समाचारं

वर्षे नवसूचीकृतानां कम्पनीनां प्रायः आर्धेषु योगदानं दत्त्वा याङ्गत्से-नद्याः डेल्टा उच्चगुणवत्तायुक्तविकासस्य "त्वरणं" प्राप्तवती अस्ति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः : दृश्य चीन

यदा शतशः नौकाः स्पर्धां कुर्वन्ति तदा यः प्रथमं प्रवर्तते सः विजयी भविष्यति;

१३ सेप्टेम्बर् दिनाङ्के बेङ्गबु-नगरस्य अन्हुइ-नगरस्य चीनीयौषधीः मसालाः च बीजिंग-स्टॉक-एक्सचेंज-मध्ये अवतरन्ति स्म । एतावता याङ्गत्से-नद्याः डेल्टा-देशे अस्मिन् वर्षे ए-शेयर-मध्ये पदार्पणं कृतवन्तः "नव-मुखानाम्" संख्या ३० अभवत्, यत् अस्मिन् वर्षे ए-शेयर-मध्ये सूचीकृतानां सूचीकृतानां कम्पनीनां संख्यायाः प्रायः आर्धं भागं भवति आईपीओ-मध्ये मन्दतायाः सन्दर्भे एतादृशं परिणामं प्राप्तुं न सुकरम् ।

चीनस्य पूंजीविपण्यस्य विकासाय याङ्गत्से-नद्याः डेल्टा सर्वदा महत्त्वपूर्णं बलं वर्तते । १३ सितम्बर् दिनाङ्कपर्यन्तं याङ्गत्से-नद्याः डेल्टा-देशे सूचीकृतानां कम्पनीनां संख्या २०२२ अभवत्, यत् ए-शेयर-सूचीकृतानां कम्पनीनां कुलसङ्ख्यायाः ३७.७८% भागः अस्ति अस्य पृष्ठतः "एकीकरणम्" "उच्चगुणवत्ता" इति द्वयोः कीवर्डयोः निकटतया अनुसरणं कृत्वा विकासं व्यवहारे स्थापयित्वा हालवर्षेषु याङ्गत्से नदी डेल्टायां सूचीकृतकम्पनीनां विचारान् कार्याणि च प्रतिबिम्बयति

वर्षस्य प्रथमार्धे ८०२ सूचीकृतकम्पनीनां द्विगुणं लाभः अभवत्

प्रेससमये याङ्गत्से-नद्याः डेल्टा-क्षेत्रे त्रयः प्रान्ताः एकस्मिन् नगरे च झेजियांग्-प्रान्ते, जियाङ्गसु-प्रान्ते च सूचीकृतानां कम्पनीनां संख्या तुल्यकालिकरूपेण समीपे अस्ति, क्रमशः ७०८, ६९२ च, यदा तु शङ्घाई-अन्हुई-प्रान्ते ४४४, १७८ च सूचीबद्धाः सन्ति क्रमशः कम्पनी। प्रान्तस्तरीयनगरैः विभक्ताः पञ्चसु नगरेषु सूचीकृतकम्पनीनां संख्या १०० अतिक्रान्तवती तेषु हाङ्गझौ-सुझौ-नगरयोः २०० तः अधिकाः सूचीकृताः कम्पनयः क्रमशः २२६ तथा २१८ नानजिङ्ग-वुशी-इत्येतयोः १२३ कम्पनीभिः सह तृतीयस्थानार्थं बद्धाः आसन् तदनन्तरं १२२ इति ।