समाचारं

[नगरस्य परिचयः] उत्तरे पुर्तगालदेशस्य एकं लघुनगरं : सियुडाड् रियल्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य अंकस्य विषयवस्तु

अद्य अहं भवद्भ्यः परिचयं करिष्यामि यत् लघु पुर्तगालीनगरं पुर्तगालस्य उत्तरक्षेत्रे स्थितस्य रियलमण्डलस्य प्रशासनिककेन्द्रं बृहत्तमं च नगरम् अस्ति: सियुडाड रियल।

समुद्रतलात् प्रायः ४५० मीटर् ऊर्ध्वे पठारस्य उपरि, रियो कोर्गो, रियो काब्रिल् नद्यः च संगमेण निर्मितस्य शिरसि स्थितम् अस्ति पश्चिमे अल्वाओ, माराओ च पर्वतैः ।

एतत् अन्तर्देशीयनगरं, परन्तु अत्र जलतटस्य विहारमार्गः अस्ति यः गभीरस्य खातस्य अनुसरणं करोति यत्र कोल्गो नदी प्रवहति ।

आकर्षण परिचय

सियुडाड रियलः एकस्य प्रकोष्ठस्य शिखरस्य उपरि स्थितः अस्ति, तत्र कोटैः, मैनुएलिन् खिडकैः, पारम्परिकैः गढ़लौहैः बालकनीभिः च अलङ्कृताः भव्याः हवेल्याः सन्ति

एवेनिडा कार्वाल्हो अरौजो इत्यस्य पारम्परिकाः पत्थरयुक्ताः फुटपाथाः नगरेण गच्छन्ति, ये एकस्मिन् अन्ते १९ शताब्द्याः टाउन हॉलभवनेन समाप्ताः भवन्ति ।