समाचारं

सेण्ट् मार्क स्क्वेर् : वेनिसस्य हृदये ऐतिहासिकं सांस्कृतिकं च भ्रमणम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. सेण्ट् मार्क स्क्वेर् इत्यस्य अवलोकनम्

पियाज्जा सैन् मार्को वेनिसस्य प्रसिद्धतमः चतुष्कोणः अस्ति, "वेनिसस्य वासगृहम्" इति नाम्ना प्रसिद्धम् अस्ति । अयं चतुष्कोणः न केवलं वेनिस-नगरस्य स्थलचिह्नम् अस्ति, अपितु इटलीदेशस्य प्रतिनिधिचतुष्कोणेषु अन्यतमम् अस्ति । अस्य चतुष्कोणस्य परितः वेनिस-नगरस्य केचन महत्त्वपूर्णाः भवनाः सन्ति, यथा सेण्ट् मार्क-बेसिलिका, कैम्पनिल्, डोगे-महलम् च । भवान् चतुष्कोणे विहारं करोति वा कैफे-गृहे उपविशति वा, सेण्ट् मार्क-चतुष्कं सर्वदा दृढैः ऐतिहासिक-सांस्कृतिकवातावरणेन परिपूर्णं भवति ।

आङ्ग्ल अनुवाद: १. शीर्षकम्: "पियाज्जा सैन् मार्को: वेनिसस्य हृदये इतिहासस्य संस्कृतिस्य च यात्रा"।

1. पियाज्जा सैन् मार्को इत्यस्य अवलोकनम्

पियाज्जा सैन् मार्को वेनिसस्य प्रसिद्धतमः चतुष्कोणः अस्ति, यः प्रायः "वेनिसस्य आकर्षणकक्षः" इति उच्यते । अयं चतुष्कोणः न केवलं वेनिस-नगरस्य स्थलचिह्नम् अपितु इटली-देशस्य प्रतिष्ठितचतुष्कोणेषु अन्यतमम् अस्ति । वेनिसस्य केभ्यः महत्त्वपूर्णभवनेभ्यः परितः, यत्र सेण्ट् मार्क बेसिलिका, कैम्पैनिल्, डोगे-महलः च सन्ति, पियाज्जा सैन् मार्को सदैव ऐतिहासिक-सांस्कृतिक-महत्त्वेन परिपूर्णः अस्ति, भवेत् भवान् चतुष्कोणे विहारं करोति वा कैफे-मध्ये उपविशति वा