समाचारं

चीनस्य बृहत् उद्यमानाम् अन्तःजातीयविकासगतिः निरन्तरं सञ्चितः भवति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् १० तः ११ पर्यन्तं चीन उद्यमसङ्घः चीन उद्यमिनः संघः च तियानजिन्-नगरे २०२४ चीनस्य शीर्ष-५०० उद्यम-शिखरसम्मेलनं कृतवन्तः, तथा च २०२३ तमे वर्षे कम्पनीयाः परिचालन-आयस्य आधारेण २०२४ चीनस्य शीर्ष-५०० उद्यमानाम् प्रासंगिकसूचीं विश्लेषणं च प्रकाशितवन्तः वृत्तान्तः। प्रतिभागिनां विश्वासः आसीत् यत् चीनस्य बृहत् उद्यमाः, येषां प्रतिनिधित्वं शीर्ष ५००, ते आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दत्तवन्तः, कठिनतां दूरीकर्तुं च परिश्रमं कृतवन्तः, ते स्थिरविकासं निर्वाहयन्तः, एतादृशे चरणे प्रविष्टाः यत्र ते विकासस्य गुणवत्तायाः विषये अधिकं ध्यानं ददति।
संस्थासु ध्यानं दत्त्वा आर्थिकलाभान् पुनः प्राप्नुवन्तु
समग्रतया "२०२४ शीर्ष ५०० चीनी उद्यमसूची" कृते शॉर्टलिस्ट् कृतानां कम्पनीनां राजस्वपरिमाणं नूतनस्तरं प्राप्तवान्, आर्थिकलाभानां वृद्धिः पुनः आरब्धा
२०२४ तमे वर्षे शीर्ष ५०० चीनी उद्यमाः गतवर्षे कुलसञ्चालनआयः ११०.०७ खरब युआन् प्राप्तवन्तः, यत् ११० खरब युआन् इत्यस्य नूतनस्तरं प्राप्तवान्, यत् पूर्ववर्षस्य तुलने १.५८% वृद्धिः अभवत्, प्रवेशस्य सीमा ४७.३८१ अरब युआन् आसीत् पूर्ववर्षस्य तुलने ३८३ मिलियन युआन् कुलसम्पत्तयः ४२८.८६ खरब युआन् आसीत्, यत् पूर्ववर्षस्य तुलने ७.२८% वृद्धिः अभवत् । २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० कम्पनयः गतवर्षे ४,५०९.२ अरब युआन् इत्यस्य मूलकम्पन्योः स्वामिनः कृते शुद्धलाभं प्राप्तवन्तः, यत् पूर्ववर्षात् ५.०१% वृद्धिः अभवत्, गतवर्षे च वृद्धिदरः नकारात्मकवृद्ध्या सकारात्मकवृद्धौ परिणतः
प्रकारस्य दृष्ट्या वित्त-अचल-सम्पत्-व्यतिरिक्त-सत्ता-उद्यमानां राजस्वं तीव्रगत्या वर्धितम्, गैर-बैङ्क-उद्यमानां वाणिज्यिक-बैङ्कानां च मध्ये लाभान्तरं संकुचितं जातम्
चीन उद्यमसङ्घस्य चीन उद्यमिनः संघस्य च शोधदलेन प्रकाशितेन विश्लेषणप्रतिवेदनेन ज्ञायते यत् विनिर्माणकम्पनीनां राजस्ववृद्धिः २०२४ तमे वर्षे शीर्ष ५०० चीनीयकम्पनीनां परिचालनआयस्य मुख्यवृद्धिः चालकः अस्ति तस्य विपरीतम् सेवाउद्योगकम्पनयः न्यूनं योगदानं ददति आर्थिकलाभानां वृद्धिः । विशेषतः, २६४ शॉर्टलिस्ट् कृतानि विनिर्माणकम्पनयः २०२३ तमे वर्षे ४५.२२ खरब युआन् इत्यस्य कुलसञ्चालनआयं प्राप्तवन्तः, यत् पूर्ववर्षस्य तुलने ०.८९ खरब युआन् अथवा २.०१% वृद्धिः अभवत्, तथा च समग्रराजस्ववृद्धौ ५२.१९% योगदानं दत्तवती; , मूलकम्पनीनां कृते कुलशुद्धलाभः २०२३ तमे वर्षे २.९२ खरब युआन् यावत् भविष्यति, यत् पूर्ववर्षात् ०.१८ खरब युआन् वर्धते, तथा च शीर्ष ५०० कम्पनीनां मूलकम्पनीनां कृते समग्रशुद्धलाभस्य वृद्धियोगदानस्य दरः एवम् अधिकः अस्ति यथा ८३.३३% ।
चीन उद्यमसङ्घस्य चीन उद्यमीसङ्घस्य च कार्यकारी उपाध्यक्षः महासचिवश्च झू होङ्गरेन् इत्यनेन उक्तं यत् शीर्षस्थैः प्रतिनिधित्वं कुर्वतां चीनीय उद्यमानाम् समग्रपरिमाणं भवति ५०० नूतनस्तरं प्राप्तवान्, उच्चगुणवत्तायुक्तः विकासः च प्राप्तः, अनेकेषु पक्षेषु प्रगतिः अभवत्, विकासस्य दृढं लचीलतां च प्रदर्शितवती ।
अनुसन्धानविकासयोः समीपं ध्यानं दत्तव्यं, पुरातननवीनचालकशक्तयोः परिवर्तनं त्वरितं कुर्वन्तु
२०२४ तमे वर्षे चीनीय-उद्यमेषु शीर्ष-५००-उद्यमेषु नवीनता-सञ्चालित-विकासस्य स्पष्टलक्षणं वर्तते, अन्तःजातीय-विकास-गतिः निरन्तरं सञ्चितः भवति, पुरातन-नवीन-गति-ऊर्जा-रूपान्तरणस्य प्रक्रिया त्वरयति, औद्योगिक-संरचनायाः अनुकूलनं निरन्तरं प्रवर्तते, विकासस्य च समन्वयः निरन्तरं भवति वर्धितः अभवत् ।
अनुसंधानविकासनिवेशः तीव्रगत्या वर्धमानः अस्ति - २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० कम्पनीभिः गतवर्षे अनुसंधानविकासव्ययस्य कुलम् १,८१३.७ अरब युआन् निवेशः कृतः, यत् पूर्ववर्षस्य तुलने २३५ अरब युआन् अथवा १४.८९% वृद्धिः अभवत् २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० कम्पनीनां कुल अनुसंधानविकासनिवेशः गतवर्षे तेषां कुलसञ्चालनआयस्य १.९०% भागं कृतवान्, यत् २००२ तमे वर्षात् सर्वाधिकं मूल्यं भवति
पेटन्टस्य गुणवत्तायां निरन्तरं सुधारः भवति - गतवर्षे २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० कम्पनीभिः धारितानां वैधपेटन्टानाम् कुलसंख्या २.०२९७ मिलियनं आसीत्, यत् पूर्ववर्षस्य अपेक्षया १४४,४०० वृद्धिः अस्ति, ७.६६% वृद्धिः अन्तर्राष्ट्रीयमानकानां निर्माणे भागग्रहणस्य दृष्ट्या प्रासंगिककम्पनयः ५,२६७ अन्तर्राष्ट्रीयमानकानां निर्माणे भागं ग्रहीतुं घोषितवन्तः, यत् पूर्ववर्षात् २७५ वस्तूनाम् वृद्धिः अस्ति
उदयमानाः उद्योगाः तीव्रगत्या विकसिताः सन्ति - २०२४ तमे वर्षे शीर्ष ५०० चीनीयकम्पनीषु नूतन ऊर्जासाधननिर्माणं, विद्युत् ऊर्जाभण्डारणबैटरी, संचारसाधनसङ्गणकनिर्माणं, अर्धचालकपैनलनिर्माणं, औद्योगिकं च इत्यादीनां उन्नतनिर्माणउद्योगानाम् कृते शॉर्टलिस्ट् कृतानां कम्पनीनां संख्या यन्त्राणां उपकरणानां च निर्माणं स्थिरं भवति।
मञ्चे बहवः सहभागिनः उद्यमिनः अपि नूतनानां चालकशक्तीनां संवर्धनं प्रति ध्यानं दत्तवन्तः ।
"आवर्तसारणीयाः उपरि दक्षिणकोणे फ्लोरीनः सर्वाधिकं सक्रियः अधातुतत्त्वः अस्ति। भविष्यस्य समाजे उच्च-सटीक-उत्पादानाम् विकासः कार्बनिक-फ्लोरिन-तः अविभाज्यः अस्ति, डुओफुओ न्यू मटेरियल्स् कम्पनी, लिमिटेड् इत्यस्य अध्यक्षः। , इत्यनेन उक्तं यत् कम्पनी न केवलं हाइड्रोफ्लोरिक-अम्लेन इलेक्ट्रॉनिक-ग्रेड-सिलेन-इत्यनेन च प्रतिनिधितानां नवीनसामग्रीणां इलेक्ट्रॉनिक-ग्रेड-ए-श्रृङ्खलां विकसितवती, तथा च नूतन-ऊर्जा-क्षेत्रे फ्लोरीनस्य अनुप्रयोगस्य अन्वेषणं कृतवती, बुद्धिमान् ऊर्जा-भण्डारणस्य ऊर्जायाः च एकीकरणे केन्द्रीकृत्य व्यक्तिगत ऊर्जानिधिः, गृह ऊर्जापेटिकाः, सामाजिक ऊर्जा प्रणाली इत्यादीनां नूतनानां उत्पादानाम् विकासाय बचतम्।
सीआरआरसी ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः सन योङ्गकै इत्यनेन उक्तं यत् सीआरआरसी इत्यनेन एकीकृतनवाचारस्य प्रबलतया प्रचारः कृतः अस्ति तथा च रेलपारगमनस्य पुनरावर्तनीयं उन्नयनं त्वरितुं बिग डाटा, क्लाउड् कम्प्यूटिङ्ग्, बेइडो नेविगेशन, चालकरहितं वाहनचालनं, ५जी संचारः इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगः कृतः उपकरणं तथा रेलपारगमनसाधनं प्राप्तुं परिवहनसाधनं बुद्धिमान् संवेदनं, बुद्धिमान् निदानं, बुद्धिमान् संचालनं अनुरक्षणं च, बुद्धिमान् सेवाः च। सम्प्रति सीआरआरसी-उत्पादाः विश्वस्य ११६ देशेषु क्षेत्रेषु च सेवां कृतवन्तः ।
सक्रियरूपेण परिवर्तनं अन्वेष्टुम्, नूतनानां परिस्थितीनां नूतनानां च आव्हानानां प्रतिक्रियां च कुर्वन्तु
सम्प्रति चीनस्य अर्थव्यवस्था पुनः स्वस्थतां प्राप्नोति, उच्चगुणवत्तायुक्तविकासः च ठोसप्रगतिः भवति तथापि तस्य सम्मुखीभूतं विकासवातावरणं अद्यापि जटिलं तीव्रं च अस्ति । कथं सक्रियरूपेण परिवर्तनं अन्वेष्टव्यं विकासस्य अवसरान् च उत्तमरीत्या गृहीतुं शक्यते?
न्यू होप् ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः लियू योन्घाओ इत्यस्य मतं यत् उच्चगतिविकासात् उच्चगुणवत्तायुक्तविकासपर्यन्तं कम्पनीभ्यः समयस्य परिवर्तनस्य तालमेलं स्थापयितुं नूतनगतिं संवर्धयितुं नूतनविकासं च कथं प्राप्तुं शक्यते इति अध्ययनं कर्तव्यम्। "वयं खाद्यविक्रयकम्पनी अस्मत्, वर्षे प्रायः ३० मिलियनटनं खाद्यं विक्रयामः। धान्यस्य रक्षणं कथं करणीयम् इति सर्वाधिकसमस्या लियू योङ्गाओ इत्यनेन उदाहरणं दत्तम् यदि वयं प्रतिवर्षं ३,००,००० टन धान्यस्य रक्षणं कुर्मः। saving money" इति कतिपयेषु वर्षेषु। दशलक्षैकर् कृषिभूमिः उत्पादनम्।
"पारम्परिकतैलशोधन-उद्योगात् उच्चस्तरीय-रसायन-उच्च-प्रदर्शन-सामग्रीषु परिवर्तनं सुलभं नास्ति। संसाधनानाम् व्यापक-उपयोगेन वयं सल्फर-रसायनशास्त्रस्य, जल-संसाधन-उपयोगस्य, पर्यावरण-अनुकूल-निर्माणस्य च क्षेत्रेषु हरित-उत्पादानाम् विकासं कृतवन्तः। तस्मिन् एव काले डिजिटलरूपान्तरणस्य माध्यमेन वयं उद्यमं उच्चगुणवत्तायुक्तविकाससशक्तिकरणरूपेण परिणमयितवन्तः" इति शाण्डोङ्ग डोङ्गबो होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः ज़ौ ज़ियोङ्गः अवदत्।
विशेषज्ञाः मन्यन्ते यत् चीनस्य शीर्ष ५०० उद्यमैः प्रतिनिधित्वं कुर्वतीभिः "शृङ्खलामास्टर" कम्पनयः औद्योगिकशृङ्खलायां स्वस्य प्रबलप्रभावस्य पूर्णं क्रीडां दातव्याः, औद्योगिकशृङ्खलायाः विकासदिशायाः नेतृत्वं कुर्वन्तु, अधिकानि अपस्ट्रीम-डाउनस्ट्रीम-उद्यमान् एकत्र वर्धयितुं चालयन्तु, समग्रतया च वर्धनीयाः औद्योगिकशृङ्खलायाः प्रतिस्पर्धात्मकता। (सम्वादकः वाङ्ग जुन्लिंग्) २.
स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
प्रतिवेदन/प्रतिक्रिया