेषु कटौतीयाः आवश्यकता च स्पष्टा नास्ति । तदतिरिक्तं अहं मन्ये दरकटनं विपण्य-अनुमानस्य कार्यं भवितुम् अर्हति, यस्य उद्देश्यं डॉलर-मूल्यं न्यूनीकर्तुं भवति । डॉलरस्य अवमूल्यनस्य उद्देश्यं फेडरल् रिजर्व् कृते मौद्रिकनीतिं कठिनं कर्तुं व्याजदराणि च वर्धयितुं स्थानं प्रदातुं भवति ।

एनबीडी : वार्तायां यूरोपीयकेन्द्रीयबैङ्केन व्याजदरे कटौतीं घोषितम्। यूरोपीय केन्द्रीयबैङ्कस्य त्वरितव्याजदरे कटौतीयाः प्रभावः सुवर्णविपण्ये भविष्यति वा?

तान यालिंग् - यदि यूरोपीय-केन्द्रीय-बैङ्कः व्याज-दर-कटाहस्य गतिं त्वरयति तर्हि तस्य सुवर्ण-विपण्ये उत्तेजक-प्रभावः भविष्यति |. सम्प्रति अन्तर्राष्ट्रीयविदेशीयविनिमयसञ्चयेषु सुवर्णस्य भागः यूरोभागात् अधिकः अस्ति । अन्तर्राष्ट्रीयमुद्राकोषस्य विदेशीयविनिमयसञ्चयस्य १८% भागः सुवर्णस्य भवति, यूरोरूप्यकस्य १६% भागः भवति । अहं मन्ये ईसीबी-व्याजदरे कटौती यूरोपस्य मौलिकतायाः कृते उपयुक्ता नास्ति, भविष्ये च अधिकजोखिमानां सामना कर्तुं शक्नोति। विशेषतः एतत् विचार्य यत् पूर्वदिने व्याजदरे कटौती असममितम् आसीत्, अर्थात् निक्षेपव्याजदरेण २५ आधारबिन्दुभिः न्यूनता अभवत्, यदा तु सीमान्तऋणव्याजदरेण वित्तपोषणऋणव्याजदरेण च ६० आधारबिन्दुभिः न्यूनता अभवत्, येन समग्रं कृतम् व्याजदरस्तरः ४% तः न्यूनः भवति । यूरो-अमेरिका-डॉलरयोः मध्ये व्याजदरस्य अन्तरं यथा अधिकः भवति तथा अनुमानात्मकमध्यस्थतायाः जोखिमः अधिकः गम्भीरः भवति ।

एनबीडी- किं भवन्तः मन्यन्ते यत् ईसीबी-संस्थायाः व्याजदरे कटौती प्रवृत्तिः नास्ति, अपि च पुनः विपरीतदिशि व्याजदराणि अपि वर्धयितुं शक्नोति वा?

तान्या लिङ्गः - एषा सम्भावना अस्ति। यतो हि महङ्गानि गृह्णीयुः, वर्तमानमहङ्गानि च अद्यापि युक्तियुक्ते २% स्तरं प्रति न पतितम् । तदतिरिक्तं अधिकाधिकं अन्तर्निहितमहङ्गानि सम्भावना वर्तते । यतः वर्तमानं महङ्गानि वातावरणं मुख्यतया खाद्यमूल्येषु, वस्तूनाम् मूल्येषु च न प्रतिबिम्बितम्, अपितु सेवामूल्येषु अधिकं प्रतिबिम्बितम् अस्ति । विकसितदेशेषु महङ्गानि अस्य चक्रस्य नूतनं वैशिष्ट्यम् अस्ति ।

विकसितदेशेषु महङ्गानि अस्य चक्रस्य लक्षणं यत् सेवामूल्यानां निकटसम्बन्धः अस्ति ।

एनबीडी- महङ्गानि अस्य दौरस्य नवीनलक्षणं विचार्य, के के प्रमुखाः कारकाः सन्ति येन विकसितदेशाः महङ्गानि स्थगयितुं वा न्यूनीकर्तुं वा शक्नुवन्ति?

तान यालिंग् - वर्तमानः प्रमुखः विषयः अस्ति यत् श्रमव्ययस्य दबावः वर्धमानः अस्ति, सेवामूल्यानां व्ययः अपि वर्धमानः अस्ति अतः महङ्गानि केवलं अन्नस्य ऊर्जायाः च समस्या नास्ति। पूर्वं अन्नं ऊर्जा च महङ्गानि चालयितुं मुख्याः कारकाः आसन्, परन्तु अधुना श्रममानकानां वेतन-आयस्य च विषये गतं स्यात् । वर्तमानसंरचनात्मकपरिवर्तनानि पूर्वकालात् भिन्नानि सन्ति । यूनाइटेड् किङ्ग्डम्, यूरोक्षेत्रं वा अमेरिकादेशः वा, महङ्गानि अस्य चक्रस्य विशेषता अस्ति यत् सेवामूल्यैः सह अधिकः सहसम्बन्धः अस्ति । अतः कोरमहङ्गानि दरः तुल्यकालिकरूपेण महत्त्वपूर्णः मापदण्डः भवति । परन्तु यूरोक्षेत्रस्य संरचनायां कोरमहङ्गानि अवधारणा तुल्यकालिकरूपेण दुर्बलाः सन्ति, यदा तु अमेरिकादेशे कोरमहङ्गानि अवधारणा स्पष्टतराः सन्ति, तयोः मध्ये संरचनायां तन्त्रे च केचन भेदाः सन्ति

nbd: मम देशस्य केन्द्रीयबैङ्केन चतुर्मासान् यावत् क्रमशः स्वर्णधारणं स्थगितम् अस्ति तस्य कारणं किम्? अन्यदेशेषु केन्द्रीयबैङ्काः अपि सुवर्णक्रयणं त्यजन्ति इति सम्भवति वा ?

तान यालिंग् - कारणम् अतीव स्पष्टम् अस्ति यत् सुवर्णस्य मूल्यम् एतावत् अधिकम् अस्ति, यस्य अर्थः अस्ति यत् सुवर्णस्य धारणानां वर्धनस्य व्ययः अपि वर्धितः अस्ति। एतेषु चतुर्षु मासेषु सुवर्णस्य मूल्यं प्रति औंसं २३०० डॉलरतः २५०० डॉलरपर्यन्तं वर्धमानं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् । तस्मिन् एव काले अमेरिकी-डॉलर-सरकारी-बन्धकानां उपजः तुल्यकालिकरूपेण स्थिर-उच्च-स्तरस्य एव तिष्ठति, अस्माकं निर्णयः च सम्यक् अस्ति ।

एनबीडी- यदि सुवर्णस्य मूल्यानि उच्चतमस्थाने एव तिष्ठन्ति तर्हि केन्द्रीयबैङ्कस्य सुवर्णधारणानां निलम्बनं निरन्तरं भवितुं शक्नोति वा?

तान यालिंग् : आक्रामकरूपेण सुवर्णं क्रेतुं उपयुक्तं नास्ति भवद्भिः मूल्यं बहु अधिकम् अस्ति।