समाचारं

२०२४ तमे वर्षे मध्यशरदमहोत्सवे १८ चलच्चित्राणि दृश्यन्ते तथा च राष्ट्रियदिवसस्य चलच्चित्रसूचीसम्मेलने "७४९ ब्यूरो" इत्यस्य प्रदर्शनं निर्धारितम् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

sohu entertainment news: परिवारः देशश्च एकस्मिन् वृत्ते अस्ति, परिवारः देशश्च मिलित्वा उत्सवं कुर्वन्ति। १३ सितम्बर् दिनाङ्के "चलच्चित्रं प्रेक्षकाः च एकत्र" २०२४ मध्यशरदमहोत्सवः राष्ट्रियदिवसस्य च चलच्चित्रसूचीपत्रकारसम्मेलनं बीजिंगनगरे आयोजितम् । दैनिककार्यस्य प्रभारी केन्द्रीयप्रचारचलच्चित्रब्यूरोस्य उपनिदेशकः माओ यू, चीनकेन्द्रीयरेडियोदूरदर्शनस्थानकस्य सम्पादकीयकार्यालयस्य निदेशकः लिआङ्ग जियानजेङ्गः, केन्द्रीयप्रचारचलच्चित्रब्यूरोस्य उपनिदेशकः लू लिआङ्गः, सम्पादकः झाङ्ग लिंगः चलचित्रचैनलकार्यक्रमकेन्द्रस्य मुख्यः, चीनचलच्चित्रसङ्ग्रहालयस्य पार्टीसचिवः निदेशकः च निर्देशकः हुआङ्ग जिओवेई इत्यादयः नेतारः उपस्थिताः भूत्वा संयुक्तरूपेण मध्यशरदमहोत्सवस्य तथा च राष्ट्रियदिवसस्य चलच्चित्रसूचीं विमोचयन्ति स्म, यत्र चलच्चित्रदलप्रतिनिधिभिः, प्रसिद्धैः च अतिथिभिः सह... चलचित्र उद्योग। चीनचलच्चित्रसङ्ग्रहालये अस्य पत्रकारसम्मेलनस्य आयोजनं चलच्चित्रचैनलस्य आयोजकेन लान् यू इत्यनेन कृतम् ।

वसन्तः प्रफुल्लितः शरदः फलप्रदः पुष्पाणि च । मध्यशरदमहोत्सवः, राष्ट्रियदिवसः च समीपं गच्छति, चीनीयचलच्चित्रविपण्यं च गतिं प्राप्नोति, वैचारिकं, कलात्मकं, अलङ्कारिकगुणं च संयोजयन्ति २० तः अधिकाः नूतनाः चलच्चित्राः एतयोः महत्त्वपूर्णयोः कालयोः उत्सवं कुर्वन्ति, ये प्रकाशेन, छायायाः च सह अद्भुतानि चीनीयकथाः कथयन्ति। प्रक्षेपणकार्यक्रमस्य विषयः "चलचित्रं प्रेक्षकाः च एकत्र" इति आसीत्, यस्य तात्पर्यं चीनीयचलच्चित्रेषु तथा चीनीयचलच्चित्रप्रेक्षकाणां परस्परनिर्भरतायाः सामान्यवृद्धेः च चलच्चित्रचैनलस्य "एम चलचित्रसमूहस्य" अनेकाः प्रेक्षकप्रतिनिधिः वक्तुं प्रतीयते स्म तदतिरिक्तं, चलचित्रचैनलेन समृद्धप्रीमियरकवरेजेन, मुख्यनिर्मातृभिः सह साक्षात्कारैः अन्यसामग्रीभिः सह विमोचनकार्यक्रमस्य परितः लाइवमीडियाएकीकरणकार्यक्रमः प्रारब्धः, सर्वेषां मञ्चानां कृते २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च कार्यक्रमस्य सक्रियरूपेण समर्थनं कृतवान्

गृहं देशश्च एकीकृतौ स्तः, मध्यशरदमहोत्सवस्य पटलभोजं प्रकाशयति