समाचारं

एआई गॉडमदर ली फेइफेई स्टार्ट-अप-वित्तपोषणस्य 230 मिलियन अमेरिकी-डॉलर्-रूप्यकाणां पूर्णतां करोति tesla robotaxi spy photos emerrge.global market

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 14 सितम्बर (सम्पादक शि झेंगचेंग)गतरात्रौ अद्य प्रातःकाले च "फेडरल् रिजर्व् आगामिसप्ताहे व्याजदरेषु अधिकं कटौतीं करिष्यति" इति विमर्शस्य मध्यं अमेरिकी-शेयर-बजारः मध्यमरूपेण सुदृढः अभवत् एस एण्ड पी ५०० सूचकाङ्कः नैस्डैक कम्पोजिट् सूचकाङ्कः च अस्मिन् सप्ताहे पञ्चमः वर्धमानः व्यापारदिवसः अभिलेखितवान् तथा च गतवर्षस्य नवम्बरमासे "वी-आकारस्य पुनःप्रत्यागमनस्य" अनन्तरं तेषां बृहत्तमः साप्ताहिकलाभः।

गणनानुसारं एस एण्ड पी ५०० सूचकाङ्कः पूर्वस्य उच्चतमस्य ५,६६९.६७ बिन्दुतः केवलं ०.७% दूरः अस्ति, तथा च डाउ पूर्वस्य उच्चतमस्य ०.५% तः न्यूनः एव अस्ति

तथापि मया भवन्तं स्मर्तव्यं यत्,"फेडरल् रिजर्व् आगामिसप्ताहे व्याजदरेषु अधिकतया कटौतीं करिष्यति" इति वर्तमानवार्ता फेडस्य मुखपत्रात् वा विभिन्नविश्लेषकाणां उच्चैः उद्घोषात् वा आगच्छति।, यत्र न्यूयॉर्क-फेड्-सङ्घस्य पूर्व-अध्यक्षः डड्ले, जेपी मॉर्गन-चेस्-मुख्यः अमेरिकी-अर्थशास्त्री माइकल फेरोली इत्यादयः सन्ति । स्वभावतः सावधानः पावेल् इत्यस्य कृते अमेरिकीनिर्वाचनात् ७ सप्ताहपूर्वं अपेक्षितापेक्षया अधिकं व्याजदरेषु कटौतीं कर्तुं अद्यापि अधिकाधिकं विपण्यसहमतिः आवश्यकी अस्ति

"फेडरल् रिजर्व् इत्यत्र केवलं डोविश विकल्पाः एव सन्ति" इति मार्केट्-अपेक्षायाः पृष्ठभूमितः, दिने पुनः स्पॉट्-गोल्ड्-उत्थानम् अभवत् ।"सुवर्णसुनामी" ।, प्रति औंसं २,५८६.१८ डॉलरस्य अभिलेख उच्चतमं स्तरं प्राप्तवान् । रजत, बिटकॉइन इत्यादीनां अधिकलचीलानां सम्पत्तिः अपि सुदृढा अभवत् । गोधूमस्य वायदा तृतीयसप्ताहं यावत् सुदृढं जातम्, यत् रूस-युक्रेन-इत्यादिषु प्रमुखेषु यूरोपीय-उत्पादकक्षेत्रेषु फसलेषु शुष्क-मौसमस्य प्रभावस्य विषये विपण्यस्य चिन्ताम् प्रतिबिम्बयति अवश्यं रूस-युक्रेनयोः मध्ये द्वन्द्वस्य वर्धनेन मूल्यानि अपि वर्धितानि सन्ति।

बाजारवार्ता

[जापानस्य सत्ताधारी दलेन राष्ट्रपतिनिर्वाचनं प्रारब्धम्]।

गुरुवासरे स्थानीयसमये जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य मुख्यालये अभिलेखात्मकं नव उम्मीदवाराः संयुक्तं पत्रकारसम्मेलनं कृतवन्तः, यस्मिन् राष्ट्रपतिनिर्वाचनस्य आधिकारिकप्रारम्भः अपि अभवत्। अन्तिमविजेता २७ सेप्टेम्बर् दिनाङ्के घोषितः भविष्यति इति सूचना अस्ति। विजेता अक्टोबर्-मासस्य आरम्भे जापानस्य १०२तमः प्रधानमन्त्रीरूपेण नियुक्तिप्रक्रियाम् सम्पन्नं करिष्यति इति अपेक्षा अस्ति ।

[काङ्गो-गणराज्ये तख्तापलटस्य प्रयासे भागं गृहीतवन्तः त्रयः अमेरिकी-नागरिकाः मृत्युदण्डं प्राप्नुवन्] ।

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये १३ सितम्बर् दिनाङ्के काङ्गोगणराज्ये तख्तापलटस्य प्रयासे भागं गृहीतवन्तः त्रयः अमेरिकननागरिकाः काङ्गोगणराज्यस्य सैन्यन्यायालयेन मृत्युदण्डं दत्तवन्तः। त्रयः जनाः षड्यंत्रस्य, आतङ्कवादस्य इत्यादीनां आरोपानाम् अपि दोषी इति निर्णीतः ।

[शङ्किताः “टेस्ला रोबोटाक्सी गुप्तचर-चित्रं” उद्भवन्ति] ।

सामाजिकमाध्यम reddit मञ्चे प्रकटितानि जासूसी-चित्रेषु ज्ञातं यत् कैलिफोर्निया-देशस्य वार्नर-ब्रोस्-स्टूडियो-मध्ये अक्टोबर्-मासस्य प्रक्षेपणस्य सज्जतां कुर्वन्तः टेस्ला-बेडायां विचित्र-आकार-युक्तं, छद्मरूपस्य स्तरं च युक्तं लघु-वाहनं दृश्यते स्म आगामिमासे साइबरकैबस्य प्रारम्भः भविष्यति। "द बायोग्राफी आफ् मस्क" इत्यस्मिन् अवधारणाचित्रणस्य अनुरूपं टेस्ला रोबोटाक्सी इति द्विद्वारयुक्तं, द्विसीटरयुक्तं लघुकारं यस्य पृष्ठचक्रं बृहत्तरं भवति, साइबर्ट्ट्रक् इत्यस्य सदृशं दीर्घं टेललाइट् च अस्ति

[अध्यक्षः प्रतिज्ञां करोति यत् ट्रम्प मीडिया प्रौद्योगिक्याः उच्छ्रितस्य धारणानि न्यूनीकरिष्यामि]।

अमेरिकीनिर्वाचने प्रत्याशी ट्रम्पमीडिया टेक्नोलॉजी ग्रुप् (djt) इत्यस्य अध्यक्षः ट्रम्पः शुक्रवासरे अपराह्णे अवदत् यत् सः कम्पनीयाः भागविक्रयणस्य योजनां न करोति। एतेन प्रभावितः डीजेटी, यः विगतषड्मासेषु ६०% पतितः आसीत्, एकदा शुक्रवासरे व्यापारस्य समापनस्य समीपे प्रायः ३०% वर्धितः, अन्ततः ११.७९% यावत् बन्दः अभवत्

अस्मिन् वर्षे मार्चमासे विशेषप्रयोजनस्य अधिग्रहणकम्पनीद्वारा डीजेटी सार्वजनिकरूपेण गतवती सिद्धान्ततः षड्मासस्य तालाबन्दीकालः आगामिसप्ताहे एव समाप्तः भविष्यति। वर्तमानमूल्यं मार्चमासस्य मूल्यात् न्यूनं भवति चेदपि ट्रम्पः अद्यापि स्टॉकविक्रयणात् एकबिलियन डॉलरात् अधिकं वायुफलं प्राप्तुं शक्नोति।

[एआइ गॉडमदर ली फेइफेइ इत्यनेन स्टार्टअप-वित्तपोषणं २३० मिलियन अमेरिकी-डॉलर् सम्पन्नम्] ।

शुक्रवासरे स्थानीयसमये "एआइ-गॉडमदर" इति नाम्ना प्रसिद्धेन शीर्ष-कृत्रिम-बुद्धि-वैज्ञानिकेन ली-फेइफेइ-इत्यनेन सह-स्थापितेन वर्ल्ड-लैब्स्-संस्थायाः आधिकारिकतया स्थापना अभवत् कम्पनी a16z, enyi investment, तथैव nvidia, amd, intel इत्यादीनां निवेशकम्पनीनां च स्टार्टअपवित्तपोषणरूपेण 230 मिलियन अमेरिकीडॉलर् प्राप्तवती वर्ल्ड लैब्स् स्थानिकबुद्धिविषये केन्द्रितः अस्ति तथा च 3d स्थानिकगतिम् अवगन्तुं शक्नुवन्ति बृहत् एआइ मॉडल् निर्मातुं लक्ष्यं वर्तते ।

[ब्राजीलस्य सर्वोच्चन्यायालयेन “x” तथा “starlink” इति कम्पनीभ्यः १८ मिलियन रियल् अधिकं जप्तस्य आदेशः दत्तः] ।

१३ तमे स्थानीयसमये ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरैस् इत्यनेन मस्कस्य स्वामित्वं वा नियन्त्रितस्य वा सामाजिकमाध्यममञ्चस्य "x" इत्यस्य तथा उपग्रहब्रॉडबैण्डजालसेवाप्रदातुः "स्टारलिङ्क्" इत्यस्य ब्राजीलशाखायाः (लगभग २४) १८.३५ मिलियन रियल्-रूप्यकाणां जब्धस्य आदेशः दत्तः मिलियन युआन्), दण्डं पूर्णतया दातुं प्रयुक्तम् । उपर्युक्तानि धनराशिं जप्त्वा द्वयोः कम्पनीयोः बैंकखातानां अवरोधः कृतः इति कथ्यते । परन्तु ब्राजील्देशे अद्यापि "x" प्रतिबन्धितम् अस्ति ।

[समस्यापूर्णस्वास्थ्यपदार्थानाम् अनन्तरं कोबायशी फार्मास्युटिकल् इत्यनेन त्रयाणां उत्पादानाम् विक्रयणं स्थगितम् अस्ति]।

जापानस्य कोबायशी औषधकम्पनी १३ तमे दिनाङ्के घोषितवती यत् कम्पनीद्वारा उत्पादितानां लालखमीरचावलसामग्रीयुक्तानां स्वास्थ्योत्पादानाम् उपभोक्तृणां स्वास्थ्याय हानिः भवति इति कारणतः जापानीदन्तचिकित्सकाः कोबायाशी औषधस्य, कम्पनीयाः च त्रयाणां मौखिकपरिचर्याउत्पादानाम् अनुशंसां निवृत्तं करिष्यन्ति एतानि उत्पादानि तस्मिन् एव दिने निर्णयं करिष्यति इतः परं विक्रयः स्थगितः भविष्यति। जापानीमाध्यमानां समाचारानुसारं कोबायशी फार्मास्युटिकल् इत्यनेन ये त्रयः उत्पादाः विक्रयणं त्यक्तवन्तः ते दन्तधातुः, दन्तान्तरब्रशः, ब्रेसिस् सफाईद्रवः च सन्ति यतो हि एतेषां उत्पादानाम् पॅकेजिंग् इत्यत्र "जापानीदन्तचिकित्सकसङ्घेन अनुशंसितम्" इति शब्दाः मुद्रिताः आसन्, अतः कोबायशी फार्मास्युटिकल् इत्यनेन बाह्यपैकेजिंग् तः उपर्युक्तानि शब्दानि निष्कास्य अलमारयः निष्कास्य पुनः विक्रेतुं निर्णयः कृतः कोबायशी फार्मास्युटिकल् इत्यस्य अनुसारं एतेषां उत्पादानाम् गुणवत्तायाः सुरक्षायाः च विषये कोऽपि विषयः नास्ति ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया