समाचारं

"धावन, युवा" २०२४ हेनान् युवा टेबल टेनिस् प्रतियोगिता समाप्तवती, झेङ्गझौ-दलेन महत् परिणामं प्राप्तम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ दिवसानां भयंकरस्पर्धायाः अनन्तरं "रन बॉय" २०२४ हेनान् युवा टेबल टेनिस् प्रतियोगितायाः समाप्तिः नान्याङ्गनगरे ११ सितम्बर् दिनाङ्के अभवत् ।प्रान्तस्य १९ दलानाम् ५०० तः अधिकाः प्रशिक्षकाः क्रीडकाः च भागं गृहीतवन्तः झेङ्गझौ-नगरस्य युवानः टेबलटेनिस्-क्रीडकाः शानदारं प्रदर्शनं कृतवन्तः, कुलम् ६ स्वर्णपदकानि, २ रजतपदकानि, ५ कांस्यपदकानि च प्राप्तवन्तः ।

इयं प्रतियोगिता हेनान् प्रान्तीयक्रीडाब्यूरोद्वारा प्रायोजिता अस्ति तथा च हेनान् प्रान्तीयकन्दुकक्रीडाकेन्द्रेण नान्याङ्गयुवाक्रीडाप्रशिक्षणकेन्द्रेण च आयोजिता एषा प्रतियोगिता पञ्चसु समूहेषु विभक्ता अस्ति : युवासमूहः, समूहः ए, समूहः ख, समूहः ग, समूहः च , एकलपदकादिषु स्पर्धासु युवासमूहप्रतियोगितायां झेङ्गझौ-दलेन स्वस्य उत्तम-तकनीकी-रणनीतिक-स्तरस्य उपरि अवलम्ब्य कुलम् ५ स्वर्णपदकानि, २ रजतपदकानि, ४ कांस्यपदकानि च प्राप्तानि युवासमूहस्पर्धायां झेङ्गझौ-दलेन १ स्वर्णपदकं १ कांस्यपदकं च प्राप्तम्, येन युवानां क्रीडकानां सामर्थ्यं शैली च प्रदर्शिता ।

अस्य चॅम्पियनशिपस्य सफलसमापनेन न केवलं हेनान् प्रान्ते युवानां टेबलटेनिसक्रीडकानां कृते स्वं प्रदर्शयितुं, अभ्यासं कर्तुं, वर्धयितुं च मञ्चः प्रदत्तः, अपितु हेनान् प्रान्ते टेबलटेनिसस्य विकासे नूतनजीवनशक्तिः अपि प्रविष्टा सम्पूर्णं प्रतियोगिताप्रक्रियाम् अवलोक्य झेङ्गझौ-दलस्य खिलाडयः ठोस टेबलटेनिस-कौशलं, उत्तमं प्रतिस्पर्धात्मकं च स्थितिं च दर्शितवन्तः । ते स्पर्धायां कठिनं युद्धं कर्तुं साहसं कृतवन्तः, दृढप्रतिद्वन्द्वीभ्यः अपि न बिभेति स्म, येन झेङ्गझौ-नगरस्य युवानां टेबलटेनिस्-क्रीडायाः सामर्थ्यं क्षमता च पूर्णतया प्रदर्शितम् तस्मिन् एव काले ते स्पर्धायाः माध्यमेन बहुमूल्यम् अनुभवं अपि सञ्चितवन्तः, येन भविष्यस्य विकासाय, विकासाय च ठोसः आधारः स्थापितः ।

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया